Enter your Email Address to subscribe to our newsletters

-आचार्य संजय तिवारी
बिहारस्य निर्वाचनपरिणामाः अद्य प्रकटाः। जनादेशस्य प्रचण्डवातेन भारतविरोधिनां हास्यानां नामापि नशितम्। बिहारजनताया स्पष्टः संदेशः अयम् यत् ज्ञानसंस्कृत्योः पावनभूमौ अपशब्दानां गलिनां संस्कृति विरुद्धप्रयत्नानां च स्थानं नास्ति। बिहारप्रदेशेन नवभारत्याः महतीषु नेतृत्वेषु अद्भुतश्रद्धा प्रदर्शिता अस्ति। नरेन्द्रमोदयि अविचलितविश्वासः अमितशाहस्य रणनीतौ दृढता एनडीएदलेषु सर्वेषु अद्भुतसामञ्जस्यं च देशस्य राष्ट्रियराजनीतौ स्थैर्यम् अभ्यनुज्ञातवन्ति।
अस्मिन् समग्रनिर्वाचनप्रबन्धे अमितशाह एव दीर्घदर्शी शिल्पी आसीत् येन केवलं अस्मिन् एकस्मिन्न् एव निर्वाचनेन केन्द्रीयराजकार्यमपि अधिकं सुसंस्कृतं सुदृढं च कृतम्। ये केचन केन्द्रीयसत्तायाः अस्थिरतायाः स्वप्नान् पश्यन्ति ते अधुना अवश्यं निराशाः भविष्यन्ति। निर्वाचनआयोगादिभ्यः आरभ्य राष्ट्रस्य सर्वासु संवैधानिकसंस्थासु आरोपान् आरॊप्य जनमानसस्य मतिं चलयितुं यत् राहुलगान्धिना कुत्सितयोजना उत्पादिता सा अपि अस्याः विजयायाः प्रभावेन विफला जाता।
अस्मिन् चुनावे मोदिनेतीशौ प्रति यत् उत्साहम् उपादत्त महिलाजनाः तत् अद्वितीयं खलु। वस्तुतः बिहारनिर्वाचनकालस्य स्थितिं परिणामानां च गाम्भीर्यं यदा पश्यामः तदा बहवो महत्त्वपूर्णाः तत्त्वाः साक्षात् भवन्ति। एतत् चुनावम् एकः परीक्षाफलः आसीत् यस्य सत्यतां प्रकाशयितुं अनेकाः संस्थाः भयभीतानि आसन्। विपक्षस्य इन्डीगठबन्धनस्य भाषासह आक्रोशपूर्णा धमकी अपि अनेकेषु सर्वेक्षणसंस्थासु भयमावहति स्म।
यदा बिहारप्रदेशे प्रचारयात्रा आरब्धा तदा मतचौर्यस्य आरोपैः सह अतिरौद्रेण शैलीना कांग्रेसराजदयोः अभियानम् आरब्धम्। राहुलगान्धेः आक्रामकता सर्वविदिता आसीत्, तस्याः शैली बिहारयुवकान् आकर्षयिष्यति नेपाळस्य जेनजेडक्रान्तिरूपेण कश्चन परिणामः भविष्यति इति ते मनसि चकारुः। दक्षिणप्रदेशीयाः केचन नेतृत्ववन्तः ये स्वदेशे हिन्दुत्व निराकरणस्य अभियानं कुर्वन्ति ते अपि राहुलतेजस्विभ्यां सह बिहारमञ्चेषु उपविष्टाः आसन्।
अत्रान्यत् महत्त्वपूर्णं तथ्यं जातम्। “बिहारस्य सुपुत्रः” इति स्वरूपेण प्रशान्तकिशोरस्य घोषणां जनजागरणं च बहु चर्चितम्। तेन उद्घोषितम् यत् एतस्मिन्न् निर्वाचने जदयू दलम् पञ्चविंशतिस्थानादपि न्यूनानि स्थानानि प्राप्स्यति। यदि तस्मात् अधिकानि स्थानेषु विजयः स्यात् तर्हि सः राजकार्यात् निवर्तिष्यते इति सः अवदत्।
प्रशान्तकिशोरः विभिन्नान् राजनैतिकान् दलान् दशाब्दादिकं यावत् सेवां दत्त्वा स्वपक्षम् उद्घोष्य सर्वासु द्विशतकत्रिंशत् स्थानासु प्रत्याशीन् प्रतिष्ठितवान्। तस्य भाषणे विषयाः जनं आकर्षितवन्तः किन्तु विश्वासः तस्य दले न जातः। तस्योद्धृताः मुद्दाः फलवन्तः जाताः किन्तु एते सर्वे मुद्दाः अन्ते एनडीएदलस्य विजयशालिनी फसलः अभवन्। बीशदशवर्षपूर्वस्य जंगलराजस्य कथा बिहारयुवतिसु युवासु च भयभावं सृजित्वा विकल्पानां अन्वेषणाय प्रेरणा अभवत्। तदा तेषां सम्मुखे विश्वासार्हतमं रूपं नरेन्द्रमोदी इव अविर्भूतम्।
मगधप्रदेशे रणनीतिसह गृहमन्त्री अमितशाहेन सुदृढसैन्यमिव भाजपा जदयू चिरागपासवान जीतनराममांझी भूपेन्द्रकुशवाह इत्यादीनां बिहारीनेतॄणां संयुक्तबलम् अवतारितम्। पाटिल केशवमौर्यस्य टीम अपि व्यवस्थायां नियोजिता।
प्रधानमन्त्री गृहमन्त्री च बिहारप्रदेशं सांस्कृतिकस्तरेण उद्बोधितवन्तौ। लोकपर्व छठस्य वैश्विकसम्मानः प्रदर्शितः नवान् विकासपथाश्च दर्शिताः। महिलाभ्यः विशेषयोजनाः दत्ताः। नीतीशकुमारस्य नेतृत्वे पुनः विश्वासः प्रदर्शितः।
बिहारपरिणामाः मोदिनेतृत्वप्रधानस्य केन्द्रीयसत्तायाः बाहुम् अतिदृढं कृतवन्तः। भाजपा बिहारप्रभारी धर्मेन्द्रप्रधानः अवदत् यत् जनतया गतविंशतिवर्षाणां कार्याणां गतैकादशवर्षसाढाधिकानां प्रधानमन्त्रिणः नीतिनां जंगलराजकुशासनयोः इतिहासस्य च परिशीलनं कृत्वा पुनः अस्मान् विश्वासेन अभिषेचितम्।
अत्र लिखितुं उचितम् यत् बिहारविकासमॉडलस्य ब्रान्ड्यम्बासडर इव तेजस्वीयादवः तस्यां रात्रौ एव अभवन् यदा सः पट्टनानगरे मरीनड्राइव उपरि नृत्यं कृतवान्। एष एव निडरभावः नीतीशकुमारस्य विकासमॉडलस्य फलेयं जातः इति नूनं ज्ञातव्यम्। प्रशान्तकिशोरस्य प्रयुक्ता “जंगलराजकथा” एनडीएप्रचारस्य माध्यमेन घरं प्रति प्राप्ता। बिहारयुवाः सर्वे बीशवर्षीयराज्ये गतानुभूतदशां जालस्थले अन्विष्यन्ति स्म।
अन्यच्च। सोशलमाध्यमे यूट्यूबरैश्च विपक्षीय इन्डीगठबन्धनस्य प्रचारः बहु कृतः तथापि तस्याः लाइक टिप्पणयः इत्यादयः मतैः परिवर्तिताः नाभवन्। उत्तरप्रदेशे भाजपा सहयोगी ओमप्रकाशराजभरोऽपि अवदत् यत् बिहार प्रदेशात् नीतीशसत्ता समाप्ता। तेन प्रधानमन्त्रिणं गृहमन्त्रिणं च प्रत्यक्षं लक्ष्यीकृत्य वाक्यं प्रोक्तम्। अधुना द्रष्टव्यं यत् उत्तरप्रदेशे तस्य मुक्तिः कदा भवति।
(लेखकः स्वाधीन टिप्पणीकारः।)
---------------
हिन्दुस्थान समाचार