Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 नवंबरमासः (हि.स)।केन्द्रीयवाणिज्यउद्योगमन्त्रालयस्य इलेक्ट्रॉनिकसूचनाप्रौद्योगिकीनिर्देशालयस्य च राज्यमन्त्री जितिनप्रसादः शुक्रवारदिने भारतमण्डपे आयोजिते चतुश्चत्वारिंशे भारतीयअन्ताराष्ट्रियव्यापारमेले ‘आईआईटीएफ 2025’ नाम्ने उद्घाटनं करिष्यति। भारतव्यापारसंवर्धनसङ्गठनम् (आईटीपीओ) गुरुवासरे प्रकाशिते विज्ञप्त्यां उक्तवान् यत् अस्य मेलेस्य विषयवस्तु ‘एकं भारतं श्रेष्ठं भारतं’ इति स्थापिता अस्ति, या राष्ट्रस्य ऐक्यं विविधता च प्रकाशयति। एषः मेला नवम्बरमासस्य चतुर्दशदिनाङ्कात् सप्तविंशतितमदिनाङ्कपर्यन्तं भविष्यति। अस्य आयोजनं भारतव्यापारसंवर्धनसङ्गठनेन एव कृतम्। अस्य वर्षस्य भागीदारराज्यानि उत्तरप्रदेशः राजस्थानं महाराष्ट्रं बिहारं च सन्ति। अत्र झारखण्डराज्यं ‘मुख्यकेन्द्रितराज्यं’ (Focus State) इति निर्दिष्टम् अस्ति। तस्मिन् राज्यदिवससमारोहम् सम्मेलनानि कार्यशालाः सेमिनाराः सांस्कृतिककार्यक्रमाः च प्रतिदिनं आयोज्यन्ते।
आईटीपीओ अनुसारं भारतीयअन्तरराष्ट्रीयव्यापारमेलस्य 2025 स्थलं भारतमण्डपम् (प्रगतिमैदानम्) अस्ति। प्रवेशद्वाराणि तस्य त्रितयं चतुर्थं च (भैरोंमार्गे) तथा षष्ठं दशमं च (मथुरामार्गे) निर्दिष्टानि सन्ति।
मेलस्य तिथिः 14 नवम्बरात् 27 नवम्बरपर्यन्तम्। व्यवसायिकदिनेषु आईआईटीएफ 2025 चतुर्दशतदिनाङ्कात् अष्टादशदिनाङ्कपर्यन्तं च भविष्यति, सामान्यजनानां कृते उन्नविंशतितमदिनाङ्कात् सप्तविंशतितमदिनाङ्कपर्यन्तं च, समयः प्रातः दशवादनात् सायं पञ्चवादनदशमिनिटपर्यन्तं (10:00–5:30) भविष्यति।
प्रवेशपत्रस्य मूल्यनिर्धारणम् अपि निर्दिष्टम्। वयस्कानां कृते 14–18 नवम्बरपर्यन्तं 500 रूप्यकाणि, 19–27 नवम्बरपर्यन्तं कार्यदिवसेषु (शनिवासररविवासरयोः विना) 80 रूप्यकाणि, सप्ताहान्ते वा अवकाशदिने 150 रूप्यकाणि। बालानां कृते तु कार्यदिवसेषु 200 रूप्यकाणि, सामान्यदिवसेषु 40 रूप्यकाणि, सप्ताहान्ते अवकाशदिने च 60 रूप्यकाणि।
प्रवेशपत्राणि दिल्लीमेट्रोस्थानकेभ्यः तथा आईटीपीओ जालपृष्ठे (वेबसाइटे) उपलभ्यन्ते। समीपस्थं मेट्रोस्थानकं सुप्रीमकोर्ट् (ब्लू लाइन) इति निर्दिष्टम्। भारतमण्डपस्य द्वारेषु प्रवेशपत्रविक्रयः न भविष्यति। प्रवेशपत्रविक्रयः दिल्लीमेट्रोरेलनिगमस्य 55 स्थानकेषु उपलब्धः भविष्यति। सारथिआप् नामकस्य माध्यमेन अपि ऑनलाइन प्रवेशपत्रखरीदनं शक्यं भविष्यति। वरिष्ठनागरिकेभ्यः दिव्याङ्गजनानां च निःशुल्कप्रवेशः दत्तः अस्ति।
---------------
हिन्दुस्थान समाचार