Enter your Email Address to subscribe to our newsletters

अयोध्या, 13 नवंबरमासः (हि.स.)।अखिलभारतीयविद्यार्थिपरिषदः अयोध्यामहानगरस्य साकेतमहाविद्यालयशाखायाः पुनर्गठनं सम्पन्नम्। कार्यक्रमस्य शुभारम्भः विभागसंयोजकेन शशाङ्कविद्यार्थिना, मुख्यातिथिना डॉ. वी.के.सिंहेन, मुख्यवक्त्रा राजीवपाठकेन, निर्वाचनाधिकारेण डॉ. आशीषविक्रमसिंहेन, इकाईाध्यक्षेन अनुरागशुक्लेण च इकाईमन्त्रिणा नीलमगोस्वामिन्या च माता सरस्वत्याः स्वामिविवेकानन्दस्य च चित्रयोः समक्षं पुष्पाञ्जलिः समर्प्य कृतः। निर्वाचनाधिकारी डॉ. आशीषविक्रमसिंह नीलमगोस्वामिनीं इकाईाध्यक्षपदे, विकासयादवं च इकाईमन्त्रिपदे नियुक्तवान्।
मुख्यवक्ता राजीवपाठकः अवदत् यत् महाविद्यालयशाखा एव संगठनक्रियाणां मूलाधारः अस्ति। मुख्यातिथिः डॉ. वी.के.सिंह युवानां प्रति असम्भवस्य सम्भवकरणाय आह्वानं कृतवान्। नवनिर्वाचिता अध्यक्षा नीलमगोस्वामिनी विद्यार्थिनां समस्यासु समाधानं गुणवत्तायुक्तं शिक्षणपर्यावरणं च स्थापयितुं स्वप्रतिबद्धतां व्यक्तवती। मन्त्रि विकासयादवः रचनात्मकक्रियाणां संवर्धनाय मतं प्रकटितवान्।
कार्यक्रमे विभागसंघटनमन्त्री अंकितभारतीयः सह अनेकाः कार्यकर्तारः पदाधिकारीणश्च उपस्थिताः आसन्। पुनर्गठनानन्तरं कार्यकर्तारः महाविद्यालयपरिसरात् छात्रसंघभवनपर्यन्तं पदयात्रां कृत्वा परिषदस्य ध्वजं उद्यम्य उन्नयन्ति।
हिन्दुस्थान समाचार