शिवदयालविद्यामन्दिरे सप्तशक्तिसंगमकार्यक्रमः सफलतापूर्वकः संपन्नः
अयोध्या, 15 नवंबरमासः (हि.स.)। विद्याभारतीविद्यालये शिवदयालजयसवाल-सरस्वतीविद्यामन्दिरइन्टर-विद्यालये तुलसीनगरप्रदेशे “सप्त-शक्ति-संगम” इति कार्यक्रमस्य भव्यम् आयोजनम् अभवत्। कार्यक्रमस्य उद्देश्यः आसीत्—मातृशक्तेः माध्यमेन कुटुम्ब-व्यवस्थायाः, पर
सप्त शक्ति संगम उपस्थिति


सप्त शक्ति संगम


अयोध्या, 15 नवंबरमासः (हि.स.)।

विद्याभारतीविद्यालये शिवदयालजयसवाल-सरस्वतीविद्यामन्दिरइन्टर-विद्यालये तुलसीनगरप्रदेशे “सप्त-शक्ति-संगम” इति कार्यक्रमस्य भव्यम् आयोजनम् अभवत्। कार्यक्रमस्य उद्देश्यः आसीत्—मातृशक्तेः माध्यमेन कुटुम्ब-व्यवस्थायाः, पर्यावरण-रक्षणस्य, संस्कृतेः च प्रति भारतीय-दृष्टिकोणस्य दृढतया प्रतिष्ठापनम्। कार्यक्रमस्य शुभारम्भः माँ-सरस्वती-ॐ-चिह्नस्य भारतमातुः चित्रपटस्य पुरतः मुख्य-अतिथिभिः—वन्दना-उपाध्याय (अध्यक्षा रामायसेवान्यासः), सरिता-गर्ग (सामाजिक-लकार्यकर्ता), मुख्य-वक्ता प्रो॰ शुचितापाण्डेय (प्राचार्या बी॰एन॰के॰बी॰ डिग्री-कॉलेज अंबेडकरनगर), डॉ॰ प्रज्ञा-मिश्रा (विभागाध्यक्षः इतिहासविभागः मनूचा गर्ल्स डिग्री-कॉलेज, प्रान्त-अध्यक्षा इतिहास-संकलन-समिति) इत्यादिभिः दीप-प्रज्वलन-पुष्पार्चनाभ्यां कृतः। प्रस्तावना आचार्या विभा-तिवार्या उपस्थापिता।

मुख्य-अतिथिः वन्दना-उपाध्याया अवदत् यत् भारतीय-कुटुम्ब-व्यवस्थायाः महत्त्वं मातृशक्तिरेव सुदृढं करिष्यति। तस्याः माध्यमेन बालकस्य समग्र-विकासः संभवति। अद्यतन-कार्यक्रमस्य उद्देश्यः मातृशक्तौ आत्मगौरवस्य, सांस्कृतिक-चेतनायाः, पर्यावरण-रक्षणस्य च भावना-प्रबलनम् इति।

वक्ता डॉ॰ प्रज्ञा-मिश्रा स्व-उद्बोधने “वसुधैव कुटुम्बकम्” इति भारतीय-संस्कृतेः मूल-सिद्धान्तं, प्रकृतेः सह संतुलित-जीवन-शैलीं च विशेषतया प्रकाशयामासुः। तया पारिवारिक-मूल्यानि, संवादः, सम्मानः, पर्यावरण-रक्षणं च मातृशक्तेः मुख्य-दायित्वानि इति अवदत्। वृक्षारोपणम्, ऊर्जा-रक्षणम्, प्राकृतिक-संसाधनानां विवेक-सम्यक् उपयोगः च विषये विस्तीर्ण-मार्गदर्शनं दत्तम्।

वक्ता प्रो॰ शुचिता-पाण्डेया अवदत् यत् भारतस्य सामाजिक-आर्थिक-राजनीतिक-विकासेषु नारीणां भूमिका अत्यन्तं महत्वपूर्णा आसीत्। सा अवदत्—नारी-सशक्तीकरणम्, शिक्षा, वित्तीय-स्वावलम्बनम्, नेतृत्व-क्षमता, लैंगिक-समानता इत्यादयः विषयाः राष्ट्र-विकासस्य आधारः, महिलानां वर्धमाना भागीदारी च प्रशंसार्हा।

अध्यक्षीय-आशीर्वचनं ददती अध्यक्षा सरिता-गर्गे विद्या-भारती-विद्यालयस्य कार्याणि बहुशः प्रशंसितानि। विद्यालयस्य बालिकाभिः “प्रेरणादायिन्याः महिलाः” इति विषयान्तर्गतं वीराङ्गनानां अभिनयः प्रस्तुतः—आरजू-पाण्डेया अहल्याबाय्याः भूमिकायां, शिखा-शुक्ला जीजाबाय्या, ऋचा-त्रिपाठी सीतायाः, सौम्यासिंह रानीलक्ष्मीबाय्या, हर्षिता-मिश्रा कल्पनाचावल्याः, रियापाण्डेया कर्नल्-सोफिया-कुरैशी, जाह्नवी-मिश्रा विंग्-कमाण्डर् व्योमिका-सिंह इत्येषां भूमिकासु आसन्।

प्रश्नोत्तरि-प्रतियोगितायाः संचालनम् आचार्या सीमापाण्डेयेन कृतम्। किरनझा (संगीत), स्वातीशुक्ला (शिक्षा), सुधातिवारी (सामाजिककार्यम्) इत्येभ्यः विशिष्ट-सम्मानं प्रदत्तम्।आभारप्रदर्शनम् आचार्या ज्योति-तिवार्या कृतम्, संचालनं उर्मिला-शुक्लया कृतम्। समापनात् पूर्वं प्रो॰ शुचिता-पाण्डेया सर्वान् संकल्पं दत्तम्। कार्यक्रमे प्रमुखतया अवरीशकुमारः (संभागनिरीक्षकः), अवनिकुमारशुक्लः(प्रधानाचार्यः), मंगलीप्रसादतिवारी, विजयकुमारसिंहः, बैजनाथत्रिपाठी, विद्यालयपारिवारिकसदस्याः च उपस्थिताः। कार्यक्रमे २९८ मातृशक्तयः विराजन्त्यः आसन्।समापनं “वन्दे मातरम्” इति गीतगाने अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता