वित्त मंत्री निर्मला सीतारमण त्रिदिवसीये आधिकारिकभ्रमणे नगालैंडं प्राप्नोत्
नवदिल्‍ली, 13 नवंबरमासः (हि.स)।केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः त्रिदिनीयसरकार्ययात्रायै गुरुवासरे नगालण्डराज्यं प्राप्तवती। नगालण्डस्य मुख्यमन्त्री नेफ्यूरियो, उपमुख्यमन्त्री टी आर जेलियाङ् च अन्ये मन्त्रिणः च दीमापुरविमानपत्तने निर्मलासीतारम
वित्‍त मंत्री सीतारमण का दीमापुर एयपोर्ट पर स्‍वागत करते मुख्यमंत्री नेफ्यू रियो


वित्‍त मंत्री सीतारमण का दीमापुर एयपोर्ट पर स्‍वागत करते मुख्यमंत्री नेफ्यू रियो


नवदिल्‍ली, 13 नवंबरमासः (हि.स)।केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः त्रिदिनीयसरकार्ययात्रायै गुरुवासरे नगालण्डराज्यं प्राप्तवती। नगालण्डस्य मुख्यमन्त्री नेफ्यूरियो, उपमुख्यमन्त्री टी आर जेलियाङ् च अन्ये मन्त्रिणः च दीमापुरविमानपत्तने निर्मलासीतारमणं सादरं स्वागतवन्तः।

वित्तमन्त्रालयस्य अनुसारं सीतारमणः स्वविकासकार्यानां राज्ये प्रमुखकेन्द्रीयपहलानां च समीक्षायै दीमापुरं किफिरे च कोहिमां च सन्दर्शयिष्यन्ति। मंत्रालयेन उक्तं यत् अस्याः यात्रायाः प्रमुखोद्देशः केन्द्रीययोजनानां विशेषतः नगालण्डस्य आकाङ्क्षितजिलायाः किफिरे इत्यस्य प्रगतेः मूल्याङ्कनं कर्तुं केन्द्रराज्ययोः च विविधविकासक्षेत्रेषु सहयोगं सुदृढं कर्तुं च अस्ति।

नगालण्डस्य मुख्यमन्त्री नेफ्यूरियो इत्यनेन दीमापुरे आगत्य वित्तमन्त्रिणीं निर्मलासीतारमणं पारम्परिकं नागवंशीयं काष्ठमृदङ्गं दर्शयित्वा तस्य निर्माणप्रक्रियाम्, सांस्कृतिकमहत्त्वं च सामुदायिकजीवने ऐतिहासिकं प्रयोगं च निरूपितम्। सः नागकाष्ठमृदङ्गः इडियोफोन इत्युच्यते, यः स्वदेहकम्पनेन एव शब्दं जनयति। जनजातीनां प्रदेशानां च भेदेन भिन्ननामानि धारयन् अपि सः नागसमाजे आदरणीयं स्थानं धारयति।

पूर्वं केन्द्रीयवित्तमन्त्रिणं स्वागतयन् रियो नाम मुख्यमन्त्री अवदत् यत् “वयं तस्याः मूल्यवानाम् अन्तर्दृष्टेः मार्गदर्शनस्य च अपेक्षां कुर्मः, यत् अस्माकं विकासप्रयासान् आर्थिकवृद्धिं च अधिकं सुदृढं करिष्यति। अहं तस्याः नगालण्डे सुखदवासाय शुभकामनां करोमि।”

---------------

हिन्दुस्थान समाचार