बिहारस्य मतदातॄणां परिपक्वता दक्षिण एशियाई लोकतंत्राय जाता प्रेरणा
राजनीतिक प्रयोगशाला बिहारः विश्वं आश्चर्येण विस्मृतवती, समग्रम् अनुमानं ध्वस्तम् पटना, 15 नवम्बरमासः (हि.स.)।बिहारविधानसभानिर्वाचनं द्विसाहस्रपञ्चविंशतितमे वर्षे केवलं राष्ट्रं न, अपि तु विश्वं च विस्मयचकितं कृतवान्। यं राज्यं दीर्घकालं यावत् राज
बिहार चुनाव—मतदाता


राजनीतिक प्रयोगशाला बिहारः विश्वं आश्चर्येण विस्मृतवती, समग्रम् अनुमानं ध्वस्तम्

पटना, 15 नवम्बरमासः (हि.स.)।बिहारविधानसभानिर्वाचनं द्विसाहस्रपञ्चविंशतितमे वर्षे केवलं राष्ट्रं न, अपि तु विश्वं च विस्मयचकितं कृतवान्। यं राज्यं दीर्घकालं यावत् राजनैतिक-अस्थिरतायाः, जातिसम्बद्धसमीकरणानां, गठबन्धन-परिवर्तनानां च प्रयोगशाला इत्याख्यायितम्, तदेव बिहारम् अस्मिन् वर्षे तादृशं परिणामं दत्तवान्, येन सर्वे राजनैतिकविश्लेषकाः, सर्वेक्षणसंस्थाः, अन्तरराष्ट्रीयनिरीक्षकाः च स्वानुमानानि ध्वस्तानि अभवन्।

यदा राजनैतिकपण्डिताः 243 स्थानानां मध्ये राजग-महागठबन्धनयोः कति-कति सीटाः भविष्यन्ति इति अनुमानयन्तः आसन्, केचन राजगस्य, अन्ये महागठबन्धनस्य शासनं कल्पयन्तः। तदा एव बिहारजनता राजगाय 202 स्थानानि दत्वा पण्डितान् प्राह— अस्माभिः स्थिरता अपेक्ष्यते, विकाससम्बद्धं नेतृत्वं च अपेक्षितम्। विश्वं विस्मितं जातम्, यतः सर्वे अनुमन्यन्ते स्म यत् स्पर्धा अत्यन्तं कटुका, नीतीश-तेजस्व्योः एव संघर्षः इति, किन्तु परिणामः तेषां सर्वेषां विह्वलतां कृतवान्।

राजनैतिकविश्लेषकः शिक्षाविद् च प्रो. रविकान्तपाठकः मन्यते यत् लोकतन्त्रं सामाजिकसंरचना च अनुवीक्ष्य अनेकाः वैश्विकाः संस्थाः स्वीकरोन्ति यत् बिहारमतदातृजनः अत्यन्तं परिपक्वतया मतान्यवेदयत्, यत् दक्षिण-आशियायी लोकतन्त्रस्य उत्तमं दृष्ठान्तं भवेत्। एतत् जनादेशं त्रयः महान् संदेशान् दत्तवान्— जातीयराजनीतेः परं गत्वा विकाससमर्थनम्, प्रधानमन्त्रिणः नरेन्द्रमोदयाः लोकप्रियताया प्रभावः, स्थिरतायै निर्णायकमतदानम्।

प्रो. पाठकः कथयति यत् अस्मिन् चुनावे बिहारजनता परम्परागतजातिसमीकरणानि सम्पूर्णं कंपितवती। जनता स्पष्टं उक्तवती— विकासः एव प्रमुखविषयः। अस्मिन् चुनावे “मोदी-तत्त्वम्” नवसोपानं प्राप्तम्। अत एव प्रधानमन्त्रिणा अपि उक्तं— “वयं बिहारे जनानां हृदयं चोरयित्वा उपविष्टाः स्म।” विश्वस्य विस्मयकारणं तत्, यतः शासननिर्माणाय 122 स्थानानि पर्याप्तानि, किन्तु जनता राजगाय 202 स्थानानि दत्तवती। एतत् दर्शयति यत् जनता राजनैतिक-अस्थिरतां न काङ्क्षति।

रविकान्तपाठकः पुनरुक्तवान् यत् एषः चुनावः तादृशं कृतवान् यत् दीर्घकालात् केनापि राज्येन न दृष्टम्— मतदातृजनः भावना-विकास-नेतृत्वानां संयोजनं एकस्मिन्न् दिशि निवेशितवान्। परिणामैः राजनैतिकदलेभ्यः नवः संदेशः प्रदत्तः। अन्तरराष्ट्रीयमाध्यमानि अपि एतत् भारतस्य लोकतन्त्रस्य परिपक्वतां इति अभिषिञ्चितवन्ति। भारतराजनीतौ बिहारं पुनः स्वस्य निर्णायकभूमिकां प्रकटितवान्।

राजनैतिकविश्लेषकः चन्द्रमा तिवारी उक्तवान्— बिहारेऽयं जनादेशः केवलं राज्यस्य परिणामः न, अपि तु जगतः प्रति महतः संकेतः— भारतीयलोकतन्त्रं दृढं जागरुकं च अस्ति। यदा जनता निश्चयपूर्वकं निर्णयं करोति, तदा परिणामाः इतिहासं लिखन्ति। बिहारजनता विश्वं तस्मादेव चकितं कृतवती, यतः अत्र जनता केवलं सरकारं न निर्मितवती, अपि तु नवं राजनैतिकं सन्देशम् अपि दत्तवती— “विकासः एव भविष्यत्, तं च भविष्यम् अस्माभिः दृढतया चयनम्।”

--------------

हिन्दुस्थान समाचार