Enter your Email Address to subscribe to our newsletters

नवदेहली, 13 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारेण कृषकाणां कृते खरीफ-चलित-रबी-ऋतुषु समये उर्वरकप्रदानस्य सुनिश्चित्य, अवैधविक्रयम्, भण्डारणं, विचलनं च निरोद्धुम् देशे अधुना त्रिलक्षाधिकतः सहसा निरीक्षणानि कृतानि, सहस्रशः अनुज्ञापत्राणि निरस्तानि, चतुःशताधिकानि प्राथमिकीपत्राणि च लिखितानि।
उर्वरकविभागेन कृषि-कल्याण-विभागस्य सहयोगेन अस्य अभियानस्य प्रारम्भात् पूर्वं उभयविभागयोः सचिवाभ्यां राज्यैः सह संयुक्तसभा कृता, ततः जनपदस्तरे व्यापकरूपेण सहसा निरीक्षणं कार्यवाही च आरब्धा।
सर्वकारीकोषानुसारं अधुना पर्यन्तं ३,१७,०५४ सहसा निरीक्षणकार्यवाह्यः कृता:, ५,११९ 'कारणं ज्ञापयतु' इति पत्राणि प्रेषितानि, ३,६४५ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ४१८ प्राथमिकीपत्राणि च लिखितानि। भण्डारणस्य विरुद्धे ६६७ पत्राणि, २०२ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ३७ प्राथमिकीपत्राणि च लिखितानि। विचलन-प्रकरणेषु २,९९१ पत्राणि, ४५१ अनुज्ञापत्राणि निरस्तानि, ९२ प्राथमिकीपत्राणि च लिखितानि। एताः सर्वाः कार्यवाह्यः आवश्यकवस्तु-अधिनियमेन तथा उर्वरकनियन्त्रण-आदेशेन १९८५ तमे वर्षे अन्तर्गताः कृताः।
उत्तरप्रदेशे, महाराष्ट्रे, राजस्थाने, बिहारे, हरियाणायाम्, पञ्जाबे, ओडिशायाम्, छत्तीसगढे, गुजराते च अस्य अभियानस्य फलप्रदातारः विशिष्टा: अभवन्। उत्तरप्रदेशे २८,२७३ सहसा निरीक्षणानि, १,९५७ पत्राणि, २,७३० अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि च। महाराष्ट्रे ४२,५६६ सहसा निरीक्षणैः सह सहस्राधिकानि अनुज्ञापत्राणि निरस्तानि, बिहारे च १४,००० सहसा निरीक्षणानि, ५०० निलम्बनानि च कृतानि। एतैः कार्यैः कृत्रिम- अल्पता तथा मूल्यकपटनं निवारितम्।
गुणनियन्त्रणाय ३,५४४ पत्राणि सन्दिग्धनिम्नगुणवत्तायुक्तेषु उर्वरकेषु प्रेषितानि, येषु १,३१६ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ६० प्राथमिकीपत्राणि च लिखितानि। नियत-नमूनापरीक्षणेन च गुणपरीक्षणेन च हीनगुणवत्तायुक्त-उर्वरकाः आपूर्तिशृंखलातः निष्कासिताः, यत् कृषकाणां समीपे केवलं मानकगुणवत्तायुक्त-उर्वरकाः एव प्रयुज्येरन्। राज्यसर्वकार: डिजिटल-डैशबोर्ड इत्यनेन तथा तत्काल-निरीक्षणप्रणाल्या सह भण्डारगत-आवागमनम् अवलोक्य, बन्धित-उर्वरकान् सहकारीसमितिभ्यः मार्गेण कृषकाणां समीपं शीघ्रं प्रेषितवन्तः। कृषक - गन्धनासु अपि शीघ्रकार्यवाही कृता।
---
हिन्दुस्थान समाचार / Dheeraj Maithani