क्षयरोगस्य विरुद्धे भारतस्य संघर्षः ऐतिहासिकं वेगं प्राप्तवान्‌ — प्रधानमन्त्री
नवदेहली, 13 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी महोदयः भारतदेशे तपेदिकानियन्त्रणे प्राप्तायाः ऐतिहासिकसफलतायाः विषये सन्तोषं प्रकटयन् अवदत् यत् भारतस्य तपेदिकाविरुद्धं युद्धं उल्लेखनीयया गत्या अग्रे सञ्चलति। तेन उक्तम्— “विश्वस्वास्थ्यसंघ
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को कुरनूल में जनसभा को संबोधित करते हुए


नवदेहली, 13 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी महोदयः भारतदेशे तपेदिकानियन्त्रणे प्राप्तायाः ऐतिहासिकसफलतायाः विषये सन्तोषं प्रकटयन् अवदत् यत् भारतस्य तपेदिकाविरुद्धं युद्धं उल्लेखनीयया गत्या अग्रे सञ्चलति। तेन उक्तम्— “विश्वस्वास्थ्यसंघटनस्य (WHO) ‘ग्लोबल् टीबी रिपोर्ट् 2025’ मध्ये एषा बात स्पष्टतया निर्दिष्टा अस्ति यत् भारतदेशे तपेदिकायाः प्रकरणेषु 2015 तमे वर्षेभ्यः अत्यधिकं ह्रासः प्राप्तः अस्ति, चास्य दरः वैश्विकसामान्यह्रासदरात् द्विगुणः शीघ्रः अस्ति।”

प्रधानमन्त्रिणा स्वास्थ्यपरिवारकल्याणमन्त्रालयेन प्रकाशितायां प्रतिवेदने प्रतिकृयां दत्त्वा गुरुवासरे ‘एक्स्’ नामके सामाजिकमाध्यमे लिखितम्—“तपेदिकाविरुद्धं भारतस्य संघर्षः उल्लेखनीया गत्या अग्रे गच्छति। विश्वस्वास्थ्यसंघटनस्य प्रतिवेदनानुसारं भारतदेशे 2015 तमे वर्षात् अद्यावत् तपेदिकायाः घटनासु प्रशंसनीयो ह्रासः प्राप्तः अस्ति, यः वैश्विकसामान्यदरस्य द्विगुणः वेगवान् अस्ति। एषः जगति दृश्यतेषु शीघ्रतमेषु ह्रासेषु एकः अस्ति। एतावता न केवलं उत्साहजनकं उपचारावरणविस्तारः प्राप्तः, अपि तु ‘मिसिंग् केस’ इत्याख्येषु अपि न्यूनता दृश्यते तथा उपचारसफलतायाम् अपि निरन्तरवृद्धिः। अहं तेषां सर्वेषां अभिनन्दनं करोमि येन एषा सफलता सम्भविता। वयं स्वस्थं सुदृढं च भारतं सुनिश्चितुं प्रतिबद्धाः।”

विश्वस्वास्थ्यसंघटनस्य प्रतिवेदनानुसारं भारतदेशे नूतनतपेदिकाप्रकरणेषु (टीबी इन्सिडेन्स्) 21 प्रतिशतपर्यन्तं ह्रासः दृष्टः— 2015 तमे वर्षे यत्र प्रति लक्षजनसंख्यायां 237 प्रकरणानि आसन्, तत् 2024 तमे वर्षे 187 पर्यन्तं न्यूनानि अभवन्। एषः ह्रासदरः वैश्विकसामान्यह्रासदरस्य (12%) द्विगुणः इति निर्दिष्टम्। भारतदेशेन तपेदिकामृत्युदरः अपि उल्लेखनीयरूपेण न्यूनीकृतः— 2015 तमे वर्षे प्रति लक्षजनसंख्यायां 28 मृत्यवः आसन्, ये 2024 तमे वर्षे 21 एव अभवन्।

प्रधानमन्त्रिणा उक्तम्— भारतदेशे “तपेदिकामुक्तभारतअभियानम्” अन्तर्गतं उपचारावरणं 92 प्रतिशतपर्यन्तं प्राप्तम्, यत् अन्येषां उच्चभारयुक्तदेशानां च वैश्विकसामान्यस्य च उपरि अस्ति। उपचारसफलतादरः अपि 90 प्रतिशतः अभवत्, यः वैश्विक औसततात् (88%) अधिकः अस्ति। एषा उपलब्धिः स्वास्थ्यकर्मिणां, सामुदायिककार्यकर्तॄणां, ‘निश्चयमित्राणां’ च तथा तपेदिकानिर्मूलनमिशनसंबद्धानां नागरिकानां समर्पणेन एव सम्भविता। एषा सफलता जनसहभागस्य च प्रौद्योगिकीप्रयुक्त्याश्च प्रभावसाक्षी अस्ति।” प्रधानमन्त्रिणा पुनः उक्तम्— “भारतदेशः तपेदिकामुक्तराष्ट्रलक्ष्यस्य दिशि शीघ्रतया अग्रे गच्छति, सरकारापि अत्र सम्पूर्णनिष्ठया कार्यं करोति।”

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता