Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 नवम्बरमासः (हि.स.)। भारतदक्षिण-आफ्रिकयोः मध्ये भवितुं यः शुक्रवारादारभ्य टेस्टक्रिकेट–क्रीडा आयोज्यते, तं प्रति कोलकातानगराक्षकेन सर्वत्र कठिना सुरक्षा–व्यवस्था कृता अस्ति। विशेषतः ईडन्–गार्डेन्स्–क्रीडाङ्गणे तस्य च समीपप्रदेशेषु विस्तृता सुरक्षा–संरचना उपस्थापिता अस्ति।
आरक्षकस्य वरिष्ठाधिकारीकः अवदत् यत्, उभयोः दलयोः सुरक्षादृष्ट्या, वसतिगृहस्थानात् अभ्यासस्थलं प्रति गमनागमनयोः समये विशेषव्यवस्था कृता अस्ति। सः अपि उक्तवान् यत्, एषा सुरक्षाव्यवस्था सर्वेषु पञ्चसु दिवसेषु दृढतया प्रवर्तिष्यते।
एतस्मिन् मध्ये, कोलकाता-आरक्षकेन क्षेत्रस्य वाहन–आवागमनं नियन्त्रयितुं 14 नवम्बर दिनाङ्कात् 18 नवम्बरदिनाङ्कपर्यन्तं विस्तृता यातायातपरामर्शा अपि प्रकाशिताः। अधिकारीकः अवदत् यत्, क्रीडा–दिवसेषु प्रातः सप्तवादनात् सायं सप्तवादनपर्यन्तं क्रीडाङ्गण–प्रदेशे च तस्य समीपे च सर्वेषां मालवाहकयानानां गमनं पूर्णतः निषिद्धं भविष्यति। सार्वजनिकवाहनसेवानां मार्गेषु अपि परिवर्तनं कृतम् यत् यातायातः सम्यकरूपेण प्रवर्तेत।
आरक्षकाधिकारीकाः अपि अवदन् यत्, यातायातसुरक्षानिर्देशाः जनसमूहस्य अवस्थां च वास्तविक–परिस्थितिं च दृष्ट्वा समये समये परिवर्तयितुं शक्यन्ते। ईडन्गार्डेन्स्-क्रीडाङ्गणे भारत-दक्षिण-आफ्रिकयोः मध्ये भवितव्यम् एषः टेस्टमैचक्रिकेट–प्रेमिणां कृते विशेषं आकर्षणं जातः अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani