राष्ट्रियायुर्वेद संस्थानस्य मानद विश्वविद्यालयस्य स्थापनायाः पञ्च वर्षाणि पूर्णानि
कुलपति ने किया भगवान धन्वंतरि पूजन, उत्कृष्ट कार्य करने वाले कर्मचारियों को प्रशस्ति पत्र देकर किया सम्मानित
राष्ट्रीय आयुर्वेद संस्थान के मानद विश्वविद्यालय की स्थापना के पांच वर्ष पूर्ण


राष्ट्रीय आयुर्वेद संस्थान के मानद विश्वविद्यालय की स्थापना के पांच वर्ष पूर्ण


जयपुरम्, 13 नवंबरमासः (हि.स.)।जोरावरसिंहद्वारे स्थिते राष्ट्रीयायुर्वेदसंस्थाने जयपुरे संस्थानस्य मानविश्वविद्यालयरूपेण स्थापनेः पञ्चवर्षपूर्णतास्मरणार्थं गुरुवासरे विशेषः कार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य शुभारम्भः संस्थानस्य कुलपतिना प्राध्यापकेन संजीवशर्मेण भगवान्धन्वन्तर्याः पूजनपूर्वकं कृतः।

तस्मिन् अवसरि कुलपतिः प्रा. संजीवशर्मा अवदत् — “प्रधानमन्त्रिणा भारतसरकारया अद्यभ्यः पञ्चवर्षपूर्वं राष्ट्रीयायुर्वेदसंस्थानाय मानविश्वविद्यालयस्य दर्जा प्रदत्तः आसीत्। एषः निर्णयः केवलं संस्थानस्य गौरवस्य विषयः नासीत्, अपि तु सम्पूर्णस्य आयुर्वेदजगतः प्रेरणास्रोतः अपि अभवत्।”

तेन उक्तं — “अद्य संस्थानं आयुर्वेदचिकित्सापद्धतेः, अनुसंधानस्य, शिक्षायाश्च क्षेत्रेषु देशव्यापि स्वं विशिष्टं स्थानं स्थापयितुम् सफलं जातम्। संस्थानेन क्यूसीआई (QCI) श्रेण्यां निरन्तरं द्वितीयवर्षे अपि देशे प्रथमस्थानं प्राप्तं, येन नूतनः कीर्तिस्तम्भः प्रतिष्ठितः। एषा उपलब्धिः संस्थाने कार्यरतशिक्षकानां, वैद्यकानां, अधिकारिणां, कर्मकाराणां, विद्यार्थिनां च सामूहिकप्रयत्नैः समर्पणेन च प्राप्ता।”

कार्यक्रमे उत्कृष्टकार्यकर्तारः कर्मकारिणः प्रशस्तिपत्रैः सम्मानिताः अभवन्। तेषु पूरणमलरैगर (कार्यालयसहायकः), कविता दाधिक (नर्सिंगअधिकारीका), तेजेन्द्रयादव (एम.टी.एस्) इत्येते सम्मानीयाः आसन्।

अस्मिन् अवसरि संस्थानस्य संयुक्तनिदेशकः जे.पी.शर्मा, उपनिदेशकः चन्द्रशेखरशर्मा, प्रशासनिकाधिकारी मोहनलालमीणा, डा. सी.आर्.यादव, डा. एच.एम्.एल्.मीणा, डा. अभिषेकउपाध्याय, डा. राजेन्द्रशर्मा इत्येते सह अपि बहुसंख्या शिक्षकाः, वैद्यकाः, अधिकारिणः, कर्मकारिणः, विद्यार्थी च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार