एम.पी. टेक ग्रोथ कॉन्क्लेव् २.० आज इन्दौरे आयोज्यते, यत्र मुख्यमन्त्री उद्योगपतिभिः सह एकैकेन सम्मेलनं करिष्यति
- टियर–२ भारतस्य तांत्रिकक्रान्तेः नेतृत्वं करिष्यति मध्यप्रदेशः, ‘प्रौद्योगिकी–प्रथम अर्थनीतिदर्शनं’ प्रस्तुतं भविष्यति। भोपालम्, 13 नवम्बरमासः (हि.स.)। विज्ञानप्रौद्योगिकीविभागेन मध्यप्रदेशं तांत्रिक–नवोन्मेष–निवेशकेन्द्ररूपेण वैश्विकमञ्चे प्रति
सीएम मोहन यादव


- टियर–२ भारतस्य तांत्रिकक्रान्तेः नेतृत्वं करिष्यति मध्यप्रदेशः, ‘प्रौद्योगिकी–प्रथम अर्थनीतिदर्शनं’ प्रस्तुतं भविष्यति।

भोपालम्, 13 नवम्बरमासः (हि.स.)। विज्ञानप्रौद्योगिकीविभागेन मध्यप्रदेशं तांत्रिक–नवोन्मेष–निवेशकेन्द्ररूपेण वैश्विकमञ्चे प्रतिष्ठापयितुं लक्ष्यीकृत्य अद्य गुरुवासरे इन्दौरनगरस्थे ‘ब्रिलियण्ट् कन्वेन्शन् सेन्टर्’ इत्यस्मिन् स्थले ‘मध्यप्रदेश टेक् ग्रोथ् कॉन्क्लेव् २.०’ नामकस्य आयोजनं क्रियते। मुख्यमन्त्री डॉ॰ मोहनयादवः अस्मिन् कॉन्क्लेव् इत्यस्मिन् सम्मिलिष्यति च उद्योगजगतः प्रतिनिधिभिः सह एकस्मिन्–एकं सम्मिलनं करिष्यति, यस्मिन् निवेशसहयोगयोः नूतनाः अवसराः चर्चिताः भविष्यन्ति।निश्चितकार्यक्रमानुसारं मुख्यमन्त्री डॉ॰ यादवः मध्यान्हे १.५० वादने इन्दौरम् आगमिष्यति। सः तत्रैव ब्रिलियण्ट् कन्वेन्शन् सेन्टर् इत्यस्मिन् आयोज्यमाने एम्.पी. टेक् ग्रोथ् कॉन्क्लेव् इत्यस्मिन् भागं ग्रहीष्यति। सः सायं ४.४० वादने इन्दौरतः भोपालं प्रति प्रस्थानं करिष्यति।

जनसम्पर्काधिकारिणी जूहीश्रीवास्तवे अवदत् यत् एषः कॉन्क्लेव् राज्यस्य तांत्रिक–औद्योगिकप्रगतेः परं चरणं निश्चेष्यति। तदन्यत् अपि सुनिश्चितं भविष्यति यत् मध्यप्रदेशः टियर–२ भारतस्य तांत्रिकक्रान्तेः नेतृत्वं करिष्यति। अस्मिन् कॉन्क्लेव् मध्ये राज्यसरकारस्य ‘प्रौद्योगिकी–प्रथम अर्थनीतिदर्शनं’ प्रस्तुतं भविष्यति। तस्मिन् प्रदर्श्यते यत् मध्यप्रदेशः नवोन्मेष–कौशल–उद्यमिता–समन्वयेन समावेशीआर्थिकविकासस्य दिशि अग्रे सरति।

तया उक्तं यत् अस्मिन् कॉन्क्लेव् मध्ये ‘मध्यप्रदेश अन्तरिक्षप्रौद्योगिकीनीतिः २०२५’ इत्यस्य मसौदः अपि प्रस्तुतः भविष्यति। अस्य प्रयोजनं उज्जयिनीं भारतस्य उदयमानस्य अन्तरिक्षनवोन्मेषकेन्द्ररूपेण प्रतिष्ठापयितुमस्ति, या तस्याः खगोलीयपरम्परां आधुनिकान्तरिक्षप्रयोगैः संयोगयिष्यति। अयं मसौदः IN–SPACE अन्तर्गतानां राष्ट्रियान्तरिक्षपरिष्काराणाम् अनुरूपः अस्ति, यः उपग्रह–संरचना–प्रक्षेपणसेवा–सुदूरसंवेदन–क्षेत्रेषु निजीभागीदारीं प्रोत्साहयिष्यति।

जनसम्पर्काधिकारिणः अनुसारं, प्रथमसंस्करणस्य सफलतायाः अनन्तरं एषः एम्.पी. टेक् ग्रोथ् कॉन्क्लेव् २.० अधिकविस्तृत–महत्त्वाकांक्षायुक्तरूपेण आयोज्यते। गतषट्मासेषु मध्यप्रदेशेन नवोन्मेषे, अधिष्ठानविकासे, निवेशे च उल्लेखनीयफलानि प्राप्तानि। इन्दौरे नूतनानि ग्लोबल् केपेसिटी सेन्टर्स् (GCC) परिचालितानि सन्ति, ये आईटी, फिन्टेक्, चिकित्साप्रौद्योगिकीक्षेत्रेषु बहुराष्ट्रीयकम्पन्यः आकर्षयन्ति। सह एव ड्रोनप्रौद्योगिकीक्षेत्रे उत्कृष्टकेन्द्रे (COE) शीघ्रं कार्यं प्रवर्तते, यत् अनुसंधान–रचना–प्रोटोटाइप–उद्योग–विद्यापीठसंयोगं च वर्धयिष्यति।

अस्मिन् कॉन्क्लेव् मध्ये एम्.पी. एस्. ई. डी. सी. अन्तर्गताः नूतनाः इकाइः उद्घाट्यन्ते, नूतनानां परियोजनानां भूमिपूजनं च भविष्यति। निवेशकान् प्रति आवंटनपत्राणि (LOA) वितरितानि भविष्यन्ति। उद्योगैः सह सन्धयः आदानप्रदानानि च भविष्यन्ति। ‘मध्यप्रदेश अन्तरिक्षप्रौद्योगिकीनीतिः २०२५’ इत्यस्य मसौदस्य अनावरणं च करिष्यते। मुख्यकार्यक्रमात् पूर्वं वैश्विकक्षमताकेन्द्र (GCC), ड्रोनप्रौद्योगिकी, ए.वि.जी.सी.–एक्स्.आर्. तथा गेमिङ् विषयकानि उद्योगगोलमेजसम्मेलनानि अपि आयोज्यन्ते।

अस्मिन् कॉन्क्लेव् मध्ये उद्योगजगतः प्रतिनिधयः — अनन्तप्रौद्योगिकीसमितेः डॉ॰ सुब्बारावपावुलुरिः, फिक्की ए.वि.जी.सी.–एक्स्.आर्. फोरम् अध्यक्षः आशीषकुलकर्णिः, ए.एन्.एस्.आर्. सहसंस्थापकः १Wrk सी.ई.ओ. विक्रमआहूजः, IN–SPACe डॉ॰ प्रफुल्लजैनः, सोलुजेनिक्स् संस्थायाः चन्द्रकोथापुः, आर्.डब्ल्यू.एस्. मोराविया इण्डिया प्रा.लि. संस्थायाः बेंजामिन्फेसः, क्लिनीसप्लाय् जी.सी.सी. संस्थायाः प्रेरिताबाहेती च सम्मिलिष्यन्ति।

तांत्रिकप्रदर्शने आई.टी., ई.एस्.डी.एम्., ड्रोन, अर्धचालक (सेमिकण्डक्टर्) तथा अन्तरिक्षप्रौद्योगिकी–क्षेत्राणां षोडशाधिकाः अग्रणीसंस्थाः स्वनवोन्मेष–सहयोगात्मकप्रयत्नानां प्रदर्शनं करिष्यन्ति। अस्मिन् कॉन्क्लेव् मध्ये ५००–अधिकाः सी.एक्स्.ओ., स्टार्टअपसंस्थापकाः, नीतिनिर्मातृणः, निवेशकाः, शिक्षाविदश्च सम्मिलिष्यन्ति। एषः आयोजनः नीति–जन–प्रगतेः एकत्रीकरणस्य प्रतीकः अस्ति, यः दर्शयति यत् मध्यप्रदेशः नवोन्मेषाधारित–समावेशीविकासेन विकसितभारतं २०४७ इति दिशि अग्रसरः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता