लीड-अमेरिकायां सर्वकारीया 'शटडाउन' बंदिता पिहिता' : ट्रंपः हस्ताक्षरीकृत्य लंबं शटडाउन समाप्तुम् अकरोत् प्रस्तावम्
वाशिंगटनम्, 13 नवंबरमासः (हि.स.)।अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् नामकः बुधवासररात्रौ ‘फण्डिङ्’ इति विधेयकस्य अनुमोदनपत्रे हस्ताक्षरं कृत्वा राष्ट्रस्य इतिहासे दीर्घतमं शासननिष्क्रियतां समाप्तवान्। एषा शासननिष्क्रिया षट्सप्ताहाधिककालं प्
अमेरिकी राष्ट्रपति ट्रंप


वाशिंगटनम्, 13 नवंबरमासः (हि.स.)।अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् नामकः बुधवासररात्रौ ‘फण्डिङ्’ इति विधेयकस्य अनुमोदनपत्रे हस्ताक्षरं कृत्वा राष्ट्रस्य इतिहासे दीर्घतमं शासननिष्क्रियतां समाप्तवान्।

एषा शासननिष्क्रिया षट्सप्ताहाधिककालं प्रवृत्ता आसीत्, यस्याम् असंख्यसंघीयकर्मचारिणः वेतनरहितजीवनं यापितवन्तः, बहूनि च सरकारीसेवाक्रमानि स्थगितानि अभवन्। ट्रम्पेन ‘हाउस् ऑफ् रिप्रेसेन्टेटिव्स्’ इत्यनेन पारितं प्रस्तावं स्वीकृत्य ‘ओवल् ऑफिस्’ इत्यत्र आयोजिते समारोहेषु हस्ताक्षरं कृतम्। ‘हाउस्’ नामकं सदनं बुधवासरे 220–210 इत्यधिक्येन विधेयकं पारितवदत्, सेनट् तु पूर्वमेव अनुमोदनं दत्तवती।

हस्ताक्षरानन्तरं ट्रम्प् अवदत् — “एषः बोधः अमेरिकीकुटुम्बानां कृते राहतः अस्ति। वयं सीमासुरक्षां सुदृढं करिष्यामः, अर्थव्यवस्थां च शीघ्रं प्रोत्साहयिष्यामः।”

एषः विधेयकः 31 जनवरी 2025 तिथिपर्यन्तं शासनाय वित्तसम्पादनं ददाति, येन राष्ट्रीयउद्यानाः, विमानयातायातनियन्त्रणं च अन्याश्च आवश्यकसेवाः पुनः आरब्धुं शक्यन्ते।

शासननिष्क्रियाकाले अष्टलक्षाधिकाः संघीयकर्मचारिणः अवकाशे आसन्, तस्मात् 11 अब्जडॉलरातिरिक्तहानिः अभवत्। एषा शासननिष्क्रिया सप्टेम्बरमासे 2025 तस्मिन्काले आरब्धा, यदा ‘डेमोक्रेट्’ दलस्य नेतारः सीमाभित्तिनिर्माणवित्ते विषये असहमतिं प्रदर्शितवन्तः।

एतेषां मध्ये ‘डेमोक्रेट्’ नेत्री नैंसी पेलोसी उक्तवती यद् “एषा अमेरिकीजनानां विजयः,” इत्यपि। रिपब्लिकन् पक्षस्य सभापतिः माइक् जॉन्सन् नामकः तु ट्रम्पस्य भूमिकां प्रशंसितवान्।

एषा शासननिष्क्रिया अमेरिकी अन्नौषधप्रशासनम् (FDA), पर्यावरणसंरक्षणसंस्था (EPA) च अन्यान्यसंस्थानि अपि प्रभावितवती, येन अन्नसुरक्षा पर्यावरणनिगरणं च व्यवधानं प्राप्तवन्तौ। अधुना कर्मकराः स्वपुरातनं वेतनं लब्धुं शक्नुवन्ति।

अद्यतननगराध्यक्षनिर्वाचनेषु मतदातृभिः अस्य शासननिष्क्रियायाः कारणे ट्रम्पस्य रिपब्लिकन् दलं दोषयुक्तं निर्दिष्टम्, येन तेभ्यः प्रबलं झटकं प्राप्तम्। अतः डेमोक्रेट् दलः प्रमुखेषु नगरेषु विजयामास। न्यूयॉर्कनगरे जहरस्य माम्दानी नामकस्य विजयः, फीनिक्स् आस्टिन् इत्यादीनां नगराणां डेमोक्रेट् प्रत्याशिनां प्रभावः अपि अस्य शासननिष्क्रियायाः परिणामरूपेण दृश्यः अभवत्।

---------------

हिन्दुस्थान समाचार