द्विवर्षपर्यन्तं अपि चिकित्सालये नियुक्तः न अभवत् हृदयरोगविशेषज्ञः — रोगिणः स्थानान्तरापेक्षया एव निर्भरा सन्ति
कार्डियोलॉजी–विभागं केवलं कागजातपर्यन्तं सीमितम्, प्रतिदिनं हृदयरोगिणां पङ्क्तिः वृद्धिं प्राप्नोति। चिकित्सकाः हृदयरोगिणः सैफई तथा कानपुर इत्यस्मिन्पर्यन्तं प्रेषयन्ति, यत् उपचारे विलम्बं जनयति। हृदयदर्दस्य तीव्रतया रोगिणां समस्या वर्धिता, द्विव
फोटो


कार्डियोलॉजी–विभागं केवलं कागजातपर्यन्तं सीमितम्, प्रतिदिनं हृदयरोगिणां पङ्क्तिः वृद्धिं प्राप्नोति।

चिकित्सकाः हृदयरोगिणः सैफई तथा कानपुर इत्यस्मिन्पर्यन्तं प्रेषयन्ति, यत् उपचारे विलम्बं जनयति।

हृदयदर्दस्य तीव्रतया रोगिणां समस्या वर्धिता, द्विवर्षपर्यन्तं अपि विशेषज्ञचिकित्सकस्य उपस्थितिः न लभ्यते।

चिकित्सालये सुविधाः अपूर्णाः, अतः रोगिणः बाह्य–चिकित्सालयेषु आश्रयं कुर्वन्ति।

औरैया, 13 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजनपदे हृदयरोगिणां संख्या वृद्धिमान् अपि सन्ति, अद्यापि जिल्लास्थिते चिकित्सालये वा चिकित्सीयमहाविद्यालये हृदयरोगविशेषज्ञस्य (कार्डियोलॉजिस्ट) नियुक्तिः न जातम्। द्विवार्षपूर्वं उद्घाटिते मेडिकलकॉलेजे अपि कार्डियोलॉजी–विभागस्य प्रारम्भः न सः, यस्मात् रोगिणः उपचारार्थ कानपुर वा सैफई इत्यत्र गमनं कुर्वन्ति। जनपदे प्रतिदिनम् औसततः १५–२० रोगिणः सीनेपीडा, रक्तदाबः वा हृदयसम्बद्ध–समस्या–सहितं चिकित्सालयम् आगच्छन्ति। स्थानीयचिकित्सकाः तेषां प्राथमिकउपचारं कुर्वन्ति, किन्तु विशेषज्ञस्य अभावात् गंभीर–रोगिणः प्रतिगन्तुं बाध्यन्ते। मार्गे वा विलम्बेन कतिपयदा रोगिणां अवस्था अपि दुर्दशां प्राप्नोति।

चिकित्सीयमहाविद्यालयपरिसरे द्विवार्षपूर्वम् अत्याधुनिकं हृदयरोगवार्डं निर्मितुम् योजना स्वीकृतः, किन्तु विशेषज्ञचिकित्सकानां नियुक्तिः अद्यापि न जाता। सीएमएस पवनकुमारशर्मा अवदत् यत् द्वौ चिकित्सकौ प्राथमिकउपचारस्य प्रशिक्षणं प्राप्तौ, यतः आपत्कालिनि स्थिति रोगिणः त्वरितं सौकर्यं प्राप्नुवन्ति।

चिकित्साविभागः उक्तवान् यत् शीघ्रं कार्डियोलॉजीविशेषज्ञस्य नियुक्त्यै शासनात् अनुरोधः प्रेषितः। शीतकालिनि हृदयरोगिणां संख्या वृद्धेः सम्भावनां दृष्ट्वा चिकित्सकाः जनान् सावधानता–पालनाय, नियमितपरीक्षणं च कर्तुं प्रेरयन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता