उत्तर प्रदेश राज्य अध्यापक पुरस्काराय आवेदनं 15तः नवंबरतः
मुरादाबाद, 13 नवंबरमासः (हि.स.)।उत्तरप्रदेशशासनस्य पक्षतः राज्याध्यापकपुरस्कारस्य मुख्यमन्त्र्यध्यापकपुरस्कारस्य च कृते नवम्बरमासस्य पञ्चदशदिनाङ्कात् आवेदनप्रक्रिया आरभ्यते या दिसंबरमासस्य पंचमदिनाङ्कपर्यन्तं प्रवर्तिष्यते। अस्य सम्बन्धिनि दिशानिर्
जिला विद्यालय निरीक्षक देवेंद्र कुमार पाण्डेय


मुरादाबाद, 13 नवंबरमासः (हि.स.)।उत्तरप्रदेशशासनस्य पक्षतः राज्याध्यापकपुरस्कारस्य मुख्यमन्त्र्यध्यापकपुरस्कारस्य च कृते नवम्बरमासस्य पञ्चदशदिनाङ्कात् आवेदनप्रक्रिया आरभ्यते या दिसंबरमासस्य पंचमदिनाङ्कपर्यन्तं प्रवर्तिष्यते। अस्य सम्बन्धिनि दिशानिर्देशाः अपि प्रकाशिताः सन्ति। एतत् विवरणं जिलाविद्यालयनिरीक्षकः देवेंद्रकुमारपाण्डेय इत्यनेन गुरुवासरे प्रदत्तम्।

तैः उक्तं यत् सर्वे आवेदनानि ऑनलाइनमाध्यमेन एव क्रियन्ते। डीआईओएस इत्यनेन अपि उक्तं यत् राजकीयेषु अशासकीयसहायताप्राप्तमाध्यमिकविद्यालयेषु संस्कृतविद्यालयेषु च तथा अशासकीयवित्तविहीनमाध्यमिकविद्यालयेषु प्रधानाचार्याः शिक्षकाः च नवम्बरमासस्य पञ्चदशदिनाङ्कात् दिसंबरमासस्य पंचमदिनाङ्कपर्यन्तं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति।

ततः दिसंबरमासस्य षष्ठदिनाङ्कात् पञ्चदशदिनाङ्कपर्यन्तं जनपदीयसमीत्या प्राप्तानां आवेदनानां परीक्षणं स्थलीयसत्यापनं च कृत्वा पात्रशिक्षकानां चयनं विधाय मण्डलीयसमीतेः समीपं ऑनलाइनप्रस्तावः प्रेष्यते। मण्डलीयसमीतेः निदेशालयसमीतेः च चयनानन्तरं तेषां प्रस्तावाः राज्यस्तरीयसमीतेः समीपं प्रेष्यन्ते।

----------

हिन्दुस्थान समाचार