उरई विकासप्राधिकरणे मानचित्रे निस्तारणसमाधानदिवसः
उरई, 13 नवंबरमासः (हि.स.)।जिलाधिकारी उपाध्यक्षः उरईविकासप्राधिकरणस्य राजेशकुमारपाण्डेयस्य आदेशेन गुरुवासरे उरईविकासप्राधिकरणकार्यालये मानचित्रनिस्तारणसमाधानदिवसः आयोजितः। अस्मिन् समाधानदिवसे एकोनषष्टिः (५९) जनाः सहभागिनः अभवन्। तस्मिन्नेव समये पञ्
विकास प्राधिकरण


उरई, 13 नवंबरमासः (हि.स.)।जिलाधिकारी उपाध्यक्षः उरईविकासप्राधिकरणस्य राजेशकुमारपाण्डेयस्य आदेशेन गुरुवासरे उरईविकासप्राधिकरणकार्यालये मानचित्रनिस्तारणसमाधानदिवसः आयोजितः। अस्मिन् समाधानदिवसे एकोनषष्टिः (५९) जनाः सहभागिनः अभवन्। तस्मिन्नेव समये पञ्च शमनमानचित्राणि प्रस्तुतानि, पूर्वं प्रस्तुतानि नव शमनमानचित्राणि च यत्र चित्रसुधारः भूस्वामित्वसम्बद्धाः च अभिलेखाः प्राप्ताः। आपत्तीनां निस्तारणार्थं स्थलीयपरीक्षणं गणनां च करणाय अवर अभियन्तारं निर्दिष्टवन्तः।

सत्रकाले एकविंशतिवादप्रकरणानां (२०) श्रवणं उरईविकासप्राधिकरणस्य सचिवेन परमानन्दयादवेनेति कृतम्। ये द्वौ अवैधनिर्माणौ शमनमानचित्रं न प्रस्तुतवन्तौ तयोः विरुद्धं ध्वस्तीकरणादेशः प्रदत्तः। अस्मिन् अवसरि प्राधिकरणस्य अभियन्ता पटलसहायकः च उपस्थितौ आस्ताम्।

सचिवेन सर्वान् निर्माणकर्तॄन् विकासकर्तॄंश्च उद्दिश्य आविद्यत् यत् ते उरईविकासप्राधिकरणस्य विकासक्षेत्रे निर्माणकार्यं कर्तुम् पूर्वं मानचित्रं स्वीकृत्यैव निर्माणं कुर्वन्तु, अन्यथा उत्तरप्रदेशनगरनियोजनविकासअधिनियमस्य १९७३ तमे वर्षे निर्दिष्टासु धारासु अनुसारं प्रभाविशासनं भविष्यति।

---------------

हिन्दुस्थान समाचार