Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 13 नवंबरमासः (हि.स.)। सरदारपटेलस्य १५०वीं जयन्ती–समारोहअभियाने अन्तर्गत भारतीयजनतापक्षस्य–संस्थायाः युनिटी–मार्च्–पदयात्राः सरदारपटेलस्य राष्ट्रीयएकतासन्देशेन जनान् एकीकुर्वन्ति। ग्रामे, गल्लीं, नगरं च गत्वा, हस्ते राष्ट्रध्वजं, आत्मनिर्भरभारतस्य संकल्पं, मातृभारत्याः जयगानं च धृत्वा पदयात्राभ्यां जनमानसः सम्बन्धितः।
प्रदेशमहामन्त्री च अभियानस्य प्रदेशसंयोजकः संजयराय अवदत् यत्, अद्य गुरुवासरे प्रदेशस्य उपमुख्यमंत्री ब्रजेशपाठक मेरठकैंट–विधानसभायाम्, प्रदेशसरकारस्य मन्त्री स्वतंत्रदेवसिंह प्रयागराजजिलायाः सोरांव–विधानसभायाम्, राकेशसचान बलरामपुर–विधानसभायाम्, नितिन-अग्रवालः लखीमपुरसदर–विधानसभायाम् च पदयात्रायाम् सहभागी भविष्यन्ति।
तथैव, कपिलदेवअग्रवाल हापुड़जिलायाः गढमुक्तेश्वर–विधानसभायाम्, अरूणसक्सेना बदायूंजिलायाः बिल्सी–विधानसभायाम्, दयाशंकरसिंह देवरियाविधानसभायाम्, संजीवकुमारगोंड़ चंदौलीजिलायाः सकलडीहा–विधानसभायाम्, विजयलक्ष्मीगौतमः संतकबीरनगर–घनघटा–विधानसभायाम्, राकेशराठौर लखीमपुरधौरहराविधानसभायाम् आयोजित युनिटी–मार्चपदयात्रासु सहभागी भविष्यन्ति।
प्रदेशमहामन्त्री संजयराय अवदत् यत् प्रदेशउपाध्यक्ष मोहितबेनीवाल मुजफ्फरनगर–पुरकाजी–विधानसभायाम्, प्रदेशमहामन्त्री अनूपगुप्ता अलीगढ़–अतरौली–विधानसभायाम्, प्रदेशमन्त्री चन्द्रमोहन मुरादाबादनगर–विधानसभायाम्, बसंतत्यागी बुलन्दशहर–डिबाई–विधानसभायाम्, राष्ट्रियमहामन्त्री भाजयुमो वैभवसिंह रायबरेली–सरेनी–विधानसभायाम् तथा क्षेत्रीयाध्यक्ष कमलेशमिश्रा लखनऊ–पूर्वविधानसभायाम् आयोजित युनिटीमार्च–पदयात्रासु सहभागिनः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता