पानीपते शिक्षा मंत्रीआयोजितं जनतामंडपम्, कृतं समस्यानां समाधानम्
पानीपतम्, 13 नवंबरमासः (हि.स.)।पानीपत् नगरे शिक्षामन्त्री महिपालढाण्डा इत्याख्यः गुरुवासरे भारतीयजनतापक्षकार्यालये जनतादरबारं आयोजितवान्। पानीपतनगरस्य विविधप्रदेशेभ्यः आगताः जनाः स्वस्वसमस्याः मन्त्रिणः पुरतः प्रस्तुतवन्तः। मन्त्रिणा उक्तं यत् “अस्
पानीपत के बीजेपी कार्यालय में लोगों की समस्याएं सुनते शिक्षा मंत्री महिपाल ढांडा


पानीपतम्, 13 नवंबरमासः (हि.स.)।पानीपत् नगरे शिक्षामन्त्री महिपालढाण्डा इत्याख्यः गुरुवासरे भारतीयजनतापक्षकार्यालये जनतादरबारं आयोजितवान्। पानीपतनगरस्य विविधप्रदेशेभ्यः आगताः जनाः स्वस्वसमस्याः मन्त्रिणः पुरतः प्रस्तुतवन्तः। मन्त्रिणा उक्तं यत् “अस्य कार्यक्रमस्य उद्देश्यः केवलं एषः एव यत् जनाः स्वपरेशानानां समाधानाय सरकारीकार्यालयेषु अनवश्यं भ्रमणं न कुर्वन्तु।”

तेन विभिन्नविभागानां अधिकारिणः प्रति तत्रैव स्थले समस्यासमाधानं कर्तुं आदेशः दत्तः।

जनतादरबारस्य समये एकवादनपर्यन्तं शतम्‌ अर्धशताधिकाः जनाः स्वसमस्याभिः सह उपस्थिताः आसन्। तासु गृहविवादाः, राशनकार्डे दोषाः, मार्गनिर्माणसमस्या, वृद्धावस्थापेंशनं, विधवापेंशनं, आवासयोजनायाः लाभाभावः इत्यादयः विषयाः संलग्नाः आसन्।

मन्त्रिणा प्रत्येकं शिकायतं सावधानतया श्रुत्वा सम्बन्धितविभागाधिकारिणः प्रति तत्रैव स्थले समाधानाय निर्देशः कृतः।

सः अवदत् यद् “कोऽपि नागरिकः स्वाधिकारार्थं भ्रमणं न करोतु, एषा सरकारायाः प्रथमा प्राथमिकता अस्ति।”

सः अधिकारिणः प्रति कर्कशस्वरेण उक्तवान् — “जनतायाः समस्या अधिकारीभिः गंभीरतया श्रूयतां, ततः तस्याः शीघ्रं समाधानं क्रियताम्।

तेन अपि उक्तं यत् “नगरस्य वर्धमानजामसमस्या, अतिक्रमणं, अपि च स्वच्छतासम्बद्धाः विषयाः — एतेषां समाधानार्थं नगरनिगमपुलिसविभागयोः संयुक्तकार्ययोजना प्रचलिता अस्ति।

अस्मिन् सन्दर्भे तेन उक्तं यत् “नगरस्य षष्ठसप्तकक्षेत्रे (सेक्टर 6) हरिनगरकोलोनीच समीपे निर्मितमार्गे कोलोनीनिवासिनः मार्गं अवरुद्धवन्तः, तस्मात् जनाः गमनागमनकाले महतीं कठिनतां अनुभवन्ति।”

---------------

हिन्दुस्थान समाचार