Enter your Email Address to subscribe to our newsletters

जयपुरम्, 13 नवंबरमासः (हि.स.)।उपमुख्यमन्त्री तथा पर्यटनकला-संस्कृतिविभागस्य मन्त्रिणी दीया कुमारी इत्याख्या उक्तवती यत् “राजस्थानराज्यस्य विशिष्टता तस्याः विविधवर्णा संस्कृति, समृद्धाः परम्पराः, जीवन्तानि लोकनृत्यानि, लोकभावनाश्च एव सन्ति। घूमर इति केवलं नृत्यम् न भवति, किन्तु राजस्थानस्य आत्मा एव अस्ति। एतत् नृत्यं अस्माकं प्रदेशस्य गौरवपूर्णकला-संस्कृतेः, नारीशक्तेः च उमङ्गोत्साहयोः लयतालयुक्तं लोकाभिव्यक्तिरूपं अस्ति।”
दीया कुमारी इत्यनेन पर्यटनभवने आयोजिते घूमरोत्सव–२०२५ इत्यस्य पोस्टरविमोचनसमारोहे गुरुवासरे उक्तं, यस्मिन् राजस्थानधरोहरप्राधिकरणस्य अध्यक्षः ओंकारसिंहलखावतः, राजस्थानपर्यटनायुक्ता रुक्मणिरियाडा च उपस्थिताः आसन्।
उपमुख्यमन्त्रिणी अवदत् — “प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री भजनलालशर्म इत्येतयोः नेतृत्वे सरकारं सांस्कृतिकधरोहराणां विरासत्यानां संरक्षणसंवर्धनयोः लक्ष्यम् अग्रे वहति। तदनुसारेण राजस्थानसरकारेण कला-संस्कृतिपर्यटनविभागस्य माध्यमेन प्रथमवारं घूमरोत्सव–२०२५ इत्यस्य आयोजनं नवम्बरमासस्य उन्नविंशे दिने कर्तुं निश्चितम्।”
दीया कुमारी सर्वान् प्रदेशवासिनः, भगिन्यः, कन्याः, कलाप्रेमिणश्च आवाहयत् यत् “घूमरोत्सव–२०२५ इत्यस्मिन् राजस्थानीयपारम्परिकवेशभूषया कार्यक्रमस्थले आगच्छन्तु।” सा अवदत् यत् “अनेन आयोजनस्यान्ते अस्माकं लोकनृत्यस्य घूमरस्य गरिमा नूनं वर्धिष्यते, च एषः उत्सवः राजस्थानस्य आत्मरूपेण प्रकटिष्यते।”
उपमुख्यमन्त्रिणी अवदत् यद्“एतद् इतिहासिकं यत् घूमरमहोत्सवः २०२५ इत्यस्मिन् राज्यस्य सप्तसु संभागमुख्यालयेषु यज्जयपुरे, जोधपुरे, बीकानेरे, अजमेरे, उदयपुरे, कोटे, भरतपुरे च — एकस्मिन्नेव दिने, नवम्बरमासस्य उन्नविंशे दिने, एकस्मिन्नेव समये, भव्यरूपेण आयोजनं प्राप्स्यति।”
राज्यव्यापिनः अस्य आयोजनस्य स्थानेषु यद् अजमेरे क्रीडामण्डपे, सम्राट्पृथ्वीराजराजकीयमहाविद्यालये च, भरतपुरे विश्वप्रियशास्त्रीपार्के कार्यशालायां च, बीकानेरे डॉ. कर्णीसिंहक्रीडामण्डपे महाराणीबालिकाविद्यालये च, जोधपुरे राजकीयउम्मेदक्रीडामण्डपे, जयपुरे विद्याधरनगरक्रीडामण्डपे तथा जेकेकेकार्यशालायां, कोटे शौर्यघाटे चम्बलनद्याः तटे, उदयपुरे भण्डारीदर्शकमण्डपे दीनदयालोपाध्यायसभागारे च आयोजनं भविष्यति।
तेन उक्तं यत् प्रत्येकस्य संभागस्य कृते नोडलधिकारी नियुक्ताः, ये स्थानीयस्तरे सर्वव्यवस्थासमन्वयं सुनिश्चितं करिष्यन्ति।
दीया कुमारी अवदत् — “राज्यस्तरीयं मुख्यं आयोजनं जयपुरे विद्याधरनगरक्रीडामण्डपे, फुटबॉलमैदाने, नवम्बरमासस्य उन्नविंशे दिने अपराह्णे तृतीयातः समयात् सायंकालं षड्धात्त्रिंशत् (६.३०) पर्यन्तं भविष्यति। तस्मिन् अवसरस्य गणगौरघूमरनृत्यसंस्थायाः कार्यकारीनिदेशिका ज्योति तोमर इत्यस्या निर्देशनस्य अन्तर्गतं कलाकाराः पारम्परिकसंगीतस्य पृष्ठभूमौ रमणीयं घूमरनृत्यं प्रदर्शयिष्यन्ति।”
अस्य महोत्सवस्य कृते विशेषः एकः ध्वनिपथः (साउंड् ट्रैक्) निर्मितः अस्ति, यस्मिन् सप्तसु संभागेषु एकस्मिन्नेव समये नृत्यप्रस्तुतिः भविष्यति। अस्मिन् उत्सवे द्वादशवर्षात् अधिकवयस्काः बालिकाः, सर्ववयस्काः नारीणश्च भागं ग्रहीतुं शक्नुवन्ति। एषः मुक्तः समावेशकः च मंचः, यस्मिन् विद्यालयमहाविद्यालयछात्राः, गृहिण्यः, नृत्यविशारदाः, कार्यरतनारीणः, सांस्कृतिकसंस्थासदस्याश्च सहभागितां कर्तुं अर्हन्ति।
राज्यस्तरीये मुख्ये आयोजनस्थले उत्तमं प्रदर्शनं कुर्वन्तः समूहाः विभिन्नश्रेणीषु पुरस्कृताः भविष्यन्ति — “श्रेष्ठसमूहनृत्यं, श्रेष्ठवेषभूषा, श्रेष्ठाभरणं, श्रेष्ठसामञ्जस्यं, श्रेष्ठनृत्यनियोजनं” इत्यादिषु पुरस्काराः दास्यन्ते।
उल्लेखनीयम् यत् तस्मिन् अवसरस्य आरम्भे पर्यटनभवने श्रीगणेशभित्तिचित्रस्य पूजनं कृतम्। ततः उपमुख्यमन्त्रिणी दीया कुमारी, अध्यक्षः ओंकारसिंहलखावतः, आयुक्ता रुक्मणिरियाडा च सह पर्यटनविभागेन निर्मितं घूमरोत्सव–२०२५ इत्यस्य फलकं विमोचितवन्तः।
---------------
हिन्दुस्थान समाचार