Enter your Email Address to subscribe to our newsletters

बिलासपुरम्, 13 नवंबरमासः (हि.स.)।हावडा–मुंबईमुख्यपथे स्थिते दक्षिणपूर्वमध्यरेलवे–बिलासपुरमण्डले बिलासपुर–झारसुगुडा–खण्डे चतुर्थरेखानिर्माणकार्यं प्रवर्तते। अस्य श्रृंखलायां चाम्पा–खरसिया–खण्डस्य साराग्राम–स्थानके चतुर्थरेखासम्बद्धतायै नॉन–इण्टरलॉकिङ्–कार्यं क्रियते। अस्य कार्यस्य फलस्वरूपं कतिपयानां यात्रिगाडीनां संचालनं प्रभावितं भविष्यति।
दक्षिणपूर्वमध्यरेलवेन बिलासपुर–क्षेत्रीयजनसंपर्ककार्यालयतः प्राप्तया सूचनया अनुसरन् दिनाङ्क १४ तः १७ नवम्बर २०२५ पर्यन्तं गाडीसङ्ख्या ६८७३८/६८७३७ बिलासपुर–रायगढ–बिलासपुर मेमू–पैसेंजर–गाडिः रद्दा भविष्यति। तथा अद्य गुरुवासरे १३ तः १६ नवम्बर २०२५ पर्यन्तं गाडीसङ्ख्या ६८७३६ बिलासपुर–रायगढ मेमू–पैसेंजर–गाडिः अपि रद्दा भविष्यति। एतदन्यत् १४ तः १७ नवम्बर २०२५ पर्यन्तं गाडीसङ्ख्या ६८७३५ रायगढ–बिलासपुर मेमू–पैसेंजर रद्दा भविष्यति।
दिनाङ्क १४ तः १७ नवम्बर २०२५ पर्यन्तं गोंदियात् प्रस्थितया गाडीसङ्ख्या ६८८६१ गोंदिया–झारसुगुडा मेमू–पैसेंजरगाड्या बिलासपुर–स्थानके समाप्तिः भविष्यति तथा बिलासपुर–झारसुगुडा–मध्यभागे रद्दा भविष्यति। एवं च दिनाङ्क १४ तः १७ नवम्बर २०२५ पर्यन्तं झारसुगुडात् प्रस्थितया गाडीसङ्ख्या ६८८६२ झारसुगुडा–गोंदिया मेमू–पैसेंजरगाडिः बिलासपुर–स्थानकात् आरभ्य भविष्यति तथा झारसुगुडा–बिलासपुर–मध्यभागे रद्दा भविष्यति।
रेलवेप्रशासनम् यात्रिणां प्रति असुविधानिमित्तं खेदं व्यक्तं कृत्वा उक्तवद् यत् ते यात्रापूर्वं समयसारिणीं गाड्याः स्थितिं च निश्चयेन अवगच्छेयुः।
हिन्दुस्थान समाचार