मोरिंगा जातः अशोकनगरस्य कुपोषितबालेभ्यः वरदाता, जिलाधिकारिणः आदित्य सिंहस्य प्रयासेन दर्शितश्चमत्कारिकपरिणामः
- देवेन्द्र ताम्रकारः अशोकनगरम्,13 नवम्बरमासः (हि.स.)।मध्यप्रदेशराज्यस्य अशोकनगरनामके जनपदे कुपोषणस्य विरुद्धं यः संघर्षः प्रवर्तते, तस्मिन् अधुना नूतना आशाकिरणः उत्पन्ना अस्ति। अस्य जनपदस्य जिलाधिकारिणः आदित्यसिंहनामकस्य नवोन्मेषः दृढनिश्चयः च स
कलेक्टर आदित्य सिंह का अद्वितीय कार्य: 10 हजार बच्चे हुए तंदुरुस्त


कलेक्टर आदित्य सिंह का अद्वितीय कार्य: 10 हजार बच्चे हुए तंदुरुस्त


कलेक्टर आदित्य सिंह का अद्वितीय कार्य: 10 हजार बच्चे हुए तंदुरुस्त


कलेक्टर आदित्य सिंह का अद्वितीय कार्य: 10 हजार बच्चे हुए तंदुरुस्त


- देवेन्द्र ताम्रकारः

अशोकनगरम्,13 नवम्बरमासः (हि.स.)।मध्यप्रदेशराज्यस्य अशोकनगरनामके जनपदे कुपोषणस्य विरुद्धं यः संघर्षः प्रवर्तते, तस्मिन् अधुना नूतना आशाकिरणः उत्पन्ना अस्ति। अस्य जनपदस्य जिलाधिकारिणः आदित्यसिंहनामकस्य नवोन्मेषः दृढनिश्चयः च सहस्रशः कुपोषितबालकान् कुपोषणबन्धनात् मुक्त्वा पोषणमार्गे स्थापयामास। एषा सिद्धिः न कश्चन चमत्कारः, किन्तु तेन उपयोजितस्य मोरिङ्गाभिधानस्य पोषणमॉडलस्य परिणामः एव।

अशोकनगरजनपदे प्रवर्तमानः अयं प्रयोगः सम्पूर्णस्य मध्यप्रदेशराज्यस्य कृते आदर्शमॉडलरूपेण स्थापनीयः भवितुम् अर्हति। यथा जिलाधिकारिणा आदित्यसिंहेन स्थानिकसंसाधनं मोरिङ्गं नामकं पोषणाभियानेन सह संयोजितम्, तत् सरकारीययोजनानां नवोन्मेषपूर्णस्य क्रियान्वयनस्य उत्कृष्टं उदाहरणम्। केवलं एकमासे सहस्रशः बालकानां तन्दुरुस्तता प्रशासनिकदक्षतायाः प्रमाणं स्यात्, च तदिदं संदेशं ददाति यत् यदि इच्छाशक्ति संवेदनशीलता च एकत्र स्यातां, तर्हि कुपोषणस्य स्थायिसमाधानं शक्यं भवेत्।

महिलाबालविकासविभागेन एकस्मिन् सर्वेक्षणे, यत् १ जूनतः १५ जुलाई २०२५ पर्यन्तं कृतम्, जनपदस्य ११२२ आङ्गनवाडीकेन्द्रेषु चमत्काररूपेण तथ्यानी प्राप्तानि। सर्वेक्षणे १५८४ बालकाः अति–कुपोषिताः ६८८५ च मध्यम–कुपोषिताः प्राप्ताः। सर्वेक्षणपूर्वं ४७०६ बालकाः कुपोषिताः आसन्, यत् संख्यायां द्विगुणवृद्धिं दर्शयति।

एतां गम्भीरतां दृष्ट्वा जिलाधिकारिणा आदित्यसिंहेन दृढनिश्चयं कृत्वा कार्यारम्भः कृतः। सः अवदत्—“मोरिङ्गं नाम प्राकृतिकं वरदानम् अस्ति, यत्र विटामिनः खनिजानि कैल्शियमः प्रोटीनः च पर्याप्तरूपेण विद्यन्ते। एषः शरीरस्य पोषणदायकः ‘सुपर–फूड्’ इति प्रसिद्धः।” परन्तु समस्या आसीत्—मोरिङ्गस्य स्वादः कटुकः अस्ति, अतः बालकेभ्यः तद् भोज्यं कर्तुं कठिनम्। तेन पेटेण्टकृतं मोरिङ्गापाउडरं स्वादनुरूपं निर्माप्य जनपदस्य सर्वेषु आङ्गनवाडीकेन्द्रेषु वितरितम्।

महिलाबालविकासविभागस्य जिलाअधिकारी चन्द्रसेनभिडे इत्यनेन उक्तम्—१८ सितम्बरतः २५ सितम्बरपर्यन्तं २०२५ तमे वर्षे सर्वेषु केन्द्रेषु ८४६९ अति–मध्यम–कुपोषितबालकाः, अपि च १५०० सम्भाव्य–कुपोषितबालकाः अपि सम्मिलिताः आसन्। प्रत्येकबालकाय एकः किलो मोरिङ्गापाउडरः वितरितः। प्रारम्भे अर्धचमसः पाउडरः ५० ग्राम् गुनगुणजलेन सह दत्तः, पश्चात् स्वादानुसारं एकचमसपर्यन्तं १०० ग्राम् जलं सह दीयमानम्।

केवलं एकमासे एव अद्भुतफलानि प्राप्तानि। १०,००० बालकेषु कृतअध्ययने ज्ञातम्—९५ प्रतिशतबालकानां भारवृद्धिः अभवत्, तेषु ५० प्रतिशतबालकाः कुपोषणात् मुक्ताः अभवन्। विस्तृतदत्तांशे—१५८४ अतिकुपोषितबालकेषु ३१६ (१९.९%) पूर्णतः मुक्ताः, ६८८५ मध्यमकुपोषितेषु ९२२ (१३.४%) सामान्यवर्गे आगताः।

सर्वेषां ८४६९ बालकानां मध्ये ७.३% बालकानां भारवृद्धिः ५००–८०० ग्रामपर्यन्तं, २२.२% बालकानां २००–४०० ग्रामपर्यन्तं दृष्टा। २४ अक्टूबर २०२५ तमे दिने पुनः परीक्षणे स्फुटं जातं यत् मोरिङ्गसेवनात् बालकानां शारीरिकवृद्धिः ऊर्जा–स्तरः रोगप्रतिरोधकशक्ति च उल्लेखनीया जाता।

‘हृदय’ नाम्ना परियोजनान्तर्गतः अयं सम्पूर्णः अभियानः प्रवर्तितः, यस्य उद्देश्यः कुपोषितबालकान् स्वास्थ्य–पोषण–मुख्यधारायाम् आनयितुम्। जिलाधिकारिणा उक्तम्—“मम लक्ष्यं केवलं कुपोषणमुक्तिः न, अपि तु दीर्घकालिकस्वास्थ्य–सुरक्षा, यत् ते भविष्येऽपि सुदृढाः स्युः।”

अधुना जनपदस्य बहुषु आङ्गनवाडीकेन्द्रेषु बालकाः पूर्वस्मात् अधिकं ऊर्जस्वलाः प्रसन्नाः च दृश्यन्ते। अभिभावकाः अपि एतादृशं परिवर्तनं दृष्ट्वा हृष्टाः। बहवः मातरः वदन्ति—“अधुना अस्माकं बालकाः भोजनम् इच्छन्ति, रोगाः च न्यूनाः अभवन्।”

---------------

हिन्दुस्थान समाचार