मध्य प्रदेशे राष्ट्रिय जनजाति गौरव दिवसेऽद्य आजीवन कारावासस्य 32 बंदिनो मोक्ष्यन्ते
भोपालम्, 15 नवंबरमासः (हि.स.)। मध्यप्रदेशे अद्य शनिवासरे धरत्याब भगवानबिरसमुण्डस्य शतपञ्चाशदधिकशततमजन्मशताब्दी राष्ट्रियजनजातिगौरवदिवसरूपेण महता उत्साहेन आनन्देन च आचर्यते। अस्मिन् अवसरि प्रदेशस्य विविधानि कारागृहाणि विद्यमानाः आजीवनकारावासदण्डं
मध्य प्रदेश में राष्ट्रीय जनजाति गौरव दिवस पर आज आजीवन कारावास के 32 कैदी होंगे रिहा


भोपालम्, 15 नवंबरमासः (हि.स.)।

मध्यप्रदेशे अद्य शनिवासरे धरत्याब भगवानबिरसमुण्डस्य शतपञ्चाशदधिकशततमजन्मशताब्दी राष्ट्रियजनजातिगौरवदिवसरूपेण महता उत्साहेन आनन्देन च आचर्यते। अस्मिन् अवसरि प्रदेशस्य विविधानि कारागृहाणि विद्यमानाः आजीवनकारावासदण्डं वहन्तः सदाचरणयुक्ताः द्वात्रिंशत् बन्दिनः शासनस्य आदेशेन समयात्पूर्वं मोक्षं प्राप्स्यन्तीति निगदम्। तेषु नव जनजातीयबन्दिनः अपि सन्ति। एतदर्थं मध्यप्रदेशशासनस्य कारागारविभागेन विशेषादेशाः प्रकाशिताः।

जनसम्पर्काधिकारी प्रियांकरानी महाभागा उक्तवन्त्यः यत् धरत्याब भगवानबिरसमुण्डस्य शतपञ्चाशदधिकशततमजन्मशताब्देः निमित्तं राज्यपालस्य मंगुभाईपटेलमहाभागस्य निर्देशनस्य आधारेण स्वीकृतनिर्णयेन अधुना प्रतिवर्षं नवम्बरमासस्य पञ्चदशदिने राष्ट्रीयजनजातिगौरवदिवसे आजीवनदण्डप्राप्तानां बन्दिनां समयात्पूर्वं विमोचनाय शासनं प्रवर्तते। अस्य ऐतिहासिकनिर्णयस्य फलस्वरूपं मध्यप्रदेशराज्यं देशे प्रथमं राज्यं जातम् यस्मिन् वर्षे पञ्चसु अवसरेषु आजीवनदण्डं प्राप्नुवन्तः कैदाः छेददण्डस्य (शिक्षालाघवस्य) आधारात् मोचनं लभन्ते।

मध्यप्रदेशकारागारविभागेन मंत्रालयस्थितेन कार्यालयेन दण्डप्रक्रियासंहितायाः धारा चतुःत्रिंशदद्वयेन सहपठिता धारा त्रयस्त्रिंशत् तथा धारा त्रयस्त्रिंशत्क (नूतनभारतीयनागरिकसुरक्षासंहितायाः धारा चतुर्सप्ततित्रयः सहपठिता धारा चतुर्सप्ततिचत्वारि च धारा चतुर्सप्ततिपञ्च) इत्यादिषु निर्दिष्टशक्तीनां प्रयोगेन नूतनेन विमोचननीतिना नवम्बरमासस्य पञ्चदशदिनं राष्ट्रीयजनजातिगौरवदिवसमिति पञ्चसु महत्त्वपूर्णावसरेषु अन्तर्भाव्य दण्डलाघवस्य प्रावधानं कृतम्।

मुख्यमंत्रिणा डॉ मोहनयादवेन नेतृत्वे कृतमेतत् ऐतिहासिकनिर्णयं १५ नवम्बरम् राष्ट्रियजनजातिगौरवदिवसम् एतेषां प्रधानमहत्त्वपूर्णदिनानां तुल्यं राष्ट्रस्तरीयं दिवसं कृतवान्। अस्मिन् संयोगे चतुर्णां राष्ट्रस्तरीयदिनानां स्मरणं क्रियते—स्वातन्त्र्यदिवसः पञ्चदश अगस्त्यः यः ब्रिटिशशासनात् मोक्षणस्य प्रतीकः भवति, गणतन्त्रदिवसः षड्विंशति जनवरी यदा संविधानस्य प्रवर्तनम् अभवत्, गांधीजयंती द्वितीयः अक्टूबरः राष्ट्रपितुः स्मरणम्, तथा डॉ भीमरावअम्बेडकरजयंती चतुर्दश अप्रैलः समानतादिवसः। एतेषु दिवसेषु सर्वेषां कारागारस्थबन्दिनां सदाचरणादृष्ट्वा समयात्पूर्वं मोक्षणम् दत्तम्। अधुना तेषां मध्ये भगवानबिरसमुण्डाजयंती अपि संलग्ना जाता।

भगवानबिरसमुण्डस्य जयंतीः जनजातिसमाजस्य सनातनपरम्परासांस्कृतिकसंरक्षणस्य स्वधर्मसंरक्षणेन स्वराज्यस्थापनायाः संघर्षस्य च प्रतीकरूपेण राष्ट्रे स्मर्यते। राज्यपालस्य अस्य निर्णयेन समाजे एषा भावना प्रकटिता यत् राष्ट्रीयजनजातिगौरवदिवसः केवलं जनजातीयसमुदायस्य न भवति अपितु सर्ववर्गानाम् अपि समानतः दिवसः अस्ति। अत एव पात्रतानुसारं सर्ववर्गीयाः द्वात्रिंशत् आजीवनबन्दिनः समयात्पूर्वं विमोचनाय चयनिताः।

---------------

हिन्दुस्थान समाचार