बालेश्ररस्य नीलगिर्यां मुख्यमंत्री माझी ‘एकता पदयात्रायाः’ शुभारंभं कृतवान्, एकताऽखंडतयोः दत्तवान् संदेशम्
भुवनेश्वरम्, 13 नवंबरमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमंत्री मोहनचरणमाझी इत्याख्यः बुधवासरे बालेश्वरजिलायाः नीलगिरी इत्यस्मिन् स्थले आयोजितस्य एकतापदयात्रा इत्यस्य शुभारम्भं कृतवान्। एषः आयोजनः भारतराष्ट्रस्य लौहपुरुषः सरदारवल्लभभाईपटेलस्य शतपञ्चाशद
बालेश्ररस्य नीलगिर्यां मुख्यमंत्री माझी ‘एकता पदयात्रायाः’ शुभारंभं कृतवान्, एकताऽखंडतयोः दत्तवान् संदेशम्


भुवनेश्वरम्, 13 नवंबरमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमंत्री मोहनचरणमाझी इत्याख्यः बुधवासरे बालेश्वरजिलायाः नीलगिरी इत्यस्मिन् स्थले आयोजितस्य एकतापदयात्रा इत्यस्य शुभारम्भं कृतवान्। एषः आयोजनः भारतराष्ट्रस्य लौहपुरुषः सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्याः अवसरं प्रति समर्पितः आसीत्।

राज्यव्यापिनः एकतावर्षसमारोहाणां अन्तर्गते आयोजितस्य अस्य पदयात्रायाः उद्देश्यः देशे राज्ये च राष्ट्रीयएकता अखण्डता भ्रातृत्वं च इति संदेशस्य प्रसारणं आसीत्। अस्मिन् अवसरः शतशः विद्यार्थी, युवकाः, सरकारीअधिकारिणः च सहभागी आसन्। ते सर्वे शतपादपरिमितं त्रिरङ्गध्वजम् आदाय नीलगिरीतः मित्रपुरं प्रति नवकिलोमीटरपर्यन्तं पथं सञ्चरितवन्तः।

कार्यक्रमस्य आरम्भे मुख्यमंत्री माझी नीलगिरीजगन्नाथमन्दिरे पूजाअर्चनां कृतवान्, ततः पुलिस् परेड् ग्राउण्डे आयोजितस्य छायाचित्रप्रदर्शनस्य उद्घाटनं च कृतवान्। तस्मिन् प्रदर्शनम् बालेश्वरजिलस्य स्वातन्त्र्यसङ्ग्रामे भूमिकां तथा सरदारपटेलस्य जीवनस्य झलकाः दर्शिताः आसन्।

जनसभां सम्बोध्य मुख्यमंत्री उक्तवान्यद्

“एकतापदयात्रा न केवलं शोभायात्रा, किन्तु भारतेकत्वस्य प्रतीकं यत् सर्वे नागरिकाः देशस्य अखण्डतां रक्षितुं कर्तव्यं स्मारयति। आज यत्र वयं स्थिताः तत्र भूमिः केवलं भौगोलिकं स्थानं न, अपि तु जनशक्तेः लोकतन्त्रस्य च प्रतीकं अस्ति।”

मुख्यमंत्री अवदत्यद् “नीलगिरीप्रजाआन्दोलनम् स्वातन्त्र्यसङ्ग्रामस्य गौरवपूर्णं अध्यायम् आसीत्। तेन शोषणं अन्यायं च प्रति जनएकतायाः आदर्शः स्थाप्यते। एषः आन्दोलनः केवलं जनानां विजयः न, अपि तु तेषां आत्मसम्मान गरिमा च लोकतान्त्रिकमूल्यानां च विजयः आसीत्। यदा जनता एकत्वेन स्थितवती, तदा का अपि दमनशक्ति तान् दमनं कर्तुं न शक्नोति।”

मुख्यमंत्री पुनः उक्तवान्यद् “विविधतायां एकता इति भारतस्य मूलसन्देशः। जातिधर्मभाषाभेदान् अपि परित्यज्य सर्वे भारतीयाः एकाः एव— एषा एव भारतस्य महान् शक्तिः परिचयः च।”

सः उक्तवान्यद् “राज्यसरकारा युवकल्याणे प्रतिबद्धा अस्ति। शिक्षा, क्रीडा, नवोन्मेष इत्येषु अवसरवृद्धिं करोति। प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य मार्गदर्शनात् वयं युवाशक्तिं राष्ट्रनिर्माणस्य महान् बलरूपेण पश्यामः। आगच्छाम, सर्वे मिलित्वा दृढं समृद्धं च ओडिशाभारतम् निर्मास्याम।”

उच्चशिक्षामन्त्री सूर्यवंशीसूरजः उक्तवान्यद् “अयं युगः ज्ञानशिक्षायुगः अस्ति, युवानः राष्ट्रनिर्माणे अग्रे आगन्तव्या। एकतापदयात्रा युवानां प्रेरणायाः आह्वानरूपा अस्ति।”

अस्मिन् अवसरः बालेश्वरसांसदः प्रतापचन्द्रसारङ्गी, उपमुख्यसचेतकः गोविन्दचन्द्रदासः, सिमुलियाविधायकः पद्मलोचनपाण्डा, बालेश्वरविधायकः मानसकुमारदत्तः, राज्यमहिलाआयोगस्य अध्यक्षः शोभनामोहन्ती च उपस्थिताः आसन्।

नीलगिरीविधायकः सन्तोषकुमारखटुआ अतिथीनां स्वागतं कृतवान्, यदा जिलाकलेक्टरः सूर्यवंशीमयूरविकासः धन्यवादप्रस्तावं प्रदत्तवान्।

---------------

हिन्दुस्थान समाचार