रवाण्डादेशात् मध्यप्रदेशप्रवासाय आगताः प्रतिनिधयः भोपालनगरस्थं कैलाशनाथकाटजु चिकित्सालयं पर्यटितवन्तः
भोपालम्, 13 नवंबरमासः (हि.स.)। मातृशिशु–स्वास्थ्यसेवानां सुदृढीकरणार्थं तथा अन्तरराष्ट्रीयानुभवानां परस्परं विनिमयार्थं मध्यप्रदेशप्रवासाय आगतं पूर्वमध्य–आफ्रिकादेशस्य रवाण्डा–देशस्य प्रतिनिधिमण्डलं संयुक्तराष्ट्रजनसंख्या–निधेः (UNFPA) सदस्यैः सह ग
रवांडा अफ्रीका से आए प्रतिनिधियों ने भोपाल के कैलाशनाथ काटजू चिकित्सालय का किया भ्रमण


भोपालम्, 13 नवंबरमासः (हि.स.)। मातृशिशु–स्वास्थ्यसेवानां सुदृढीकरणार्थं तथा अन्तरराष्ट्रीयानुभवानां परस्परं विनिमयार्थं मध्यप्रदेशप्रवासाय आगतं पूर्वमध्य–आफ्रिकादेशस्य रवाण्डा–देशस्य प्रतिनिधिमण्डलं संयुक्तराष्ट्रजनसंख्या–निधेः (UNFPA) सदस्यैः सह गुरुवासरे भोपालनगरस्य शासकीय–कैलाशनाथ–काटजु–चिकित्सालयं पर्यटितवन्तः।

तस्मिन् प्रतिनिधिमण्डले मातृ–शिशु–स्वास्थ्य–सुविधा–कार्यक्रम–इकाई–रवाण्डा–बायोमेडिकल–केन्द्रस्य निदेशकः डॉ. फ्रेंकोइस् रेगिस् सैज़ा, एस्पेरेंस् एन्‌डेङ्गा, स्वास्थ्य–मन्त्रालय–रवाण्डायाः साझेदारी–अनुदान–लेखन–विश्लेषिका मैरी क्लेयर् इरियान्यावेरा, यूएनएफपीए–रवाण्डायाः एसआरएचआर–प्रमुखा, तेषां पूर्णटीम च आसन्। यूएनएफपीए–मध्यप्रदेशात् राज्य–प्रमुखः सुनील् थॉमसः, राज्य–कार्यक्रम–अधिकारी अनुरागः सोनवाल्करः च तत्र सम्मिलितौ आस्ताम्।

शासकीय–कैलाशनाथ–काटजु–चिकित्सालयस्य नोडल–अधिकारी डॉ. रचना–दुबे इत्यनेन प्रतिनिधिसभ्येभ्यः चिकित्सालयस्य विविधानि विभागानि प्रदर्शितानि। तत्र “शक्ति” इत्याख्यं प्रिवेन्टिव्–गायनेकोलॉजी–केन्द्रम्, एएनसी/पीएनसी–वार्ड्, मानव–दुग्ध–बैंक्, प्रसव–कक्षः तथा मातृ–शिशु–स्वास्थ्य–सेवाभिः सम्बद्धाः अन्याः आधुनिकाः सुविधाः आसन्। सा एव चिकित्सालये प्रवर्तमानान् मानकान्, प्रोटोकॉल्स् च विस्तृत्य अवगतवती। भ्रमण–समये चिकित्सालय–अधीक्षकः डॉ. बलराम–उपाध्यायः अपि उपस्थितः आसीत्।

रवाण्डादेशीयदलः चिकित्सालये विद्यमानानाम् अत्याधुनिक–सुविधानां, स्वच्छता–व्यवस्थायाः, समर्पित–कर्मचारिणां च प्रशंसा कृतवती। ते विशेषतया मानव–दुग्ध–बैंक्–उद्यमस्य अभिनन्दनं कृतवन्तः, एतत् मातृ–नवजात–शिशु–स्वास्थ्यस्य संवर्धनाय अभिनवम् प्रेरणादायकं च पौरःकार्यं इति उक्तवन्तः। तं प्रकल्पं रवाण्डेऽपि आदर्श–मॉडलरूपेण स्वीकरिष्यन्ति इति प्रतिपादितवन्तः।

अस्मिन् अवसरे डॉ. रचना–दुबे अवदत् — “शासकीय–कैलाशनाथकाटजुचिकित्सालये मातृशिशुस्वास्थ्यसेवानां सुदृढीकरणाय निरन्तरं प्रयत्नाः क्रियमाणाः सन्ति। ‘शक्ति–प्रिवेन्टिव्–गायनेकोलॉजी–केन्द्रम्’ इति पहल केवलं रोगनिवारणस्य दिशि न, अपि तु नारीस्वास्थ्यसशक्तीकरणस्यापि प्रमुखं चरणम् अस्ति।” रवाण्डप्रतिनिधिमण्डलं चिकित्सालयप्रशासनस्य, कर्मचारीणां समर्पणस्य, नवोन्मेषस्य च उच्चस्तरीयसंगठनक्षमतायाः प्रशंसा कृत्वा उक्तवन्तः यत् भारतस्य अनुभवः, तत्र प्रवर्तमानः स्वास्थ्यमॉडलश्च, रवाण्डदेशस्य स्वास्थ्यतन्त्रस्य सुदृढीकरणे अत्यन्तं सहायकः भविष्यति।

________________

हिन्दुस्थान समाचार / अंशु गुप्ता