बिहारविजयेन बंगाल-भाजपायाः उत्साहः वर्धितः, किन्तु राजनीतिक-समीकरणानां साक्षात् मूल्यांकनं न सुलभम्।
कोलकाता, 15 नवम्बरमासः (हि.स.)। बिहार-प्रदेशे महागठबन्धनं प्रति एनडीए-संयुक्तस्य प्रचण्ड-विजये किम् भारतीयराष्ट्रियजनतापक्षं (भाजप) पश्चिमबंगालेऽपि तथा एव ऊर्जा दातुं शक्नुयात् यत् सः तृणमूल्-कांग्रेसं कठोरतया प्रतिस्पर्धयितुं समर्थो भवेत् इति विषय
भाजपा


कोलकाता, 15 नवम्बरमासः (हि.स.)। बिहार-प्रदेशे महागठबन्धनं प्रति एनडीए-संयुक्तस्य प्रचण्ड-विजये किम् भारतीयराष्ट्रियजनतापक्षं (भाजप) पश्चिमबंगालेऽपि तथा एव ऊर्जा दातुं शक्नुयात् यत् सः तृणमूल्-कांग्रेसं कठोरतया प्रतिस्पर्धयितुं समर्थो भवेत् इति विषयेस्मिन् विशेषज्ञानां मध्ये मतभेदः दृश्यते। राजनीतिक-विश्लेषकाः वदन्ति यत् आगामि-वर्षे भव्यमानस्य पश्चिमबंगाल-विधानसभा-निर्वाचनस्य पूर्वं बंगाल-राजनीतिः एस्-आइ-आर् (विशेषगहन-पुनरीक्षणम्), कल्याण-योजनाः, तथा नारी-मतदाता-वर्गः—एतेषां त्रयाणाम् प्रमुखविषयाणां चक्रे निबद्धा भविष्यति। एतेषां विषयाणां दिशा एव निर्धास्यति यत् बिहार-विजयः बंगाले कियन्तं प्रभाववन्तो भविष्यति।

भाजप-नेतृत्वेन गिरिराजसिंहेन “इदानीं पंक्ति बंगालस्य” इति उद्घोष्य, शुभेन्दु-अधिकारी-प्रमुखैः बंगाल-भाजप-नेतृभिः च एषः स्वरः अग्रे नीतः, ततो राजनीतिक-तापमानम् उत्कटतां प्राप्तम्। विशेषज्ञाः वदन्ति यत् तृणमूल्-पक्षस्य पारम्परिकं तर्कं—“बंगालस्य समीकरणानि भिन्नानि”—इति अधुनातन-कालस्य संदर्भे न पर्याप्तम्, अपि तु दृढायाः रणनीतेः आवश्यकताऽस्तीति।

राजनीतिक-विश्लेषकः शुभमयः मैत्रा अवदत्— बिहार-निर्वचने नारीणां विशाल-भागीदारी, तेषां वित्तकोशं प्रति दत्तं दश-सहस्र-रूप्यकाणां सहायतारूपं दानं च, निश्चयात्मकतया परिणामं प्रभावितं कृतवन्तः। उत्तर-बिहारस्य कोसी-दर्भङ्गा-प्रान्तयोः, यत्र नारी-मतदातॄणां संख्या पुरुषेभ्यः यथाक्रमं १२.५% तथा ११.९% अधिका आसीत्, तत्र एनडीए-संयुक्तेन ७७% तथा ७३% आसनेषु विजयः प्राप्तः। दक्षिण-बिहारस्य पटनामगधप्रदेशयोः, यत्र पुरुष-भागीदारी किञ्चित् अधिका आसीत्, तत्र एनडीए-संयुक्तस्य बढ़तः ३०% तथा २३% सीट्यः एव आसन्।

मैत्रेण सूचितम्— ममताबनर्जी महोदया अपि नारीणां प्रति आकर्षणं वर्धयितुं नूतनाः आर्थिक-योजनाः घोषयितुं शक्नुयुः, यतः एषः नारी-वर्गः बंगाले तस्याः स्थिरः परम्परागतः समर्थन-वर्गः अस्ति। सः अवदत्— बिहार-परिणामानन्तरं नारी-केंद्रित-कल्याण-राजनीतिः अन्येषु राज्ये मध्ये अपि वेगवती भविष्यति।

निर्वाचन-विश्लेषकः विश्वनाथः चक्रवर्ती अभिप्रयाणि करोति— बिहार-प्रदेशे एनडीए-संयुक्तस्य “पूर्ण-विजयः” पश्चिमबंगाले भाजपाय तृणमूल्-कांग्रेसस्य विरुद्धम् आक्रामक-प्रचारस्य अवसरं विस्तारितुं करिष्यति। सः मन्यते यत् केन्द्रीय-शासनम् अपि भाजप-नीत-गठबन्धनस्य स्थिरतां वर्धयति, यस्मात् ममता-बनर्जी-केन्द्रित-राजनीतिक-निर्भरता अल्पा भविष्यति, तथा पक्षः पूर्ण-शक्त्या अभियानं कर्तुं समर्थो भविष्यति।**

बंगालभाजपनेतृत्वेन बिहार-परिणामाः एस्-आइ-आर् (विशेषगहन-पुनरीक्षणम्) इत्यनेन सह सम्बद्धाः कृत्वा उक्तम्— मतदाता-सूचीनां विशुद्धता बंगाल-निर्वचनेऽपि महान् प्रभावं दास्यति। शुभेन्दु-अधिकारी अवदत्— “यथा नन्दिग्राम् २०२१ तमे वर्षे उदाहरणं दत्तवान्, तथा एव २०२६ तमे वर्षे सर्वं बंगालम् कर्तुं समर्थं भविष्यति।” तेन २०२१ तमे वर्षे ममता-बनर्जी महोदयाम् नन्दिग्रामे पराजिताम् अकुर्वत।

चक्रवर्ती तु एतस्मात् सरल-समीकरणात् असहमतः। सः अवदत्— २००२ तमे वर्षे कृते अन्तिमे विशेष-पुनरीक्षणे (एस्-आइ-आर्) अपि पूर्ववर्ती वाम-मोर्च-शासनम् २००६ तमे वर्षे महासंख्यक-बहुमतेन सत्ता-प्रत्यागमनं कृतम्। यदि तदा वाम-मोर्चः पुनरागन्तुं शक्नोत्, तर्हि अस्मिन् सन्दर्भे तृणमूल्-कांग्रेसः पुनरागन्तुं न शक्येत् इति किमर्थं मन्येत?

मैत्रा पूर्व-न्यायाधीशस्य, भाजप-सांसदस्य च अभिजीत्-गाङ्गुली इत्यस्य नवीन-अभियोगान् अपि स्मरति— यत्र तेन उक्तं यत् तृणमूल्-नेतृणां विरुद्धे भ्रष्टाचार-प्रकरणेषु अन्वेषण-एजन्सयः “सख्ततया कार्यं न कुर्वन्ति”, भाजपान्तराले “बहिर्गतानां (बाहरी नेतानां) अधिकता” पक्षस्य हानिं जनयति इति। मैत्रा अवदत्— भाजप-पक्षेन प्रथमं एतत् स्पष्टं कर्तव्यम् यत् बंगाल-निर्वचनं प्रति तेषां कियत् गम्भीरता अस्ति; यतः अद्यापि एस्-आइ-आर्-प्रभावस्य निश्चिता दत्तांश-सिद्धिः नास्ति।

एतस्मिन् मध्ये गिरिराजसिंहेन ममता-बनर्जी महोदयाम् प्रति तीक्ष्णः आरोपः कृतः यत् “रोहिङ्ग्या-बाङ्ग्लादेशीय-आश्रयैः” तस्याः सत्ता संरक्षिता अस्ति, इदानीं तस्याः “अन्त्य-अवस्था समीपवर्ती” इति। तदन्तरं तृणमूल् प्रवक्तारः अवदन्— भाजप “विषवृक्षमिव” अस्ति, तस्य नेतॄणां वाक्यानि च तथैव “विषयुक्तानि” भवन्ति। राज्य-मन्त्री शशि-पाञ्जा अवदत्— बंगालस्य सामाजिक-एकता भाजपेण सहनुं न शक्यते, अतः तस्याः नेतारः अत्रस्थ-जनान् अवमानयन्ति। केन्द्रीय-मन्त्री सुकान्तः मजूमदारः सामाजिक-माध्यमे लिखितवान्— ओडिशा-बिहारयोः अनन्तरं “इदानीं पंक्ति बंगालस्य”। तृणमूल्-पक्षस्य संक्षिप्तः प्रतिवचनम्— “स्वप्नं पश्यत यावत्।”

यदि इच्छसि, एतस्य संक्षिप्त-संवाद-रूपं, शीर्षक-रूपान्तरणं, वा बुलेट-बिन्दु-रूपेण अनुवादितं स्वरूपम् अपि दातुं शक्नोमि।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani