बिहारराज्ये अष्टत्रिंशद्जनपदे षु षट्चत्वारिंशत्‌केन्द्रेषु मतगणना श्वः भविष्यति, सर्वा सिद्धता सम्पन्ना।
पटना, 13 नवंबरमासः (हि.स.)। बिहारराज्ये विधानसभानिर्वाचनस्य सम्पन्ने सति मुख्यनिर्वाचनाधिकारेण कार्यालयेन राज्यस्य षट्चत्वारिंशत्‌मतगणनाकेन्द्रेषु मतगणनायाः कार्यं सम्पन्नं कर्तुं सर्वाः तयारीः सुनिश्चिताः कृताः। बिहारराज्ये गतषष्ठ्येकादशदिने च न
बिहार चुनाव को लेकर फाइल फोटो ,निर्वाचन आयोग की


पटना, 13 नवंबरमासः (हि.स.)।

बिहारराज्ये विधानसभानिर्वाचनस्य सम्पन्ने सति मुख्यनिर्वाचनाधिकारेण कार्यालयेन राज्यस्य षट्चत्वारिंशत्‌मतगणनाकेन्द्रेषु मतगणनायाः कार्यं सम्पन्नं कर्तुं सर्वाः तयारीः सुनिश्चिताः कृताः। बिहारराज्ये गतषष्ठ्येकादशदिने च नवम्बरमासस्य सम्पन्नायां द्विशतत्रिचत्वारिंशत्‌सदस्यीयायां विधानसभायां षट्सप्ततिशतांशाधिकं (६७.१३%) अभिलेख्यमतदानं जातम्। निर्वाचनायोगेन राज्यस्य अष्टत्रिंशत्‌जिलेषु समग्रतः षट्चत्वारिंशत्‌मतगणनाकेन्द्राणि संस्थापितानि सन्ति। सप्तचत्वारिंशदधिककोट्याः मतदातॄणां मतैः द्विसहस्रं षोडशशतं षोडशाधिकं (२,६१६) प्रत्याशिनां भाग्यनिर्णयः सम्पन्नः अस्ति। अधुना केवलं परिणामस्य प्रतीक्षा एव।

शुक्रवासरे प्रातः अष्टवादने आदौ डाकमतपत्राणां गणना आरभ्यते। ततः परं अष्टार्धवादनात्‌ ईवीएम-गणनाया आरम्भः सर्वेषां अधिकारिणां कृते निर्दिष्टः अस्ति। भारतनिर्वाचनायोगस्य आदेशानुसारं मतगणनासम्बद्धतया सर्वे सम्बन्धिताधिकारिणः निर्दिष्टाः भवन्ति। मतगणनाकेन्द्रे सुरक्षा च पारदर्शिता च सुनिश्चितुं कठोरः प्रोटोकॉलः स्थापितः अस्ति। मतगणनास्थले कोऽपि जनः मोबाइलदूरभाषयन्त्रं सह न प्रविशेत् इति निषेधः अपि प्रवर्तितः अस्ति। आयोगेन सर्वेषां निर्वाच्याधिकारिणां, मतगणना-पर्यवेक्षकाणां, सूक्ष्म-निरीक्षकाणां च सहायकेभ्यः आदेशः दत्तः अस्ति यत्‌ स्वाधीनं निष्पक्षं भयमुक्तं पारदर्शकं च मतगणनाकार्यं परमप्राथम्येन कर्तव्यम् इति।

राज्यस्य विभिन्नजनपदेषु मतगणनाकेन्द्रविभागः —

पटना: चतुर्दशविधानसभाक्षेत्रेषु मतगणना केवलं एका केन्द्रे — ए.एन.महाविद्यालये — भविष्यति।

पूर्वचम्पारणम्: द्वादशविधानसभाक्षेत्राणां कृते मोतिहारीस्थिते अध्यापकप्रशिक्षणमहाविद्यालये केन्द्रं, अन्यानि मधुबनादीनि षड्‌क्षेत्राणि एम.एस.एस.महाविद्यालये।

पश्चिमचम्पारणम्: नवविधानसभाक्षेत्राणां कृते बेतियामार्केटिंगयार्डे मतगणनाकेन्द्रम्।

सीतामढी: अष्टविधानसभाक्षेत्रेषु गणना सीतामढी अभियान्त्रिकमहाविद्यालये।

शिवहरम्: शिवहरनगरभवने केन्द्रम्।

मधुबनी: दशविधानसभाक्षेत्राणां कृते आर.के.महाविद्यालये केन्द्रम्।

सुपौलम्: पञ्चविधानसभाक्षेत्राणां कृते बी.एस.एस.महाविद्यालये।

अररिया: षड्विधानसभाक्षेत्रेषु गणना बाजारसमितौ।

किशनगंजः: चत्वारिविधानसभाक्षेत्रेषु गणना बाजारसमितौ।

पूर्णिया: सप्तविधानसभाक्षेत्राणां कृते पूर्णियामहाविद्यालये, अन्यासु त्रिषु सीटेषु बिहारबोर्डकार्यालये।

कटिहारम्: सप्तविधानसभाक्षेत्राणां कृते बाजारसमितौ।

मधेपुरा: चतुर्विधानसभाक्षेत्राणां कृते विश्वविद्यालयउत्तरपरिसरे।

सहरसा: रमेशझामहिलामहाविद्यालये च बालकविद्यालये च केन्द्रद्वयं, अपि च अतिरिक्तकन्याविद्यालये।

दरभंगा: दशविधानसभाक्षेत्राणां कृते बाजारसमितौ।

मुजफ्फरपुरम्: एकादशविधानसभाक्षेत्रेषु गणना बाजारसमितौ।

गोपालगंजः: षड्विधानसभाक्षेत्रेषु अध्यापकप्रशिक्षणमहाविद्यालये।

सीवानः: डी.ए.वी.महाविद्यालये च डी.ए.वी.उच्चविद्यालये च द्वौ केन्द्रौ।

सारणम्: छपराबाजारसमितौ दशविधानसभाक्षेत्राणां कृते गणना।

वैशाली: द्वौ केन्द्रौ — आई.टी.आई.बालकहाजीपुरे च राजनारायणपुरमहाविद्यालये च।

समस्तीपुरम्: समस्तीपुरमहाविद्यालये दशविधानसभाक्षेत्रेषु गणना।

बेगुसरायः: सप्तविधानसभाक्षेत्रेषु बाजारसमितौ।

खगडिया: चतुर्विधानसभाक्षेत्राणां कृते बाजारसमितौ।

भागलपुरम्: द्वौ केन्द्रौ — आई.टी.आई.बालिकामहाविद्यालये च पॉलिटेक्निकमहाविद्यालये च।

बांका: पी.बी.एस.महाविद्यालये पञ्चविधानसभाक्षेत्रेषु।

मुंगेरः: आर.डी.एण्ड्‌ डी.जे.महाविद्यालये त्रिविधानसभाक्षेत्राणां कृते।

लखीसरायः: पॉलिटेक्निकमहाविद्यालये द्विसीटेषु।

शेखपुरा: नवोदयविद्यालये द्विसीटेषु।

नालन्दा: नालन्दामहाविद्यालये सप्तविधानसभाक्षेत्रेषु।

भोजपुरम्: आराबाजारसमितौ सप्तविधानसभाक्षेत्राणां कृते।

बक्सरः: गोदामे चत्वारिविधानसभाक्षेत्रेषु।

कैमूरः: मोहनियाबाजारसमितौ चतुर्विधानसभाक्षेत्रेषु।

रोहतासः- सासारामबाजारसमितौ सप्तविधानसभाक्षेत्राणां कृते।

अरवलः- फतेहपुरसण्डामहाविद्यालये द्विसीटेषु।

जहानाबादः - एस.एस.महाविद्यालये त्रिविधानसभाक्षेत्रेषु।

औरंगाबादः- एस.सिन्हामहाविद्यालये षड्विधानसभाक्षेत्रेषु।

गया- द्वौ केन्द्रौ — गया महाविद्यालये च गया बाजारसमितौ च दशविधानसभाक्षेत्राणां कृते।

नवादा:- कन्हाईलालमहाविद्यालये पञ्चविधानसभाक्षेत्रेषु।

जमुई:- के.के.एम.महाविद्यालये चतुर्विधानसभाक्षेत्रेषु गणना भविष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani