उर्वरकस्य अवैधविक्रयनिवारणार्थं केन्द्रीयसर्वकारेण महती कार्यवाही कृता — सम्पूर्णे देशे अद्यावत् ३.१७ लक्ष सहसा निरीक्षणं, ३,६४५ अनुज्ञापत्राणि निरस्तानि, ४१८ प्राथमिकीपत्राणि च लिखितानि।
नवदेहली, 13 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारेण कृषकाणां कृते खरीफ-चलित-रबी-ऋतुषु समये उर्वरकप्रदानस्य सुनिश्चित्य, अवैधविक्रयम्, भण्डारणं, विचलनं च निरोद्धुम् देशे अधुना त्रिलक्षाधिकतः सहसा निरीक्षणानि कृतानि, सहस्रशः अनुज्ञापत्राणि निरस्तानि,
खरीफ और रबी सीजन में उर्वरक की किल्लत रोकने के लिए केंद्र की बड़ी कार्रवाई, देशभर में 3.17 लाख छापेमारी, 3,645 लाइसेंस रद्द और 418 प्राथमिकी दर्ज


नवदेहली, 13 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारेण कृषकाणां कृते खरीफ-चलित-रबी-ऋतुषु समये उर्वरकप्रदानस्य सुनिश्चित्य, अवैधविक्रयम्, भण्डारणं, विचलनं च निरोद्धुम् देशे अधुना त्रिलक्षाधिकतः सहसा निरीक्षणानि कृतानि, सहस्रशः अनुज्ञापत्राणि निरस्तानि, चतुःशताधिकानि प्राथमिकीपत्राणि च लिखितानि।

उर्वरकविभागेन कृषि-कल्याण-विभागस्य सहयोगेन अस्य अभियानस्य प्रारम्भात् पूर्वं उभयविभागयोः सचिवाभ्यां राज्यैः सह संयुक्तसभा कृता, ततः जनपदस्तरे व्यापकरूपेण सहसा निरीक्षणं कार्यवाही च आरब्धा।

सर्वकारीकोषानुसारं अधुना पर्यन्तं ३,१७,०५४ सहसा निरीक्षणकार्यवाह्यः कृता:, ५,११९ 'कारणं ज्ञापयतु' इति पत्राणि प्रेषितानि, ३,६४५ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ४१८ प्राथमिकीपत्राणि च लिखितानि। भण्डारणस्य विरुद्धे ६६७ पत्राणि, २०२ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ३७ प्राथमिकीपत्राणि च लिखितानि। विचलन-प्रकरणेषु २,९९१ पत्राणि, ४५१ अनुज्ञापत्राणि निरस्तानि, ९२ प्राथमिकीपत्राणि च लिखितानि। एताः सर्वाः कार्यवाह्यः आवश्यकवस्तु-अधिनियमेन तथा उर्वरकनियन्त्रण-आदेशेन १९८५ तमे वर्षे अन्तर्गताः कृताः।

उत्तरप्रदेशे, महाराष्ट्रे, राजस्थाने, बिहारे, हरियाणायाम्, पञ्जाबे, ओडिशायाम्, छत्तीसगढे, गुजराते च अस्य अभियानस्य फलप्रदातारः विशिष्टा: अभवन्। उत्तरप्रदेशे २८,२७३ सहसा निरीक्षणानि, १,९५७ पत्राणि, २,७३० अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि च। महाराष्ट्रे ४२,५६६ सहसा निरीक्षणैः सह सहस्राधिकानि अनुज्ञापत्राणि निरस्तानि, बिहारे च १४,००० सहसा निरीक्षणानि, ५०० निलम्बनानि च कृतानि। एतैः कार्यैः कृत्रिम- अल्पता तथा मूल्यकपटनं निवारितम्।

गुणनियन्त्रणाय ३,५४४ पत्राणि सन्दिग्धनिम्नगुणवत्तायुक्तेषु उर्वरकेषु प्रेषितानि, येषु १,३१६ अनुज्ञापत्राणि निरस्तानि वा निलम्बितानि, ६० प्राथमिकीपत्राणि च लिखितानि। नियत-नमूनापरीक्षणेन च गुणपरीक्षणेन च हीनगुणवत्तायुक्त-उर्वरकाः आपूर्तिशृंखलातः निष्कासिताः, यत् कृषकाणां समीपे केवलं मानकगुणवत्तायुक्त-उर्वरकाः एव प्रयुज्येरन्। राज्यसर्वकार: डिजिटल-डैशबोर्ड इत्यनेन तथा तत्काल-निरीक्षणप्रणाल्या सह भण्डारगत-आवागमनम् अवलोक्य, बन्धित-उर्वरकान् सहकारीसमितिभ्यः मार्गेण कृषकाणां समीपं शीघ्रं प्रेषितवन्तः। कृषक - गन्धनासु अपि शीघ्रकार्यवाही कृता।

---

हिन्दुस्थान समाचार / Dheeraj Maithani