Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 13 नवंबरमासः (हि.स)।केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः त्रिदिनीयसरकार्ययात्रायै गुरुवासरे नगालण्डराज्यं प्राप्तवती। नगालण्डस्य मुख्यमन्त्री नेफ्यूरियो, उपमुख्यमन्त्री टी आर जेलियाङ् च अन्ये मन्त्रिणः च दीमापुरविमानपत्तने निर्मलासीतारमणं सादरं स्वागतवन्तः।
वित्तमन्त्रालयस्य अनुसारं सीतारमणः स्वविकासकार्यानां राज्ये प्रमुखकेन्द्रीयपहलानां च समीक्षायै दीमापुरं किफिरे च कोहिमां च सन्दर्शयिष्यन्ति। मंत्रालयेन उक्तं यत् अस्याः यात्रायाः प्रमुखोद्देशः केन्द्रीययोजनानां विशेषतः नगालण्डस्य आकाङ्क्षितजिलायाः किफिरे इत्यस्य प्रगतेः मूल्याङ्कनं कर्तुं केन्द्रराज्ययोः च विविधविकासक्षेत्रेषु सहयोगं सुदृढं कर्तुं च अस्ति।
नगालण्डस्य मुख्यमन्त्री नेफ्यूरियो इत्यनेन दीमापुरे आगत्य वित्तमन्त्रिणीं निर्मलासीतारमणं पारम्परिकं नागवंशीयं काष्ठमृदङ्गं दर्शयित्वा तस्य निर्माणप्रक्रियाम्, सांस्कृतिकमहत्त्वं च सामुदायिकजीवने ऐतिहासिकं प्रयोगं च निरूपितम्। सः नागकाष्ठमृदङ्गः इडियोफोन इत्युच्यते, यः स्वदेहकम्पनेन एव शब्दं जनयति। जनजातीनां प्रदेशानां च भेदेन भिन्ननामानि धारयन् अपि सः नागसमाजे आदरणीयं स्थानं धारयति।
पूर्वं केन्द्रीयवित्तमन्त्रिणं स्वागतयन् रियो नाम मुख्यमन्त्री अवदत् यत् “वयं तस्याः मूल्यवानाम् अन्तर्दृष्टेः मार्गदर्शनस्य च अपेक्षां कुर्मः, यत् अस्माकं विकासप्रयासान् आर्थिकवृद्धिं च अधिकं सुदृढं करिष्यति। अहं तस्याः नगालण्डे सुखदवासाय शुभकामनां करोमि।”
---------------
हिन्दुस्थान समाचार