इतिहासस्य पृष्ठेषु १3 नवम्बरदिनाङ्कः— यदा भारतदेशेन चन्द्रमसि स्वीयं चिह्नं स्थापितम्
देश–विश्वयोः इतिहासे १४ नवम्बरस्य तिथिः भारतस्य अन्तरिक्षयात्रायाः स्वर्णिमपृष्ठरूपेण अंकिता अस्ति। अस्यां एव दिवसे २००८ तमे वर्षे भारतीयान्तरिक्षअनुसन्धानसंस्थानम् (इसरो) इतिहासं रचयत् चन्द्रस्य पृष्ठे स्वस्य ध्वजं प्रतिष्ठापयत्। एषः दिवसः भारतस्य
इतिहासस्य पृष्ठेषु १3 नवम्बरदिनाङ्कः— यदा भारतदेशेन चन्द्रमसि स्वीयं चिह्नं स्थापितम्


देश–विश्वयोः इतिहासे १४ नवम्बरस्य तिथिः भारतस्य अन्तरिक्षयात्रायाः स्वर्णिमपृष्ठरूपेण अंकिता अस्ति। अस्यां एव दिवसे २००८ तमे वर्षे भारतीयान्तरिक्षअनुसन्धानसंस्थानम् (इसरो) इतिहासं रचयत् चन्द्रस्य पृष्ठे स्वस्य ध्वजं प्रतिष्ठापयत्। एषः दिवसः भारतस्य प्रथमचन्द्रमिशनस्य — चन्द्रयान–१ — सफलतायाः प्रतीकः जातः।

२२ अक्टूबर् २००८ तमे दिने प्रक्षिप्तं चन्द्रयान–१ नामकं यानं ३० अगस्त् २००९ पर्यन्तं चन्द्रं परितः भ्रमणं कृतवन्। अस्मिन् याने स्थापितं विशेषं उपकरणं मून् इम्पैक्ट् प्रोब् इति १४ नवम्बर् २००८ तमे दिने चन्द्रपृष्ठे सफलतया अवतीर्णम्। अस्य मिशनस्य फलस्वरूपं भारतः अमेरिका–रूस–जपान् इत्येषां अनन्तरं विश्वस्य चतुर्थं राष्ट्रं जातं यत् चन्द्रे स्वस्यान्तरिक्षोपस्थिति दर्शयत्।

गौरवकथायाम् अन्यतमं तत्त्वं यत् — अस्य मून् इम्पैक्ट् प्रोब् एव चन्द्रस्य पृष्ठे जलसत्त्वस्य प्रमाणानि अवगतवान्, यत् तस्मिन्काले वैश्विकवैज्ञानिकदृष्ट्या महान् उपलब्धिः मनीषिता। अमेरिकीयान्तरिक्षसंस्था नासा अपि अस्य अन्वेषणस्य प्रशंसा कृत्वा भारतस्य स्तुतिं कृतवती।

चन्द्रयान–१ चन्द्रं प्रति गन्तुं पञ्चदिनानि उपयुज्य, चन्द्रकक्षायां संस्थापनाय पञ्चदशदिनानि योजितवती। अस्य ऐतिहासिकयन्त्रस्य कल्पना पूर्वराष्ट्रपतिः महामनीषी च डॉ. ए.पी.जे. अब्दुल् कलाम् इत्यनेन कृता आसीत्। तेन एव उक्तं यत् भारतं चन्द्रे स्वचिह्नं स्थापयेत्, इत्यस्य स्वप्नं इसरोवैज्ञानिकैः साकारं कृतम्।=एषः मिशनः केवलं भारतस्य वैज्ञानिकक्षमतायाः प्रमाणं न आसीत्, अपितु तेन अन्तरिक्षानुसन्धानक्षेत्रे राष्ट्रस्य स्थितिः सुदृढा अभवत्। अद्यापि १४ नवम्बरस्य दिवसः भारतस्य गौरवस्य प्रतीकत्वेन स्मर्यते — यदा राष्ट्रेण “चन्द्रे पदं स्थापितम्”।

प्रमुखाः ऐतिहासिकाः घटनाः

१३८0 – फ्रांसदेशस्य राजा चार्ल्सः द्वादशवर्षवयसा राजपदं प्राप्तवान्।

१६८१– ईस्ट् इंडिया कम्पनी बंगालयाः पृथक् रियासत्स्वरूपे घोषणां कृतवती।

१९२२– ब्रिटिश् ब्रॉडकास्टिंग् कॉर्पोरेशन् (बीबीसी) इत्यनेन ब्रिटने रेडियोसेवा आरब्धा।

१९५५– भारतदेशे कर्मचारीराज्यबीमाक निगमस्य स्थापना।

१९६४– भारतदेशे बालदिवसस्य अधिकृतघोषणा।

१९६९– अपोलो–१२ प्रक्षिप्तम्, त्रयः अन्तरिक्षयात्री चन्द्रं प्रति गताः।

१९७३– ब्रिटनराजकुमारी ऐन् सामान्यपुरुषेण विवाहं कृतवती।

१९९९– संयुक्तराष्ट्रेण तालिबान्–संगठनं प्रति प्रतिबन्धः आरोपितः; राष्ट्रमण्डलसम्मेलनतः पाकिस्तानस्य निलम्बनघोषणा।

२००२– चीनराष्ट्रपतिः जियाङ् जेमिन् पदत्यागं कृतवान्।

२००६– भारत–पाकिस्तानयोः विदेशसचिवैः नूतनं विरोधी–आतंकवादयन्त्रणं निर्मातुं सहमति।

२००७– डेनमार्कस्य प्रधानमन्त्री आन्द्रे फाग् रासमुस्सेन तृतीयवारं कार्यभारं स्वीकृतवान्।

२००८– पूर्वकेन्द्रीयमन्त्री अजीत् पांजा निधनम्।

२००८– मूनइम्पैक्टप्रोब् चन्द्रपृष्ठे अवतीर्णम्।

२००८– छत्तीसगढे विधानसभानिर्वाचनस्य प्रथमः चरणः सम्पन्नः।

२००९ – मण्डोर् सुपरफास्ट् एक्स्प्रेस् रेलगाड्याः १५ डिब्बाः जयपुरे दुर्घटनाग्रस्ताः, षट् यात्रिकाणां निधनम्।

जन्मानि

१८८९– जवाहरलालः नेहरूः, भारतस्य प्रथमप्रधानमन्त्री।

१९२२– बुतरस् घाली, संयुक्तराष्ट्रसंघस्य षष्ठः महासचिवः।

१९२६– पीलू मोदी, स्वतंत्रपक्षस्य प्रमुखनेता, उदारवादस्य समर्थकः।

१९४२– इन्दिरा गोस्वामी, असमियसाहित्यस्य प्रमुखा लेखिका।

१९४६– पुखराजबफाना, बालरोगविशेषज्ञः।

१९४८ – प्रिन्स् चार्ल्सः, महाराणी एलिजाबेथ् द्वितीयाया ज्येष्ठपुत्रः।

१९४८ – सिन्दुतायी सपकाळ्, अनाथबालकानां कृते समर्पिता समाजसेविका।

१९९२– अमियकुमारमलिकः, भारतीयधावकः।

१९९३– विकासठाकुरः, भारतीयभारोत्तोलकः।

निधनानि

१९६७– सी.के. नायडू, भारतस्य प्रथमः टेस्ट्–कप्तानः।

१९७७– भक्तिवेदान्तः स्वामीप्रभुपादः, प्रसिद्धः गौडीयवैष्णवाचार्यः।

२००८– अजीतपांजा, पूर्वकेन्द्रीयमन्त्री, तृणमूल् कांग्रेसनेता।

२०१० – लक्ष्मीचन्द् जैनः, प्रख्यातः अर्थशास्त्री।

२०११ – शरदकुमारदीक्षितः, भारतीयमूलीयः अमेरिकीयप्लास्टिक शल्यचिकित्सकः।

२०१३– हरिकृष्णदेवसरे, बालसाहित्यकारः।

२०२१– सत्यव्रतशास्त्री, संस्कृतविद्वान्, महान् मनीषी च।

विशेषदिवसाः

बालदिवसः

राष्ट्रियपुस्तकदिवसः (सप्ताहः)

विश्वमधुमेहदिवसः

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता