Enter your Email Address to subscribe to our newsletters


सिरसा, 13 नवंबरमासः (हि.स.)।चौधरीदेवीलालविश्वविद्यालये सिरसास्थिते प्रवर्तमाने युवामहोत्सवे चतुर्थदिने गुरुवासरे युवाशक्तेः, सृजनशीलतायाः, सांस्कृतिकविविधतायाश्च अद्भुतः संगमः दृष्टः। विश्वविद्यालयपरिसरः संगीतनृत्यनाट्यरूपैः रंगैः सरसः आसीत्।
उद्घाटनसत्रे चौधरीरणबीरसिंहविश्वविद्यालयस्य (जीन्दनगरस्थस्य) कुलपतिः प्रोफेसर् रामपालसैनी मुख्यातिथिरूपेण उपस्थितः। सः स्वया मधुरया रागिन्या दर्शकानां मनांसि हृतवान्। सः प्रसिद्धगायकपण्डितमांगरामस्य “गंगाजीत्वखेतेमे” इत्यस्य रागिन्याः माध्यमेन हरियाणाराज्यस्य समृद्धसंस्कृतेः अप्रतिमं चित्रणं कृतवान्।
तेन रागिन्याः माध्यमेन भारतस्य पवित्रनदी गङ्गायाः विषये कथितम् — “गङ्गा समस्तसंसारस्य जीवनदात्री अस्ति। सा सुखं सजीवत्वं च प्रददाति। केवलं तत् न, अपितु सा समस्तसंसारस्य मोक्षदायिनी अपि अस्ति।”
सीडीएलयू (चौधरीदेवीलालविश्वविद्यालयस्य) कुलपतिः प्रोफेसर् विजयकुमारः अवदत् — “सफलतायै धैर्यं समर्पणं च अनिवार्ये स्तः। अल्पकालिकप्रदर्शनाय अपि विद्यार्थी मासान् पर्यन्तं तयारीं कुर्वन्ति, एषा एव तेषां श्रमः अस्मभ्यं गर्वं प्रेरणां च ददाति।”
तेन उक्तम् — “सांस्कृतिककार्यक्रमाः विद्यार्थिनां आत्मविश्वासस्य, सृजनशीलतायाः, नेतृत्वक्षमतायाश्च निर्माणे साधनानि भवन्ति।”
तेन पुनरुक्तम् — “एते आयोजनप्रकाराः विद्यार्थिषु प्रबन्धकीयदक्षतां, नेतृत्वशक्तिं, सकारात्मकदृष्टिकोणं च विकसितयन्ति।”
सीडीएलयू इदं महोत्सवम् केवलं प्रतिभायाः उत्सवः नास्ति, अपि तु अस्य विश्वविद्यालयस्य सांस्कृतिकचेतनायाः सामाजिकदायित्वस्य च प्रतीकः अस्ति।
प्रोफेसर् राजकुमारः उक्तवान् यत् “सीडीएलयू द्वारा आयोजितः एषः युवामहोत्सवः विद्यार्थिनां सर्वाङ्गीणविकासस्य दिशि प्रेरणास्रोतः अस्ति। एते आयोजनप्रकाराः विद्यार्थिषु आत्मविश्वासं, अनुशासनं, सृजनशीलताभावं च जागरन्ति।”
---------------
हिन्दुस्थान समाचार