Enter your Email Address to subscribe to our newsletters

नवदेहली, 13 नवंबरमासः (हि.स.)। देशस्य दूरदुर्गम आदिवासी प्रदेशेभ्यः निर्गत्य शिक्षाायाः नवां आदर्शं स्थापयन्तः एकलव्य-मॉडल-आवासीय-विद्यालयानाम् (ईएमआरएस्) 597 छात्राः वर्षे 2024-25 देशस्य अत्यन्त-कठिनयोः प्रतियोगी-परीक्षयोः—जेईई-मेन्, जेईई-एड्वान्स्ड् तथा नीट्—सफलतां प्राप्तवन्तः। वर्षे 2022-23 यत्र केवलं द्वौ छात्रौ एव एते परीक्षे उतीर्णौ आस्ताम्, तत्र अधुना एषा संख्या 597 पर्यन्तं अभवत्। एषा सिद्धिः आदिवासी-विद्यार्थिनां प्रति गुणवत्तायुक्त-शिक्षायाः तथा प्रतिस्पर्धी-परीक्षा-प्रशिक्षणस्य परिणामरूपेण दृष्टा। ईएमआरएस् संस्थानानां 230 विद्यालयेषु यत्र कक्षा-द्वादश-पर्यन्तं शिक्षणं सम्पद्यते, तेषां 101 विद्यालयानां छात्रैः अस्मिन् वर्षे आईआईटी तथा मेडिकल्-प्रख्यात-संस्थानयोः प्रवेशः लब्धः।
हिमाचल-प्रदेशस्य किन्नौर-जिलस्य सांगला-ग्रामस्य जतिन् नेगी नामकः छात्रः दुरापेक्षासु परिस्थितिषु अपि जेईई-एड्वान्स्ड्-परीक्षायां अखिल-भारतीय-स्थानक्रमे 421-अंकेन उत्तीर्णः सन् अधुना आईआईटी-जोद्धपुरे बी-टेक्-अध्ययनं करोति। तीव्र-शीतल-वातावरणे, विद्युत्-अभावे, सीमित-साधनैः अध्ययनं कुर्वन् जतिन् तस्य आस्थां तथा मार्गदर्शनस्य प्रभावं प्रकटयति।तस्य वचनम् — “ग्रामे अस्माकं द्वौ मासौ विद्युत्-अभावः आसीत्। रात्रौ सौरदीपप्रकाशे पठितुं प्रवृत्तः। किन्तु ईएमआरएस्-शिक्षकैः नियमित-परीक्षा-परिवेशः निर्मितः, यस्य फलतः आत्मविश्वासः वर्धितः।”
गुजरातस्य तापी-जनपदस्य खपाटिया-ग्रामे जाता पदवी उर्जस्वीबेन-अमृतभाई नामिका छात्रा समाजस्य रूढीन् भङ्क्त्वा नीट्-परीक्षायां 11,926-अंकं प्राप्तवती, अधुना च जूनागढस्य जीएमईआरएस-मेडिकल्-कॉलेजे एमबीबीएस्-पाठ्यक्रमे अध्ययनं करोति। सा वदति — “जनाः कथयन्ति यत् कन्याः किञ्चित् न शक्नुवन्ति, किन्तु मया प्रदर्शितं यत् परिश्रमेण सर्वं सम्भवति। अधुना अहं वैद्यत्वेन ग्रामजनानां सेवा करिष्यामि।”
वर्षे 2024-25 नीट्-परीक्षायाम् सर्वाधिक-सफल-छात्राः गुजराततः (173), मध्य-प्रदेशतः (115), छत्तीसगढतः (18) अभवन्। जेईई-मेन्-परीक्षायाम् तेलङ्गाणतः (60), मध्य-प्रदेशतः (51), गुजराततः (37) छात्राः चयनिताः। समग्रेण 219 छात्राः जेईई-मेन्, 34 जेईई-एड्वान्स्ड्, 344 नीट्-परीक्षां उत्तीर्णाः। त्रैवार्षिक-तुलनायां एषा सिद्धिः ऐतिहासिकी दृष्टा। वर्षे 2022-23 केवलं द्वौ छात्रौ, 2023-24 मध्ये 22 छात्राः, 2024-25 मध्ये तु 597 छात्राः सफलतां प्राप्तवन्तः।
शिक्षया सशक्तीकरणस्य दिशि योगदानम्।
जनजाति-कार्य-मन्त्रालयेन स्थापिताः एकलव्य-मॉडल-आवासीय-विद्यालयाः (ईएमआरएस्) अनुसूचित-जनजाति-विद्यार्थिभ्यः निःशुल्कं गुणवत्तायुक्तं च सीबीएसई-संबद्धं शिक्षां प्रददति। एतेषु विद्यालयेषु विद्यार्थी न केवलं पाठम्, अपि तु क्रीडा, तन्त्र-शिक्षा, डिजिटल्-अध्ययनं, कौशल-विकासं च अधीयन्ते। देशे 722 विद्यालयाः अनुमोदिताः, तेषु 485 क्रियाशीलाः। वर्षे 2024-25 एतेषु 1,38,000 अधिकाः छात्राः नामाङ्किताः। मन्त्रालयेन अनुच्छेद 275(1) अनुसारं राज्येभ्यः निर्माण-परिचालनार्थं 68,418-लक्ष-रूप्यकाणां सहायता प्रदत्ता।
संवैधानिकं वैधानिकं च समर्थनम्
संविधानस्य अनुच्छेदः 46 राज्यं निर्देशयति यत् समाजस्य दुर्बल-वर्गाणां, विशेषतः अनुसूचित-जनजाति-अनुसूचित-जाति-वर्गयोः, शिक्षण-आर्थिक-हितान् संवर्धयेत्। अनुच्छेद-15(4) -15(5)-द्वयेन राज्याय अनुमतिः यत् शिक्षायां विशेष-प्रावधानं करोतु। तस्मात् 2006 तमे वर्षे केन्द्रीय-शैक्षणिकसंस्थानप्रवेश-आरक्षण-अधिनियमः प्रवर्तितः, यस्य अन्तर्गतम् अनुसूचित-जनजातिविद्यार्थिभ्यः 7.5 प्रतिशतम् आरक्षणं प्रदत्तम्।
विशेषशैक्षणिककार्यक्रमाः
राष्ट्रीय-आदिवासीछात्रशिक्षासमाजेन छात्रेभ्यः प्रतियोगीपरीक्षासिद्धतासहायार्थं विविधाः योजनाः संचालिताः—सेंटर्-ऑफ्-एक्सीलेंस्—भोपाल, महाराष्ट्र, आन्ध्र-प्रदेशेषु आईआईटी-जेईई-नीट्-प्रशिक्षणाय केन्द्राणि।
डिजिटल्-ट्यूटोरिंग्—पूर्व-नवोदयन-फाउण्डेशन्, पेस्-आईआईटी-मेडिकल्-संस्थाभ्यां सह। आई-हब् दिव्यसंपर्क (आईआईटी-रूढकी)—विज्ञान-तन्त्रज्ञान-प्रयोगशालाः।
स्मार्ट्-क्लास्, डिजिटल्-कण्टेन्ट्—ईआरनेट्, एमईआईटीवाय सहकार्येण।
अटल्-टिङ्करिङ्-लैब्स्, स्किल्-लैब्स्—स्टेम्-शिक्षा-कौशल-विकास-केन्द्रिताः।
‘तलाश्’ कार्यक्रमः—योग्यता-आसक्ति-आधारे उद्योग-मार्गदर्शनम्।
परिणामरूपेण परिवर्तनम्
ईएमआरएस्-विद्यालयेषु शिक्षां प्राप्य आदिवासी-विद्यार्थिनः अधुना आत्मविश्वासेन न केवलं बोर्ड्-परीक्षासु, अपि तु देशस्य कठिनतमासु प्रतियोगी-परीक्षासु अपि विजयं लभन्ते। एषा सिद्धिः दर्शयति यत् सुलभा गुणवत्तायुक्ता च शिक्षा यदि लभ्यते, तर्हि सामाजिक-भौगोलिक-सीमाः अपि प्रतिभां न निरोद्धुं शक्नुवन्ति।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani