मुख्यमन्त्रिणा सरमा इत्यनेन डॉ. बाणीकान्तकाकतये स्मृतिदिवसे श्रद्धाञ्जलिः अर्पिता।
गुवाहाटी, 15 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा इति शनिवासरे असमस्य प्रसिद्धः विद्वान्, भाषाविद्, अनुसन्धानकर्ता, समीक्षकश्च यः डॉ. बाणीकान्तः काकतिः, तस्य पुण्यतिथौ तं श्रद्धापूर्वकं नमनम् अकरोत्। मुख्यमन्त्रिणा उक
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 15 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा इति शनिवासरे असमस्य प्रसिद्धः विद्वान्, भाषाविद्, अनुसन्धानकर्ता, समीक्षकश्च यः डॉ. बाणीकान्तः काकतिः, तस्य पुण्यतिथौ तं श्रद्धापूर्वकं नमनम् अकरोत्।

मुख्यमन्त्रिणा उक्तम्— “असमस्य बौद्धिक-आकाशस्य एकं दीप्यमानं नक्षत्रं यथा आसीत् डॉ. काकतिः, तथा स्वस्य अमूल्या विद्वत्तया राज्यस्य राष्ट्रीय-जीवनं समृद्धं कृतवान्। असमिया-भाषायाः भाषातात्त्विक-अध्ययने तस्य योगदानं अत्युत्तमम् इति मन्यमानः सः अवदत् यत् डॉ. काकतेः कार्यं अद्यापि मार्गदर्शकरूपेण अवस्थितम्।”

डॉ. हिमन्त-बिस्व-सरमा इत्यनेन पुनरुक्तम्— “डॉ. काकतेः विशालं साहित्यिकं अनुसन्धानात्मकं च वैभवम् आगामि-पीढीः प्रेरयिष्यति, अस्माकम् असमस्य सांस्कृतिक-विरासतं च अधिकतरं सबलां करिष्यति।”

---------------------

हिन्दुस्थान समाचार / Dheeraj Maithani