Enter your Email Address to subscribe to our newsletters





अयोध्या, 15 नवंबरमासः (हि.स.)। अयोध्यायां पञ्चविंशतितमे नवम्बरमासे श्रीरामजन्मभूमेः ध्वजारोহণकार्यक्रमे भवितव्या इत्यस्मिन्नर्थे श्रीरामजन्मभूमि तीर्थक्षेत्रस्य ट्रस्टस्य महासचिवः चंपतरायः सामाजिकमाध्यमेषु विशेषां प्रार्थनां कृतवान्। शनिवासरे राममन्दिरस्य नवीनं चित्रं प्रकाश्य समारोहस्य विषये स्वसंदेशे भक्तान् सूचितवान् यत् मन्दिरे दर्शनं न भविष्यति। पूर्वमेव तेन शुक्रवाररात्रौ अपि अस्मिन् विषयि दृश्यसंदेशः प्रेषितः आसीत्।
चंपतरायः सामाजिकमाध्यमेषु स्वे अपीलपत्रे उक्तवान् – “वयं हतौजं प्रार्थनां कुर्वामः यत् पञ्चविंशतितमे नवम्बरमासे दर्शनार्थिनः मन्दिरे दर्शनं न प्राप्स्यन्ति। चतुर्विंशतितमे नवम्बरमासे रात्रेपरं दर्शनं निरुद्धं भविष्यति। तथापि एतत् आयोजनं (ध्वजारोহণं) सर्वे देशवासिनः च विश्वस्य जनाः च स्वगृहे उपविष्टाः दृष्टुं शक्नुवन्ति।”
अयोध्यानगरे विकासप्राधिकरणस्य प्रयत्नेन स्थलस्थलेषु मार्गेषु महती पर्दिका स्थापिता अस्ति यासु कार्यक्रमस्य दर्शनं प्रदर्श्यते। संदेशे च सः उक्तवान् – “ट्रस्टस्य आदेशेन नगरस्य कतिपयेषु स्थलेषु स्क्रीनाः स्थाप्यन्ते यासु अपि आयोजनं दृष्टुं शक्यते। विश्वस्य जनाः एतत् आयोजनं कस्यापि दूरदर्शनस्य चैनले अथवा अन्यत्रैव प्रत्यक्षदर्शितुं शक्नुवन्ति। दूरदर्शनं च सर्वे चैनल्स् प्रत्यक्षतया सम्पूर्णं कार्यक्रमं प्रेषयिष्यन्ति। भवान् स्वगृहे उपविष्टः एतत् कार्यक्रमं आनन्दपूर्वकं दृष्टुं कृपया यत्नं कुर्वीत, एषः राष्ट्रस्य गौरवपूर्णः कार्यक्रमः। एषः कार्यक्रमः सूचित्यते यत् मन्दिरनिर्माणकार्यं पूर्णं जातम्।”
उल्लेखनीयम् यत् अस्मिन् भव्ये कार्यक्रमे प्रधानमन्त्रि नरेन्द्रमोदी सह अनेकाः देशस्य प्रमुखाः हस्तिनः सहभागिनो भविष्यन्ति।
------------------
हिन्दुस्थान समाचार