अररियायाम् एनडीए-दलेन आसनद्वये नाशं प्राप्तम्। भाजपा-दलेन एकम् आसनं नष्टम्, किन्तु काँग्रेस-राजद्-दलाभ्यां प्रत्येकेन एकस्य आसनस्य वृद्धिः प्राप्ता।
अररिया 15 नवम्बरमासः (हि.स.)। सीमाञ्चलस्य राजनीति-वृतान्ते अररियायां एनडीए-संघाय हानिः अभूत्। एनडीए-समूहः पूर्वचुनावस्य चत्वारः आसनाः प्राप्तवान्, तेषु द्वौ आसनौ अस्य समये नष्टौ अभवेताम्। भाजप-समूहेन च जदयू-पक्षेण च स्वस्वं एकं एकं स्थानं पराजितम
अररिया फोटो:नरपतंज से जीतो विधायक देवती यादव


अररिया फोटो:फारबिसगंज विधायकनोज विश्वास


अररिया फोटो:रानीगंज विधायक अविनाश मंगलम


अररिया फोटो:सिकटी विधायक विजय कुमार मंडल


अररिया फोटो:अररिया विधायक आबिदुर रहमान


अररिया फोटो:जोकीहाट विधायक मुर्शीद आलम


अररिया 15 नवम्बरमासः (हि.स.)।

सीमाञ्चलस्य राजनीति-वृतान्ते अररियायां एनडीए-संघाय हानिः अभूत्। एनडीए-समूहः पूर्वचुनावस्य चत्वारः आसनाः प्राप्तवान्, तेषु द्वौ आसनौ अस्य समये नष्टौ अभवेताम्। भाजप-समूहेन च जदयू-पक्षेण च स्वस्वं एकं एकं स्थानं पराजितम्। यदा तु काँग्रेस्-पक्षेण स्वस्य एकस्मात् स्थानात् द्वयोः स्थानयोः वर्धनं कृतम्। राजद्-पक्षेनापि एकं स्थानं स्वकीयं कृतम्। सीमाञ्चलात् अररियात् भाजपस्य सांसदः प्रदीपकुमारसिंह इत्यस्य विषये सर्वेषां दृष्टयः स्थिताः आसन्।

सीमाञ्चलस्य राजनीति-स्थिरीकरणाय अररियायाः भूमेः आरभ्य सर्वं सीमाञ्चलं साधयितुं प्रयत्नः कृतः आसीत्। अस्य विषयस्य निमित्तं गृहमन्त्रिणा अमितशाहेन जिलस्य फार्बिस्गञ्ज-प्रदेशे एनडीए-कार्यकर्तॄणां समवेशः आयोजितः आसीत्, प्रधानमन्त्रिणा च नरेन्द्रमोदिनाऽपि फार्बिस्गञ्जे सभां संबोधितवती। तथापि फार्बिस्गञ्ज-आसनं भाजपेन रक्षितुं न शक्यते स्म।

वर्षे 2000 तु विधानसभा-निर्वाचने अररिया-जनपदेषु षट्सु विधानसभा-आसनेषु एनडीए-संघस्य चत्वारि स्थानानि आसन्। किन्तु अस्मिन् समये एनडीए तादृशं प्रदर्शनं कर्तुं न शक्तवती। केवलं भाजप-पक्षः नरपतगञ्जं सिकटी च इति द्वे विधानसभा-स्थानं रक्षितवान्। यदा फार्बिस्गञ्जम् भाजप-प्रत्याशी पराजिताः, रानीगञ्ज-प्रदेशेऽपि जदयू-पक्षः गम्भीरं पराभवम् आप्तवान्।

रानीगञ्जस्य अतिरिक्तं जदयू-पक्षः अररिया-आसने तथा जोकीहाट-प्रदेशे अपि स्वस्य प्रत्याशिनं स्थापितवान्। किन्तु जदयू-पक्षः सर्वेषु त्रिषु स्थानेषु पराजितः। यदा काँग्रेस्-पक्षः स्वस्य अररिया-आसनं रक्षितवान्, तथैव फार्बिस्गञ्जेऽपि चत्वारिंशद् वर्षाणां अनन्तरं विजयम् आप्तम्। एआईएमआईएम्-पक्षेनऽपि जोकीहाट-आसनं यत् गतचुनावे विजितम्, तदेव रक्षितम्। वर्षे 2020 जोकीहाटात् एआईएमआईएम्-पक्षस्य टिकटेन विजितवान् यः शाहनवाजः, सः राजद्-पक्षे सम्मिलितः आसीत्। तं पूर्णतः निराकृत्य चतुर्थस्थाने स्थापितम्। पूर्वकेन्द्रीय-मन्त्रिणः तस्लीमुद्दीनस्य ज्येष्ठपुत्रः जनसुराज्-पक्षस्य सरफराज् आलम् अपि केवलं तृतीयस्थाने उपविष्टः।

विधानसभाक्रमानुसारस्थितिः

विधानसभा : अररिया

अररिया-विधानसभा-क्षेत्रे दश प्रत्याशी आसन्। तेषु काँग्रेस-पक्षस्य आबिदुर् रहमान् 91529 मतानि प्राप्तवान्, जदयू-प्रत्याशी शगुफ्ता अजीम 78788 मतानि। काँग्रेस्-प्रत्याशी 12741-मतानां अन्तरालेन विजयी अभूत्। तृतीयस्थाने एआईएमआईएम्-पक्षस्य मो. मञ्जूर् आलम् 53421 मतानि प्राप्तवान्। निर्दलीयः पूर्व-आईपीएस् शिवदीप-लाण्डे 4085, जनसुराज्-पक्षस्य फरहत् आरा बेगम् 2434, राष्ट्रीय-उलेमा-परिषदः 2351, आम-आदमी-पक्षः 2224, निर्दलीयः विशालः 1676, राष्ट्रीय-जन-संभावना-पक्षः 1163, निर्दलीयः ए. गफूर् 804 मतानि प्राप्तवन्तः। नोटा 3610 मतानि प्रापितवान्।

विधानसभा : फार्बिस्गञ्जम्

अत्र 13 प्रत्याशी आसन्। काँग्रेस-प्रत्याशी मनोज् विश्वासः 120114 मतानि, भाजप-प्रत्याशी विद्यासागर-केशरी 119893 मतानि। मनोज् विश्वासेन केवलं 221 मतानां अन्तराले विजयं प्राप्यते। अन्यप्रत्याशी—राष्ट्रीय जन संभावना पार्टी 2151, निर्दलीयः राजा रमण 1759, सुभाषचन्द्रः 1325, जनसुराज्-पक्षः 977, अन्ये च। नोटा 3114 मतानि प्राप्तवान्।

विधानसभा : नरपतगञ्ज

अत्र 15 प्रत्याशी आसन्। भाजप-पक्षस्य देवंती यादव 120557 मतानि प्राप्तवती, राजद्-पक्षस्य मनीष यादव 95204। अन्तरं 25353 मतानि। तृतीयस्थाने निर्दलीयः 10669, अन्ये प्राज्ञाताः मतानि निर्दिष्टानि। नोटा 2796 मतानि।

विधानसभा : रानीगञ्ज (अजा)

सप्त प्रत्याशी आसन्। विजयी राजद-प्रत्याशी अविनाश् मंगलम् 115590 मतानि, जदयू-प्रत्याशी अचमित् ऋषिदेव् 103060। अन्तरं 8530 मतानि।

अन्ये — जनसुराज्-पक्षः 3183, निर्दलीयः 3126, इत्यादि। नोटा 5118 मतानि।

विधानसभा : जोकीहाट

अत्र 8 प्रत्याशी आसन्। त्रयः पूर्वमन्त्री अपि पराजिताः। जोकीहाटात् एआईएमआईएम्-पक्षस्य मो. मुर्शीद् आलम् 83737 मतैः विजयी, निकटतमः मंजर् आलम् 54934 मतानि।

जनसुराज्-पक्षस्य सरफराज् 35354, राजद्-पक्षस्य शाहनवाज् 29659। नोटा 4003।

विधानसभा : सिकटी

अत्र 8 प्रत्याशी आसन्। भाजप-पक्षस्य विजयकुमार-मण्डल 111342 मतानि, विकासशील-इन्सान्-पार्टी-प्रत्याशी 92020 मतानि। अन्तरं 19322।

अन्ये — जनसुराज्, बसपा, पीस-पार्टी, इत्यादयः। नोटा 2018।

हिन्दुस्थान समाचार / Dheeraj Maithani