बाल दिवस विशेष :आईएएस बनना चाहती है सबसे कम उम्र की ब्लागर व ’राष्ट्रीय बाल पुरस्कार’ विजेता अक्षिता
प्रयागराज, 13 नवंबरमासः (हि.स.)।एकविंशतितमे शतके तन्त्रज्ञानस्य युगं प्रवर्तते। अद्यतनकाले बालकाः मोबाइले लैपटॉपे च पूर्वमेव कुशलतया कार्यं कुर्वन्ति। तन्त्रज्ञानस्य वर्धमानप्रयोगात् बालकाः अल्पवयसे एव अनुभवस्य अभिरुचीनां च विस्तृतसंसारं ज्ञातुं शक
अक्षिता परिजनों के साथ


प्रयागराज, 13 नवंबरमासः (हि.स.)।एकविंशतितमे शतके तन्त्रज्ञानस्य युगं प्रवर्तते। अद्यतनकाले बालकाः मोबाइले लैपटॉपे च पूर्वमेव कुशलतया कार्यं कुर्वन्ति। तन्त्रज्ञानस्य वर्धमानप्रयोगात् बालकाः अल्पवयसे एव अनुभवस्य अभिरुचीनां च विस्तृतसंसारं ज्ञातुं शक्नुवन्ति। एतादृशी प्रतिभायुक्ता अस्ति भारतस्य सर्वात्यल्पवयस्का राष्ट्रीयबालपुरस्कारविजेता नन्ही ब्लॉगर् अक्षिता (पाखी) इति। सा स्नातकोत्तरशिक्षोत्तरं भारतीयप्रशासनसेवायाः (IAS) अधिकारी भवितुम् इच्छति।

उत्तरप्रदेशस्य आजमगढजनपदनिवासिनी कानपुरे जन्मप्राप्ता च अक्षिता इत्यस्याः पिता कृष्णकुमारयादवः पोस्टमास्टरजनरल् इत्यस्मिन् पदे कार्यरतः अस्ति, माता आकांक्षा यादवः महाविद्यालये प्रवक्ता आसीत्। उभौ प्रसिद्धौ साहित्यकारौ ब्लॉगरौ च स्तः। अक्षितायाः आरम्भिकशिक्षा कानपुरे, पोर्टब्लेयरमध्ये, प्रयागराजे, जोधपुरे, लखनऊ, वाराणस्यां, अहमदाबादे च सम्पन्ना। अधुना सा दिल्लीविश्वविद्यालये अध्ययनं करोति।

अक्षितायाः योगदानं केवलं हिन्दी-ब्लॉगिंग्-क्षेत्रे नूतनानि कीर्तिमानानि स्थापयितुमेव न, अपि तु बालप्रतिभानां सामर्थ्यं दर्शयितुम् अपि प्रसिद्धं जातम्। सन् 2011 तमे वर्षे भारतसरकारेण तस्याः उपलब्धीनां आधारात् बालदिवसे सा केवलं चत्वारि वर्षाणि अष्ट मासान् वयसा आसीत्, तथापि कला-लेखनयोः कृते ‘राष्ट्रीयबालपुरस्कारः’ इत्यनेन सम्मानिता अभवत्। नूतनदिल्लीपुर्यां विज्ञानभवने आयोजिते समारोहस्समये तदा महिला-बालविकासमन्त्री कृष्णा तीरथेन तस्यै एषः सम्मानः प्रदत्तः। सा केवलं भारतस्य सर्वात्यल्पवयस्का राष्ट्रीयबालपुरस्कारविजेता न, अपि तु प्रथमं बालिका या ब्लॉगिंग्-विधायाः कृते केन्द्रीयसरकारया सम्मानिता अभवत्।

अक्षिता अनेकेषु अन्तरराष्ट्रीयब्लॉगरसम्मेलनकेषु अपि सम्मानिता। सन् 2011 तमे वर्षे नूतनदिल्लीपुर्यां आयोजिते प्रथम-अन्तरराष्ट्रीयब्लॉगरसम्मेलने तस्या “श्रेष्ठा नन्ही ब्लॉगर्” इति सम्मानः तदा उत्तराखण्डराज्यस्य मुख्यमन्त्रिणा डॉ॰ रमेशपोखरियाल् ‘निशंक’ इत्याख्येन प्रदत्तः। ततः सन् 2013 तमे वर्षे काठमाण्डूनगरे (नेपालदेशे) आयोजिते तृतीय-अन्तरराष्ट्रीयब्लॉगरसम्मेलने सा एकमेव बालब्लॉगर् इति रूपेण सहभागिता कृतवती, यत्र नेपालसरकारस्य पूर्वमन्त्री च संविधानसभाध्यक्षः अर्जुननरसिंहः केसी नाम्ना तस्याः प्रशंसां कृतवान्। सन् 2015 तमे वर्षे श्रीलङ्कादेशे आयोजिते पंचम-अन्तरराष्ट्रीयब्लॉगरसम्मेलने अपि सा “परिकल्पना-कनिष्ठ-सार्क्-ब्लॉगर्-सम्मान” इत्यनेन पुरस्कृता।

अक्षितायाः चित्रकला अत्यन्तं प्रियं विषयः। प्रारम्भे तस्या मातापितरौ तस्याः रचनासु विशेषं ध्यानं न दत्तवन्तौ, परन्तु अनन्तरं तयोः तस्याः चित्राणि संरक्षितानि। ततः तस्याः चित्राणि क्रियाश्च लोकसमक्षं प्रस्तुतुं ब्लॉगमाध्यमेन विचारः उत्पन्नः। तेन सन् 2009 तमे वर्षे जून् मासस्य चतुर्विंशतितमे दिने ‘पाखी की दुनिया’ इत्याख्यः ब्लॉगः प्रारब्धः। शीघ्रमेव अयं ब्लॉगः प्रायः एकलक्षाधिकेषु हिन्दीब्लॉगेषु उत्कृष्ठस्थानं प्राप्तवान्। बालकेभ्यः सह वृद्धेषु अपि अस्याः ब्लॉगस्य लोकप्रियता वर्धिता।

अक्षितायाः कविताः चित्राणि च देशस्य नानापत्रिकासु प्रकाशितानि। उत्तरप्रदेश-हिन्दी-संस्थानस्य लखनऊस्थस्य “और हमने कर दिखाया” इत्याख्यायां ग्रन्थे (यत्र देशस्य प्रतिभावान् बालकानां कथा निरूप्यते) ‘नन्ही ब्लॉगर् पाखी की ऊँची उड़ान’ इति शीर्षकस्य अध्यायः अपि समाविष्टः।स्नातकोत्तरशिक्षोत्तरं सा IAS-अधिकारी भवितुम् इच्छति, किन्तु सामाजिकसेवायां तस्या भावनाः अद्यापि गाढाः। दरिद्रबालकेभ्यः अनाथेभ्यश्च वस्त्राणि पुस्तकम् च दत्वा तेषां हिते संलग्ना अस्ति। सा पौधारोपणेन पर्यावरणसंरक्षणस्य सन्देशं ददाति। प्रधानमन्त्रिणा नरेन्द्रमोदिना आरब्धं “बेटी बचाओ बेटी पढ़ाओ” इति अभियानं दृष्ट्वा सा प्रेरिताभवत्, ततः अस्मिन् विषयि जनान् सजगान् कृतवती।एतादृश्या नन्ह्या प्रतिभया अक्षितया ज्ञायते यत् प्रतिभा न वयसः अधीना। यदि तस्याः अनुकूलः वातावरणं प्रदीयते, तर्हि सा निश्चयेन पल्लविता पुष्पिता च भवेत्। तस्या अल्पवयसे ‘श्रेष्ठा नन्ही ब्लॉगर्’ तथा ‘राष्ट्रियबालपुरस्कारविजेता’ इति सम्मानयोः प्राप्तिः एतदेव सूचयति यत् बालकेषु आरम्भादेव सृजनशक्ति निहिता अस्ति। तस्याः उपेक्षा न कर्तव्या, न तु वृद्धैः तुलनीयम्। यदि बालमनसः स्तरात् तस्याः दृष्टिः स्वीक्रियते, तर्हि सा अनन्तं विकासं प्राप्नुयात्।

---------------

हिन्दुस्थान समाचार