भोपाल–इन्दौरसहित मध्यप्रदेशस्य त्रयोदश जिलाः शीतलहरायाः प्रभावे अन्तर्गताः अभवन्, चत्वारः दिवसान् यावत् एवं प्रकारेण एव मौसमस्थितिः स्थिता भविष्यति
भोपालम्, 13 नवंबरमासः (हि.स.)। पश्चिमविक्षोभस्य प्रभावेन च पर्वतेषु जायमानया हिमवृष्ट्या वायोः प्रवाहः उत्तरदिशां प्रति परिवर्तितः अस्ति, यस्य परिणामतः मध्यप्रदेशे तापमानं शीघ्रं पतति तथा शैत्यस्य प्रभावः प्रबलः जातः। निशायामेव न तु, दिवासु अपि शीत
भोपाल-इंदौर समेत मप्र के 13 जिले शीतलहर की चपेट में


भोपालम्, 13 नवंबरमासः (हि.स.)। पश्चिमविक्षोभस्य प्रभावेन च पर्वतेषु जायमानया हिमवृष्ट्या वायोः प्रवाहः उत्तरदिशां प्रति परिवर्तितः अस्ति, यस्य परिणामतः मध्यप्रदेशे तापमानं शीघ्रं पतति तथा शैत्यस्य प्रभावः प्रबलः जातः। निशायामेव न तु, दिवासु अपि शीतलता अनुभव्यमाना अस्ति। सम्भाव्यते यत् प्रथमवारं नवम्बरमासस्य प्रथमे पक्षे भोपाल–इन्दौरसहितानां नगराणां मध्ये अनुवर्त्यं पञ्चदिनानि यावत् तीव्रशीतलहरस्थितिः विद्यमाना अस्ति। मौसमवैज्ञानिकानुसारं, एषः मौसमभावः अद्यापि त्रिदिन–चतुर्दिनपर्यन्तं स्थास्यति।

अनूपपुर–बालाघाटयोः द्विदिनपर्यन्तं कोल्डडे (शीतदिन) इत्याख्यया स्थिति अस्ति। गुरुवासरे अपि तदेव चेतावनीदत्तम्। मौसमविभागेन इन्दौर, राजगढ़, भोपाल, शाजापुर, सीहोर, निवाड़ी, टीकमगढ़, छतरपुर, पन्ना, सतना, मैहर, उमरिया, सिवनी इत्येषु जिलेषु शीतलहरप्रवाहस्य चेतावनी प्रकाशितम्। आगामिचत्वारः दिवसान् यावत् एवमादृशं मौसमं स्थास्यति।

मौसमविशेषज्ञः पी.के. शाह नामकः उक्तवान् यत् अस्यवारं हिमालयप्रदेशे पश्चिमविक्षोभः सप्ताहपूर्वमेव सक्रियः अभवत्। तेन कारणेन जम्मू–काश्मीर–उत्तराखण्ड–हिमाचलप्रदेशेषु हिमवृष्टिः प्रवृत्ता अस्ति। उत्तरदिशातः दक्षिणदिशां प्रवहन्त्या वायोः प्रभावः मध्यप्रदेशे अपि दृश्यते, येन शीतप्रभावः अधिकः जातः। नवम्बरस्य प्रथमे पक्षे प्रथमवारं न्यूनतमं तापमानं इदानींतनमिव अल्पं दृष्टम्। सामान्यतया नवम्बरमासस्य अन्ते कदाचित् शीतलहरस्थितिः दृश्यते स्म। यदि कश्चन प्रभावी पश्चिमविक्षोभः उत्तरभारते सक्रियो भविष्यति तर्हि वायोः प्रवृत्त्याः परिवर्तनात् तापमानं किंचित् वृद्धिं प्राप्स्यति, किन्तु अद्यापि त्रिदिन–चतुर्दिनपर्यन्तं मौसमभावः एष एव स्थास्यति इति सम्भाव्यते।

बुधवासरे भोपाल-इन्दौर-राजगढ़ इत्येषु तीव्रशीतलहरः, सीहोर, शाजापुर, रीवा, शहडोल इत्येषु सामान्यशीतलहरः आसीत्। प्रदेशे रात्रौ न्यूनतमं सप्तडिग्रीसेल्सियस् तापमानं राजगढ़े दृष्टम्। दिनकाले तु अधिकतमं ३०.५ डिग्रीसेल्सियस् तापमानं खण्डवायां लब्धम्। मलाजखण्डे शीतलदिनस्थितिः आसीत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता