विविध परम्पराणां सामंजस्यरूपेण उद्भवनं बिहारस्य मूल स्वभावः
- शासन-सत्ता परिवर्त्यमाना, परंतु परिवर्तिता बिहारस्य आध्यात्मिकी धारा पटना, 15 नवम्बरमासः (हि.स.)।बिहारे शासनं आगच्छति प्रयाति च, राजनैतिकसमीकरणानि परिवर्तन्ते, निर्वाचनवातस्य प्रवाहोऽपि कदाचित् तीक्ष्णः कदाचित् मन्दः भवति, तथापि एकं तत्त्वं शताब
बिहार के धार्मिक एवं ऐतिहासिक स्थल


- शासन-सत्ता परिवर्त्यमाना, परंतु परिवर्तिता बिहारस्य आध्यात्मिकी धारा

पटना, 15 नवम्बरमासः (हि.स.)।बिहारे शासनं आगच्छति प्रयाति च, राजनैतिकसमीकरणानि परिवर्तन्ते, निर्वाचनवातस्य प्रवाहोऽपि कदाचित् तीक्ष्णः कदाचित् मन्दः भवति, तथापि एकं तत्त्वं शताब्दिभ्यः अक्षुण्णं तिष्ठति, तत् अस्ति बिहारे आध्यात्मिकपरिचयः। एषा सा भूमिः यत्र भागवतपरम्परायाः भक्तिरेव बुद्धस्य ध्यानं महावीरस्य अहिंसा गुरु गोविन्दसिंहस्य वीरता सीतायाः त्यागभावना सूफी-सन्तानां करुणा च सर्वं समाहितं प्रवहति।

बिहारस्य स्वभावः दर्शयति यत् अत्र धर्मशब्दस्य अर्थः न कस्यचित् एका मतस्य अधिकारः, अपि तु नानापरम्पराणां समत्वं सामञ्जस्यं च।

चुनावाः परिवर्तेरन्, न तु बिहारस्य आत्माविसंवत् द्विसाहस्रपञ्चविंशतितमे विधानसभा-चुनावपरिणामेषु आगतेषु स्पष्टं जातं यत् बिहारजनता पुनरपि विवेकपूर्णं निर्णयं दत्तवती। राजनैतिकचलच्चक्रेषु गठबन्धनानां जटिलतासु च स्थितासु अपि जनता संदेशं दत्तवती— शासनपरिवर्तनं लोकतन्त्रस्य स्वाभाविकप्रक्रिया, किन्तु समाजस्य नैतिकाधारः आध्यात्मिकता सांस्कृतिकगाम्भीर्यं च नित्यं स्थिरं भवति।

इतिहासविद् डॉ रवीशकुमार कथितवान् यत् बिहारे राजसत्ता बारंबार परिवर्तिता। प्राचीनस्य मगधस्य साम्राज्यं मौर्याः गुप्ताः मुगला ब्रिटिशशासनं वा— सर्वे आगत्य गताः, किन्तु बिहारे आध्यात्मिकधारा अद्यापि यथावत् प्रवहति। अत एव अत्र राजनैतिकः प्रवाहः तात्कालिकविषयेषु चलति, समाजस्य नाडी तु नित्यं धर्मे, दर्शने, लोकमान्यपरम्परासु च निर्दिश्यते।

पन्थानः भिन्नाः, लक्ष्यं तु शान्तिःबिहारभूमिः शिक्षयति यत् अत्र अहिंसा ध्यानं च तथा धैर्यं करुणा च समं पूज्ये। बुद्धस्य ध्यानं अन्तःशान्तेः मार्गं दर्शयति, गुरु गोविन्दसिंहस्य परम्परा आत्मसम्मानं सुरक्षा-बुद्धिं च जागरयति। सूफीपरम्परा सर्वेषु जनेषु ईश्वरांशं पश्यति। अतः बिहारे धर्मपरिचयः कदापि संघर्षविषयः नाभूत्, किं तु सहअस्तित्वस्य आधारः। चुनावनादस्य मध्ये अपि एषा सांस्कृतिकध्वनिः बिहारं एकीकृतं धारयति।

प्रचण्डजनादेशस्य संदेशःराजनैतिकविश्लेषकः वरिष्ठपत्रकारश्च लवकुमारमिश्रः मन्यते यत् विकल्पद्विसाहस्रपञ्चविंशतितमे वर्षे जनता न केवलं सरकारं निर्वृतवती, अपि तु स्पष्टदिशामपि निर्दिष्टवती। शासन-निर्माणाय 122 स्थानानि पर्याप्तानि आसन्, किन्तु राजगगुट्ठ्यै 202 स्थानानि प्राप्तानि— एतत् केवलं राजनैतिकविजयः न, अपि तु विकासः एव प्रमुखविषय इति जनता प्रदर्शयति। सततविकासः भविष्योन्मुखगतिरेव। राजनैतिकभ्रमाः क्षणस्थायिनः, जनता-प्राथमिकताः दीर्घकालस्थायिन्यः। अस्य जनादेशस्य संदेशः— बिहारजनता किञ्चित्कालं किञ्चनविषये भ्रमितुं शक्नोति, किन्तु अन्ते तु स्वस्य आत्मासम्बद्धं मार्गं एव अधिगच्छति— यत्र विकासः, स्थिरता, आध्यात्मिक-सांस्कृतिकधारा च प्रवहति।

--------

हिन्दुस्थान समाचार