केन्द्रिय-अन्वेषण-ब्यूरो-नगरनिगमस्य कनिष्ठः अभियन्तारं दशलक्ष-रूप्यकाणाम् उत्कोचम् गृह्णन् अध्यगृह्णात्
नवदेहली, 13 नवंबरमासः (हि.स.)। केंद्रीयअन्वेषणब्यूरो (सी.बी.आई.) दिल्लीनगरनिगमस्य (एम.सी.डी.) नजफ़गढ़क्षेत्रे नियोजितं कनिष्ठ-अभियन्तारम् दशलक्ष-रूप्यकाणां उत्कोचम् गृह्णन् साक्षात् गृहीत्वा प्रत्यक्षं गृहीतम्। सी.बी.आई.-संस्थानस्य वक्तव्यानुसारम
सीबीआई


नवदेहली, 13 नवंबरमासः (हि.स.)। केंद्रीयअन्वेषणब्यूरो (सी.बी.आई.) दिल्लीनगरनिगमस्य (एम.सी.डी.) नजफ़गढ़क्षेत्रे नियोजितं कनिष्ठ-अभियन्तारम् दशलक्ष-रूप्यकाणां उत्कोचम् गृह्णन् साक्षात् गृहीत्वा प्रत्यक्षं गृहीतम्।

सी.बी.आई.-संस्थानस्य वक्तव्यानुसारम् एषः प्रकरणः एकादश-नवम्बर्-दिने अभिलिखितः आसीत्, यस्मिन् नजफ़गढ़क्षेत्रस्य कार्यपालक-अभियन्ता, सहायक-अभियन्ता च कनिष्ठ-अभियन्ता च इति तयोः विरुद्धं प्राथमिकी (एफ.आई.आर.) दायरिता अभवत्। आरोपः अयम् आसीत् यत् एते अभियन्तारः अभियोजकस्य त्रिकोटि-रूप्यक-मूल्यकाणां शेष-भुक्तान-बिलान् अनुमोदयितुं पञ्चविंशति-लक्षद्विचत्वारिंशदधिकसहस्र-रूप्यकाणां उत्कोचं याचितवन्तः आसन्। ततः सी.बी.आई. एकादश-नवम्बर्-दिने जालं स्थाप्य, अभियुक्तं कनिष्ठ-अभियन्तारं अभियोजकात् दशलक्ष-रूप्यकाणां प्रथमकिष्टिं गृह्णन्तं साक्षात् गृहीत्वा तत्क्षणमेव गृहीतम्। अभियुक्तः तत्रैव निगृहीतः अभवत्। एतस्य पश्चात् अन्वेषणसंस्थया आरोपितानां निवासेषु तलाशी-अभियानं कृतम्, यस्मिन् महती नगद्राशिः, आभरणानि, संपत्तिसम्बद्धाः पत्रदस्तावेजाश्च प्राप्ताः।

अस्मिन् प्रकरणे नामनिर्दिष्टाः अभियन्तारः सन्ति—कार्यपालक-अभियन्ता आर.सी. शर्मा, सहायक-अभियन्ता नवीन कौल, कनिष्ठ-अभियन्ता अजयबब्बरवालः इति। तेषु अजय-बब्बरवाल एव गृहीतः अस्ति। सी.बी.आई. उक्तवती यत् अस्य प्रकरणस्य अन्वेषणं अद्यापि प्रवर्तमानम् अस्ति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता