Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 15 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा इति शनिवासरे असमस्य प्रसिद्धः विद्वान्, भाषाविद्, अनुसन्धानकर्ता, समीक्षकश्च यः डॉ. बाणीकान्तः काकतिः, तस्य पुण्यतिथौ तं श्रद्धापूर्वकं नमनम् अकरोत्।
मुख्यमन्त्रिणा उक्तम्— “असमस्य बौद्धिक-आकाशस्य एकं दीप्यमानं नक्षत्रं यथा आसीत् डॉ. काकतिः, तथा स्वस्य अमूल्या विद्वत्तया राज्यस्य राष्ट्रीय-जीवनं समृद्धं कृतवान्। असमिया-भाषायाः भाषातात्त्विक-अध्ययने तस्य योगदानं अत्युत्तमम् इति मन्यमानः सः अवदत् यत् डॉ. काकतेः कार्यं अद्यापि मार्गदर्शकरूपेण अवस्थितम्।”
डॉ. हिमन्त-बिस्व-सरमा इत्यनेन पुनरुक्तम्— “डॉ. काकतेः विशालं साहित्यिकं अनुसन्धानात्मकं च वैभवम् आगामि-पीढीः प्रेरयिष्यति, अस्माकम् असमस्य सांस्कृतिक-विरासतं च अधिकतरं सबलां करिष्यति।”
---------------------
हिन्दुस्थान समाचार / Dheeraj Maithani