Enter your Email Address to subscribe to our newsletters

नवदेहली, 13 नवंबरमासः (हि.स.)। राजधानी–दिल्ली–नगरे सोमवासर–सन्ध्यायां महत् विस्फोटेन समाकुला जाता, यदा लाल–किल्ला–भूमिगत–रेल–स्थानकस्य समीपे स्थिता एकः “आई–२०” इत्याख्या कार् भीषणेन विस्फोटेन विध्वस्ताऽभवत्। अस्मिन् दुर्घटनायां एकादश जनाः मृत्युमुपगताः, अधिकं च नवविंशतिः जनाः आहताः सन्ति। घटना–पश्चात् सम्पूर्णे क्षेत्रे अफरातफरी उत्पन्ना, सुरक्षा–संस्थानानि च दिल्ली–नगरस्य सर्वेषु प्रमुख–प्रदेशेषु सजगता–वृद्धिं कृतवन्तः। विस्फोट–प्रकरणे गुरुवासरे एकादश पीडिताः प्राणान् त्यक्तवन्तः। मृतस्य परिचयः जम्मू–प्रदेश–निवासी बिलाल इत्यस्य रूपेण ज्ञातः। एतस्य प्रकरणस्य गाम्भीर्यं दृष्ट्वा अन्वेषणं राष्ट्रीय–अन्वेषण–एजेंसी इत्यस्य अधिकारं कृतम्।
आराक्षकस्रोतः अनुसारं डीएनएपरीक्षणविवरणेन निश्चयेन ज्ञातं यत् विस्फोट–काले डॉ॰ उमर–नबी एव कारं सञ्चालयन् आसीत्। उमरस्य मातुः डीएनए–नमूना मंगलवारे संकलितः, तस्य तुलना विस्फोट–स्थलात् प्राप्त–अवशेषैः कृता, यत्र उभयोः डीएनए–मेलः अभवत्। अधिकारीकः उक्तवान् — “डीएनए–रिपोर्टेन स्पष्टं जातं यत् कारे स्थितः व्यक्ति उमर एव आसीत्।”
उमर–नबी जम्मू–काश्मीर–प्रदेशस्य पुलवामा–जिलस्य कोईल–ग्राम–निवासी आसीत्, स च हालतः दिल्ली–नगरे उद्घाटितस्य “श्वेत–वसन–आतङ्क–मण्डलस्य” मुख्य–सदस्यः आसीत्। एषः मण्डलः जैश–ए–मोहम्मद् तथा अंसार–गजवात्–उल–हिन्द् इत्येतयोः निषिद्धयोः आतङ्क–संघटनयोः सम्बद्धः आसीत्, यस्मिन् अष्टौ व्यक्तयः गृहीताः आसन्, तेषु त्रयः वैद्याः अपि आसन्।
गृहीतानाम् केचन घण्टाभ्यः अनन्तरं लाल–किल्ला–प्रदेशे मन्दगत्या सञ्चलन्त्यां “आई–२०” कारे महत् विस्फोटः अभवत्। अन्वेषणेन त्रिसहस्रं किलोग्रामी अमोनियम्–नाइट्रेट्, पोटेशियम्–क्लोरेट्, सल्फर–च च द्रव्याणि जब्तानि। एते विस्फोटक–द्रव्य–समूहाः जम्मू–काश्मीर, हरियाणा, उत्तर–प्रदेशे च व्यापित–जालात् प्राप्ताः।
एनआईए इदानीं अस्य आतङ्क–मण्डलस्य मूल–जालं ज्ञातुं यत्नं करोति। राजधानीप्रदेशे च सुरक्षा–व्यवस्था अतिशय–कठोरं स्थापनं कृतम्।
सुरक्षा–संस्थानैः फरीदाबाद्, सहारनपुरं, पुलवामाप्रदेशं च अन्येषु स्थलेषु अन्वेषण–कार्यं कृतम्, यत्र महती विस्फोटक–मात्रा प्राप्तः अभवत्। अन्वेषणे अपि ज्ञातं यत् आरोपितेन बढ़मान–दबावं तथा आसन्न–ग्रहण–भयात् शीघ्रमेव विस्फोटः कृतः।
अन्वेषण–अधिकारीकः अन्यः उक्तवान् यत् तुर्कमान–द्वार–स्थिते “फैज–ए–इलाही” मस्जिद्–नाम्नि स्थलपरीक्षणे ज्ञातं यत् उमर तत्र नमाज् पठितवान्, पञ्चदशनिमेषान् तत्र स्थितवान् इति। अस्य प्रमाणं सीसीटीवी–दृश्येषु प्राप्तम्।घटनापश्चात् आरक्षकेण त्रयः संदिग्ध–कारयाने दृष्टाः। तेषु फरीदाबाद्–पुलिसेन खण्डावली–ग्रामे लालवर्णा “इकोस्पोर्ट्” कार् गृहीता, या मुख्य–आरोपित–डॉ॰ उमर–उननबीसंबद्धा आसीत्। तत् कारयानम् पार्क्–कर्त्ता फहीम–नामकः हिरासतं नीतः, यः उमरस्य बान्धवः इति ज्ञातम्।
एतदतिरिक्तं, गुरुवासरे अन्यापि कार् गृहीता। अन्वेषणेन ज्ञातं यत् आरोपिताः डॉ॰ मुजम्मिल्, डॉ॰ अदील्, उमर्, शाहीन् च मिलित्वा विंशति–लक्षं रूप्यकाणि संग्रह्य, तैः गुरुग्राम्–नूह्–प्रदेशात् त्रिलक्ष–मूल्येन एनपीके–उर्वरकं क्रीतवन्तः, येन विस्फोटक–यन्त्रं निर्मितं जातम्।
एतस्मिन्नन्तरे जामा–मस्जिद्–स्य शाहीइमाम् सैयद्–अहमद्–बुखारी महोदयः उक्तवान् — “आतङ्कवादस्य सभ्यसमाजे स्थानं नास्ति, स च कस्यापि रूपेण स्वीकर्तुं न शक्यः।” देहली–आरक्षक, एनआईए, एफएसएल्–दलानि च घटनास्थले तथा समीपप्रदेशेषु निरन्तरं अनुसन्धानं कुर्वन्ति। गुरुवासरे न्यू–लाजपतरायमार्केट्–समीपे एकः शरीर–अङ्गः अपि प्राप्तः, यः फोरेंसिक्–परीक्षणार्थं प्रेषितः।
राजधानी इदानीं उच्च–सतर्कतायां वर्तते, सर्वेषु प्रवेश–द्वारेषु कठोर–निरीक्षणं प्रवृत्तम्। उल्लेखनीयं यत् सोमवासर–सन्ध्यायां सार्धषट्–घटीकायाम् विस्फोटवार्ता प्राप्ता, येन क्षणे जलयन्त्रम्, आरक्षकसंस्थानानि च त्वरितं स्थलम् आगच्छन्। अस्मिन् घटनायां चत्वारिंशदधिकाः आहताः, तेषां अष्टजनाः तत्क्षणं मृत्युमुपगताः, अन्ये त्रयः उपचार–काले प्राणान् त्यक्तवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता