आम-आदमीदलेन छत्तीसगढरक्षणयात्रा अद्य आरब्धा।
रायपुरम्, 15 नवंबरमासः (हि.स.)। आम-आदमीदलस्य छत्तीसगढे अद्य प्रावरं नवीन-कार्यकारी-प्रदेशाध्यक्षस्य उत्तम-जयसवालस्य नेतृत्वे एकं प्रदेश-स्तरीय-यात्रा-आयोजनं क्रियते। यस्य नाम “छत्तीसगढ-रक्षाव-यात्रा” इति स्थापितम् । आप-समित्याः प्रदत्त-सूचनां अनुस
आम आदमी पार्टी की छत्तीसगढ़ बचाओ यात्रा आज से


रायपुरम्, 15 नवंबरमासः (हि.स.)। आम-आदमीदलस्य छत्तीसगढे अद्य प्रावरं नवीन-कार्यकारी-प्रदेशाध्यक्षस्य उत्तम-जयसवालस्य नेतृत्वे एकं प्रदेश-स्तरीय-यात्रा-आयोजनं क्रियते। यस्य नाम “छत्तीसगढ-रक्षाव-यात्रा” इति स्थापितम् ।

आप-समित्याः प्रदत्त-सूचनां अनुसारं यात्रा-आरम्भः अद्य रायपुर-कलेक्ट्रेट्-स्थितायाः छत्तीसगढ-महतार्याः प्रतिमायां माल्यार्पणं कृत्वा भविष्यति। एकोनविंशतितम-नवम्बर-मासस्य पर्यन्तं प्रवर्तमाना एषा यात्रा रायपुरात् कोंडागांव–बीजापुर–सुक्मा–दन्तेवाडा इति मार्गेण गत्वा जगदलपुरं प्राप्स्यति, यत्र अस्याः समापनं भविष्यति। नवीन-कार्यकारी-प्रदेशाध्यक्षस्य उत्तम-जयसवालस्य नेतृत्वे एव एषा यात्रा प्रवर्त्यते। एषा यात्रा प्रदेशस्य सर्वेषु जनपदेषु लोकसभानिहितक्रमेण भविष्यति।

कार्यकारी-प्रदेशाध्यक्षेन उक्तं यत् यात्रायाः मुख्य-उद्देश्यः छत्तीसगढ-वनस्य संरक्षणं अस्ति। कृषिकान् रक्षितुं, युवानः रोजगारं न प्राप्नुवन्ति इति समस्या, बालकेभ्यः उत्तमा, अल्प-मूल्या च शिक्षा न लभ्यते, छत्तीसगढ-जनतायै उत्तमा स्वास्थ्य-व्यवस्था नास्ति विद्युत्-शुल्क-वृद्ध्या जनताः कष्टं अनुभवन्ति—इति सर्वं तस्य भाषणे निर्दिष्टम्।

हिन्दुस्थान समाचार / Dheeraj Maithani