Enter your Email Address to subscribe to our newsletters

इंदौरम्, 15 नवम्बरमासः (हि.स.)सेनानियुक्तिकार्यालयेन महूस्थेन उक्तम् यत् नियुक्ति-वर्ष २०२५–२६ इति निमित्तं अग्निवीर-नियुक्तिसम्मेलनस्य आयोजनं देवी-अहिल्याविश्वविद्यालयस्य क्रीडासंकुले इन्दौरे, २३ नवम्बर् २०२५ तः ०५ दिसम्बर् २०२५ पर्यन्तं भविष्यति। अस्मिन् रैल्यां इन्दौर-उज्जैन-सम्भागयोः पञ्चदश-जनपदानां—आगरमालवा, अलीराजपुर, बडवानी, बुरहानपुर, देवास, धार, झाबुआ, इन्दौर, खण्डवा, खरगोन, मंदसौर, नीमच, रतलाम, शाजापुर, उज्जैन—ते अभ्यर्थिनः एव भागं ग्रहीष्यन्ति, ये अग्निवीर-ऑनलाइन-सामान्य-परीक्षा उत्तीर्णाः सन्ति।
जिलारोजगाराधिकारी प्रीतिबाला सस्ते इति शनिवासरे अवदत् यत् परीक्षा-उत्तीर्ण-अभ्यर्थिभ्यः रैली-प्रवेशपत्राणि ई-मेल् माध्यमेन, तथा भारतीय-सेना-वेबसाइट्—joinindianarmy.nic.in—इत्यत्र प्रेषितानि सन्ति। अभ्यर्थिनः रैली-दिने प्रवेशपत्रैः सह सर्वैः मूलदस्तावेजैः, वर्णचित्रैः च उपस्थिताः सन्तः रैल्यां भागं ग्रहीष्यन्ति।
सा अवदत् यत् चयनप्रक्रिया पूर्णतया योग्यता-आधारित भविष्यति; अतः सेनायां नियुक्तिं कर्तुं कश्चित् कपटवादं करोति चेत् तस्मिन् विश्वासः न कर्तव्यः। अभ्यर्थिभ्यः उपदिश्यते यत् ते प्रवेशपत्रे निर्दिष्टान् सर्वान् निर्देशान् सावधानतया पठेयुः तथा अनुतिष्ठेयुः।अधिकविवरणाय अभ्यर्थिनः सेनानियुक्तिकार्यालयं महू इत्यत्र दूरभाषक्रमाङ्केन ७६४८८१५५७० इति सम्पर्कं कर्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता