Enter your Email Address to subscribe to our newsletters

पटना, 15 नवंबरमासः (हि.स.)।बिहार-विधानसभा-निर्वाचन-२०२५ परिणामाः शुक्रवासरस्य रात्रौ प्रकाशिताः, यत्र राष्ट्रिय-जनतांत्रिक-गठबन्धन (राजग) प्रचण्ड-विजयं लब्धवान्, २०२ सीटेषु जयम् अभवत्। प्रतिस्पर्धक-महा-गठबन्धनम् कठोर-पराजयं प्राप्तवत्त्वं, केवलं ३४ आसनेषु सीमितम्। किंचित् निर्वाचन-क्षेत्रेषु विजय-अन्तरं अत्यल्पं आसीत्— रामगढे बहुजन-समाजवादी-पक्षस्य (बसपा) सतीशः ३० मतैः, संदेश-निर्वाचन-क्षेत्रे जनता-दल-यूनाइटेड (जदयू) के राधाचरणः केवलं २७ मतैः विजयी अभवन्। महा-गठबन्धनस्य मुख्यमंत्री-पद-उम्मीदवारः तेजस्वी यादवः पारम्परिकं राघोपुरनिर्वाचनक्षेत्रं कठिनतया संरक्षितवन्तः।
भाजपः ८९ आसनेषु विजयं प्राप्तवती भूत्वा सर्वाति-बृहत् पक्षः अभवत्। ततः पश्चात् नीतीश-कुमारस्य जदयू ८५ सीटैः द्वितीय-स्थानम्। राजदः तृतीय-बृहत् पक्षः भूत्वा केवलं २५ सीटां विजित्य सफलः। कतिपय क्षेत्रेषु अत्यन्तं कडा प्रतिस्पर्धा दृष्टा, यत्र हार-विजय-अन्तरं १००० मतैः न्यूनम् आसीत्। एतेषु बोधगया, संदेश, बख्तियारपुर, रामगढ, अगिआंव इत्यादयः अन्तर्भवन्ति।
अगिआंवः
भाजपस्य महेशः पासवान् ९५ मतैः विजयी अभवन्। आरा-अगिआंव निर्वाचन-क्षेत्रे भाजप एवं भारतीय-कम्युनिस्ट-पक्षस्य प्रतिद्वन्द्विनोः मध्ये कडा प्रतिस्पर्धा दृष्टा। अन्ते, विजय भाजपस्य महेश-पासवानस्य अभवत्। तेन कुलं ६९,४१२ मत प्राप्तानि, अन्यतः शिवप्रकाश-रंजनः ६९,३१७ मतैः सीमितः।
बोधगया
बोधगया-निर्वाचन-क्षेत्रे राजदस्य कुमार-सर्वजीतः लोक-जनशक्ति-पक्षस्य (रामविलास) श्यामदेव-पासवानं ८८१ मतैः पराजितवान्। कुमार-सर्वजीतस्य कुलं १,०२,२३६ मत, श्यामदेव-पासवानस्य ९९,३५५ मतः।
चनपटिया
पश्चिमी-चम्पारणस्य चनपटिया-निर्वाचन-क्षेत्रे कांग्रेस्-अभ्यर्थी अभिषेक-रंजनः भाजपस्य उमाकान्त-सिंहं ६०२ मतैः पराजितवान्। कांग्रेस-अभ्यर्थिनः मतसंख्या ८७,५३८, भाजप-अभ्यर्थिनः ८६,९३६।
फारबिसगंजम्
सीमांचलस्य फारबिसगंज-निर्वाचन-क्षेत्रे कांग्रेस-अभ्यर्थी मनोज-विश्वासः भाजपस्य विद्यासागर-केशरीं २२१ मतैः पराजितवान्। मनोज-विश्वासस्य मतसंख्या १,२०,११४, विद्यासागर-केशरीस्य १,१९,८९३।
संदेश
संदेश-निर्वाचन-क्षेत्रे जदयू-अभ्यर्थी राधा-चरणः राजदस्य दीपू-सिंहं केवलं २७ मतैः पराजितवान्। राधा-चरणस्य मतसंख्या ८०,५९८, दीपू-सिंहस्य ८०,५७१
बख्तियारपुरम्
पट्ना-बख्तियारपुर निर्वाचन-क्षेत्रे लोक-जनशक्ति-पक्षस्य (रामविलास) अरुण-कुमारः राजदस्य अनिरुद्ध-कुमारं ९८१ मतैः पराजितवान्। अरुण-कुमारस्य मतसंख्या ८८,५२०, अनिरुद्ध-कुमारस्य ८७,५३९।
जहानाबादः
जहानाबाद-निर्वाचन-क्षेत्रे राजदस्य राहुल-कुमारः जदयू-अभ्यर्थी चंदेश्वर-प्रसादं ७९३ मतैः पराजितवान्। राहुल-कुमारस्य मतसंख्या ८६,४०२, चंदेश्वर-प्रसादस्य ८५,६०९।
पूर्वी-चम्पारण, ढाका
राजदस्य फैज़ल-रहमानः ढाका-निर्वाचन-क्षेत्रे भाजपा-अभ्यर्थी पवन-कुमार-जायसवालं १७८ मतैः पराजितवान्।
बलरामपुरम्
लोजपा-आर् पक्षस्य संगीता-देवी बलरामपुर-निर्वाचन-क्षेत्रे ३८९ मतैः विजयी अभवती। एषा एआईएमआईएम-अभ्यर्थी मोहम्मद-आदिल-हसनं पराजितवती।
रामगढम्
रामगढ-निर्वाचन-क्षेत्रे बसपा-अभ्यर्थी सतीश-कुमार-सिंह यादवः भाजपा-अभ्यर्थी अशोक-कुमार-सिंहं ३० मतैः पराजितवान्। सतीशकुमारस्य मतसंख्या ७२,६८९, अशोककुमारस्य ७२,६५९।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani