हिमवायव्यूह–प्रभावेन राजस्थानराज्ये शीत–प्रकोपः वर्धितः
जयपुरम्, 13 नवंबरमासः (हि.स.)। राजस्थानराज्ये बर्फीली–वायुव्युत्प्रभावेन शीतप्रकोपः निरन्तरं वृद्धिं प्राप्नोति। मौसमविभागस्य सूचनायाः अनुसार, आगामी चतुरदिनपर्यन्तं प्रदेशे एषा शीत–स्थिति एव स्थिरं भविष्यति। सीकरजिलायाम् आरम्भिता शीतलहरं झुंझुनून्
मौसम विभाग।


जयपुरम्, 13 नवंबरमासः (हि.स.)। राजस्थानराज्ये बर्फीली–वायुव्युत्प्रभावेन शीतप्रकोपः निरन्तरं वृद्धिं प्राप्नोति। मौसमविभागस्य सूचनायाः अनुसार, आगामी चतुरदिनपर्यन्तं प्रदेशे एषा शीत–स्थिति एव स्थिरं भविष्यति। सीकरजिलायाम् आरम्भिता शीतलहरं झुंझुनून् क्षेत्रे अपि प्रसारिता। झुंझुनून् आसपासवर्ती क्षेत्रेषु प्रातःकाले च सायंकाले च बर्फीली–वायवः प्रवर्तमानाः। सीकरं तथा झुंझुनून् जनपदेषु पीतसचेतना।

मौसमविभागस्य प्रतिवेदनानुसार गत २४ घटिकासु प्रदेशस्य ९ नगराणि न्यूनतम–तापमान–मात्रां सिंगल–डिजिट् मध्ये प्राप्तम्। बुधवासरे सर्वाधिक शीतः सिरोही–जनपदे, यत्र न्यूनतम–तापमानम् ७.५°C। अन्यत्र — फतेहपुर (सीकर) ८.८°C, नागौर ८.७°C, सीकर ८.३°C, अलवर ९.२°C, वनस्थली (टोंक) ९.४°C, चूरू ९.५°C, बारां ९.३°C, करौली ९.६°C। प्रातः–सायंकालीन शीतिः तीव्रतया अनुभविता, किन्तु दिनकाले अधिकातपनेन जनानां किञ्चित् सौकर्यम् लभ्यते।

राज्यस्य अधिकांशनगराणाम् अधिकतम–तापमानम् २८–३१°C मध्ये मापितम्। बुधवासरे प्रदेशस्य उच्चतम–तापमानम् बाड़मेर–जनपदे ३२.९°C, अन्यत्र — जैसलमेर ३१.४°C, जोधपुर ३१°C, पिलानी ३१.२°C, वनस्थली–टोंक ३०.६°C, चित्तौड़गढ़ ३०.२°C, बीकानेर ३०.२°C, फलोदी ३०.८°C, चूरू तथा जालौर ३०.९°C, नागौर २९.७°C, बारां २९.१°C, श्रीगंगानगर २८.२°C, उदयपुर २८.६°C, कोटा २९.५°C, सीकर २७.८°C, जयपुर २९.२°C, अजमेर २९.८°C।

मौसमविभागस्य पूर्वानुमानम् — आगामी चतुरदिनपर्यन्तं उत्तरराजस्थान–जिलासु शीत–वायवः प्रवर्तिष्यन्ते तथा न्यूनतमतापमानम् १–२°C यावत् अवनतिः सम्भवति। प्रातःकाले तथा रात्रिकाले जनाः शीतरक्षण–उपायान् अवलम्बनं कुर्वन्तु इति परामर्शप्रदत्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता