तृणमूलदलेन यूआईडीएआई–संस्थायाः विरुद्ध आरोपः — पश्चिमबङ्गे सहस्रलक्षाधिकमतदानकर्तॄणां नामानि सूच्याः अपहर्तुं षड्यन्त्रं रचितम् इति आरोपः।
कोलकाता, 13 नवम्बरमासः (हि.स) तृणमूलकांग्रेसदलेन गुरुवासरे सामाजिकमाध्यमे प्रकाशिते एकस्मिन् विज्ञप्तिपत्रे यूनिक् आइडेन्टिफिकेशन् अथॉरिटि ऑफ् इण्डिया (यूआईडीएआई) तथा राज्यमुख्यनिर्वाचनाधिकारिणः विषये गम्भीराः आरोपाः कृताः। दलेन उक्तं यत् यूआईडीएआ
यूआईडीएआई


कोलकाता, 13 नवम्बरमासः (हि.स) तृणमूलकांग्रेसदलेन गुरुवासरे सामाजिकमाध्यमे प्रकाशिते एकस्मिन् विज्ञप्तिपत्रे यूनिक् आइडेन्टिफिकेशन् अथॉरिटि ऑफ् इण्डिया (यूआईडीएआई) तथा राज्यमुख्यनिर्वाचनाधिकारिणः विषये गम्भीराः आरोपाः कृताः।

दलेन उक्तं यत् यूआईडीएआई–अधिकारीभिः पश्चिमबङ्गस्य 32 तः 34 पर्यन्तानां मृतनागरिकाणां आधारसङ्ख्यान् निष्क्रियताः सन्ति। एतेषां निष्क्रिय–आधारसङ्ख्यानां निमित्तेन एव असंख्ये मतदाता नामानि मतदानसूच्याः अपहर्तुं योजना रच्यते इति दलस्य आरोपः।

दलेन उक्तं यत् एषा क्रिया संविधानस्य उल्लङ्घनं च, राजनैतिकं षड्यन्त्रं च इति।

तृणमूलदलेन स्मारितं यत् यूआईडीएआई–संस्थया पूर्वमेव संसदायां उक्तं आसीत् — “राजनैतिकप्रशासनिकवार्षिककारणैः” कदापि आधारसङ्ख्याः निष्क्रियाः न भवन्ति।

तर्हि कथं लाखशः निष्क्रियाभिलेखानां सूची निर्मिता इति प्रश्नः दलेन उपस्थितः। दलेन सचेतना दत्ता — यदि वैधमतदातॄणां नामानि अन्यायेन सूच्याः अपह्रियेरन्, तर्हि तत् केवलं प्रशासनिकदोषः न, किन्तु राजनैतिकं षड्यन्त्रं भविष्यति। तृणमूलेन उक्तं यत् एतस्मिन् विषये न केवलं न्यायिककार्यवाहीं आरप्स्यति, अपितु जनान्दोलनम् अपि आरप्स्यति। अन्ते दलेन उक्तं —“ये एतस्मिन् षड्यन्त्रे संलग्नाः, ते ज्ञातव्यम् — बंगालस्य मतदातारः स्वाधिकारस्य मूल्यं जानन्ति।”

हिन्दुस्थान समाचार / Dheeraj Maithani