Enter your Email Address to subscribe to our newsletters

औरैया, 13 नवम्बरमासः (हि. स.)। उत्तरप्रदेशराज्यस्य औरैयाजनपदस्य जिलाधिकारी डॉ. इन्द्रमणि त्रिपाठी गुरुवासरे मण्डी–समितिदिबियापुरे स्थितस्य आरएफ्सी–सञ्चालितस्य धानक्रय–केन्द्रस्य निरीक्षणं कृतवन्तः। ते केन्द्रे विद्यमानव्यवस्थानां परीक्षणं कृत्वा आवश्यकान् निर्देशान् दत्तवन्तः।
निरीक्षणकाले जिलाधिकारी बाजर–क्रयस्यापि अवलोकनं कृतवन्तः तथा भीखापुरवाग्रज–निवासीकृषकमहेशचन्द्रस्य उपजस्य तौलनं दृष्टवन्तः। ते इलेक्ट्रॉनिक–कान्तारस्य विश्वसनीयतां परीक्षितवन्तः। ततः परं जिलाधिकारी हरचन्द्रपुरस्थितं बी–पैक्स–समिति–लिमिटेड् इत्यस्य स्थले गत्वा खादस्य उपलब्धतां ज्ञातवन्तः। भवनस्य जीर्णावस्थां दृष्ट्वा तत्र उपस्थितेन अछल्दा–खण्डाध्यक्षेन शरदराणेन सह संवादं कृतवन्तः, येन शीघ्रमेव भवनस्य संस्कारः करणीय इति प्रतिज्ञातम्।
जिलाधिकारी आरक्षक–केन्द्रेण सह सहकारीसंघस्य पूर्ति–भण्डारभवनयोः अवस्थामपि अवलोक्य तयोः परिष्करणार्थं निर्देशान् दत्तवन्तः। अस्मिन् अवसरे जनपदखाद्यविपणन–अधिकारी बृजेशयादवः, ए.आर. कोऑपरेटिव् संजीवकुमारगौतमः, आरक्षकचौकी–प्रभारी च अन्ये च सम्बन्धित–अधिकारी उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता