लखनऊनगरस्य गार्गी नृत्य कलायां प्रकाश्य अवर्तत तन्नाम, राष्ट्रिय स्तर समेत्य 350 पुरस्कारः जित्वा निर्मितं कीर्तिमानम्
लखनऊ, 13 नवंबरमासः (हि.स.)। उत्तरप्रदेशराजधानी लखनऊनगरे नगरे प्रतिभाशालीजनानां कदाचन अभावः नास्ति। अस्यां सफलतानुक्रमणिकायां नन्ही गार्गी इत्यस्या नृत्यकलायां कौशलं प्रदर्शयन्त्या राजधानीनां कीर्तिः प्रसारिताभूत्। राष्ट्रियस्तरात् आरभ्य विविधासु
गार्गी द्विवेदी


लखनऊ, 13 नवंबरमासः (हि.स.)।

उत्तरप्रदेशराजधानी लखनऊनगरे नगरे प्रतिभाशालीजनानां कदाचन अभावः नास्ति। अस्यां सफलतानुक्रमणिकायां नन्ही गार्गी इत्यस्या नृत्यकलायां कौशलं प्रदर्शयन्त्या राजधानीनां कीर्तिः प्रसारिताभूत्। राष्ट्रियस्तरात् आरभ्य विविधासु प्रतियोगितासु भागग्रहणं कृत्वा गार्गी अद्यावधि त्रिशताधिकपञ्चाशत् (३५०) पुरस्कारान् विजितवती अस्ति, तस्याः च एषः विजयप्रवाहः अनवरतः प्रवर्तते।

इन्दिरानगरस्थे सीएमएस विद्यालये द्वितीयकक्षायाः छात्रा गार्गी द्विवेदी अद्यतनकाले नृत्यकलायां प्रसिद्धिं प्राप्नोति। गार्ग्याः पिता अम्बरीषद्विवेदी आईटी अभियन्ता, माता ऋचाद्विवेदी गृहिणी च स्तः। तयोः पर्यवेक्षणे निरन्तरं गार्गी नृत्यकलायाः शिखरं स्पृशति।

माता ऋचाद्विवेदी गुरुवासरे हिन्दुस्थानसमाचारसंस्थायै प्रदत्तसंवादे उक्तवती यत् कन्या गार्गी गतत्रिवर्षपर्यन्तं सङ्गीतनाटकअकादमीतः नृत्यकलायाः शिक्षां प्राप्नोति। अकादम्याः आचार्या डॉ.मञ्जुमल्कानी श्रुति च तयोः मार्गदर्शने सा नृत्यविद्यां अधीयते तथा विविधासु प्रतियोगितासु भागग्रहणं कृत्वा उत्कृष्टं प्रदर्शनं करोति।

गार्ग्या द्विवारं राज्यस्तरीये शास्त्रीयनृत्यवर्गे स्वर्णपदकं प्राप्तवती। हालसमये लुलु फनटुरा लिटिल सुपर स्टार तृतीयसत्रे द्वितीयस्थानं (रनरअप) प्राप्तवती च, अद्यावत् विविधासु प्रतियोगितासु भागं गृहीत्वा त्रिशताधिकपञ्चाशत् पुरस्कारान् लब्धवती।

तस्याः मात्रा उक्तं यत् कन्यया गार्ग्यया स्वसिद्धीनां गौरवयात्रायां नूतनं पुटं योजयन्त्या “उत्तरप्रदेशलोकगीतनाट्यनृत्यगाथाचित्रकला परिधानप्रतियोगिता” इत्यस्मिन् राष्ट्रियस्तरीये प्रतियोगने लोकगीतश्रेणी-जूनियरवर्गे राष्ट्रीयपुरस्कारः प्राप्तः। एषा प्रतियोगिता भारतसरकारस्य संस्कृतिमन्त्रालयेन व्यानजना आर्ट ऐण्ड कल्चरल सोसाइटी इत्यनेन सहकार्येण प्रयागराजसङ्गीतसमितेः आयोजनात् जनपदप्रयागराजे सम्पन्ना।

एवमेव प्रेरणापरिवारस्य आयोजनात् कन्यापूजनकार्यक्रमे राजभवनलखनऊनगरे प्रस्तुति दातुं सम्मानं च प्राप्तवती। तस्मिन् गरिमामये अवसरि उत्तरप्रदेशराज्यपालः आनन्दीबेनपटेल मुख्यातिथिः आसीत्, अपर्णायादव उत्तरप्रदेशमहिलाआयोगस्य उपाध्यक्षरूपेण विशेषातिथिरासीत्।

मात्रा ऋचया उक्तं यत् अस्यतः अतिरिक्तं गार्ग्या शौर्यमहोत्सवे अपि स्वनृत्यप्रतिभां प्रदर्शितवती। एषः कार्यक्रमः पूर्वसैनिकानां सम्मानार्थं समर्पितः आसीत्। तस्मिन् अवसरे तस्याः प्रदर्शनस्य प्रशंसा पूर्वोपमुख्यमन्त्रिणा वर्तमानराज्यसभासांसदे डॉ.दिनेेशशर्मेण, डॉ.रीताबहुगुणाजोश्या, लखनौमहापौर्या सुषमाखर्कवाल्या, ई.अवधेशसिंहेन, एमएलसीपवनसिंहचौहानश्च सहितैः अनेकेभ्यः अतिथिभ्यः कृता। उत्कृष्टप्रदर्शनाय महापौर्या सुषमाखर्कवाल्या तस्यै सम्मानः प्रदत्तः, यः तस्याः कलायात्रायाः अपरः गौरवपूर्णः क्षणः अभवत्।

तस्याः उत्कृष्टकथकनृत्यप्रदर्शनस्य कारणेन उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा ब्रजेशपाठकेन अपि तस्या सम्मानः कृतः। गार्ग्या स्वकला द्वारा अयोध्यामहोत्सव, गोंडाअवधमहोत्सव, लखनौमहोत्सव, सेवाशिखरसम्मान इत्यादीनि प्रतिष्ठितसंस्कृतिकमहोत्सवान् शोभितवती।

ऋचया उक्तं यत् पूर्वं जनाः तां द्विवेदीबहू इति नाम्ना आह्वयन्ति स्म, परं गार्ग्याः एतेषु सिद्धिषु लब्धप्रसिद्ध्याः कारणात् अधुना जनाः तां “गार्ग्यायाः माता” इति नाम्ना ज्ञायन्ते।

माता अपि उक्तवती यत् गार्ग्या नवम्बरमासस्य चतुर्दशदिनाङ्के गौरैयासांस्कृतिकसंस्थानस्य आयोजनात् लोहियापार्के सम्पन्ने “गौरैया संस्कृति महोत्सव २०२५” इत्यस्मिन् प्रभुरामविषये आधारिते नृत्यनाटिकायाम् अपि सहभागी भविष्यति।

---------------

हिन्दुस्थान समाचार