बिहारनिर्वाचनम् : ओवैसीतः सहमतिर्न महागठबंधनं हानिदम्
-सीमांचले ओवैसी उन्नीतवान्, पञ्चासनि विजित्य ध्वजम् पटना, 15 नवम्बरमासः (हि.स.)। बिहार राज्ये पुनरपि नरेन्द्रमोदी नीतीेशकुमारयोः युगा उत्कृष्टफलप्रदा जाता अस्ति। राष्ट्रियजनतान्त्रिकगठबन्धनस्य प्रचण्डबहुमतानि प्राप्तानि। यत् तृतीयशक्तिरूपेण सर्वतो
बिहार चुनाव—असदुद्दीन ओवैसी


-सीमांचले ओवैसी उन्नीतवान्, पञ्चासनि विजित्य ध्वजम्

पटना, 15 नवम्बरमासः (हि.स.)। बिहार राज्ये पुनरपि नरेन्द्रमोदी नीतीेशकुमारयोः युगा उत्कृष्टफलप्रदा जाता अस्ति। राष्ट्रियजनतान्त्रिकगठबन्धनस्य प्रचण्डबहुमतानि प्राप्तानि। यत् तृतीयशक्तिरूपेण सर्वतोभिषेकं कृतवन्तः प्रशान्तकिशोर अपि विजयलेखं उद्घाटयितुं न शक्ताः। विचित्रं यत् अस्मिन् बिहारनिर्वाचने प्रशान्तकिशोरात् न्यूनप्रसिद्धिः आसीत् असदुद्दीनओवैसीस्य दलस्य ऑल इंडिया मजलिस ए इत्तेहादुल मुस्लिमीन इति एआईएमआईएम नामकस्य पक्षस्य किन्तु पञ्च आसनानि प्राप्तानि। मायावत्याः बहुजनसमाजपक्षस्य एकम् अपि स्थानं प्राप्तम्।

अस्मिन् बिहारविधानसभानिर्वाचने एआईएमआईएम सीमांचलप्रदेशे अत्युत्तमं प्रदर्शनं कृतवती। असदुद्दीनओवैसीस्य दलं पञ्चासनेषु सुलभैः बहुमतानि लब्धवत् महागठबन्धनस्य हितं बहुधा हानिप्राप्तं कृतम्। एआईएमआईएम अध्यक्षः हैदराबादसंस्थाने च सांसदः असदुद्दीन ओवैसी समग्रं पञ्चविंशतिः आसनानां कृते प्रत्याशीन्प्रस्थापितवन्तः यत्र त्रयोविंशतिः मुस्लिमप्रत्याशी आसीत्। एआईएमआईएम मुख्यतया मुस्लिमबहुलेषु सीमांचलप्रदेशेषु यथा किशनगंज अररिया पूर्णिया कटिहार इत्यादिषु स्पर्धां कृतवती।

एआईएमआईएम पक्षतः जोकीहाटमण्डले मोहम्मदमुर्शिद आलम बहादुरगंजस्थाने मौलाना तौसीफ आलम कोचाधामनप्रदेशे मौलाना सरवर आलम अमौरप्रदेशे अख्तरुल ईमान बायसीप्रदेशे गुलामसरवर इत्येते सर्वे विजयध्वजं उद्यम्य स्थिताः। एआईएमआईएम पक्षे समग्रतः नवलक्शत्रिंशदाधिक पञ्चसहस्रचत्वारि शतं चतुःसु मतानि प्राप्तानि यानि समग्रमतानां एकं दशमांशं षोडशांशं च।

जोकिहाटविधानसभायां एआईएमआईएम द्वितीयवारं महान्तं विजयलाभं कृतवती यत्र त्रयः पूर्वमन्त्रीणः मुर्शिदेन आलमेनेव पराजिताः। महागठबन्धनस्य प्रत्याशी पूर्वमन्त्री शाहनवाज आलम जनसुराजपक्षस्य प्रत्याशी पूर्वसांसदः सरफराज आलम जनतादलएक्यस्य प्रत्याशी पूर्वमन्त्री शाहनवाज आलम इत्येते तिष्ठन्तः अपि ओवैसीप्रभावेन मुस्लिममतानां ध्रुवीकरणं जातम् येन सर्वेषां योजना विफलिता।

राजनीतिकविश्लेषकः के पी त्रिपाठी इति वदति यत् ओवैसी सीमांचलप्रदेशेषु शक्तिशालीन् मुस्लिमप्रत्याशीन्प्रस्थापितवन्तः येन प्रत्यक्षयुद्धरूपस्संग्रामः जातः। एआईएमआईएम मुस्लिममतानां महदंशं स्वपक्षे आकर्षितवती येन बहुषु स्थानेषु महागठबन्धनस्य प्रत्याशी राजगपक्षीयप्रतिस्पर्धिभ्यः पश्चादागताः। सीमांचले एआईएमआईएम गाढं स्थानं स्थापयितुम् अलभत इति महागठबन्धनस्य योजनाकर्तारः न अवगच्छन्।

अनेकासु मण्डलासु एआईएमआईएम राजद कांग्रेस च इत्येषां मध्ये त्रिकोणीयं चतुष्कोणीयं वा स्पर्धा दृश्यते यस्य प्रत्यक्षफलम् राजगपक्षस्य लाभः जातः।

राजनीतिकटीकाकारः सुशीलशुक्ल इति वदति यत् राजद पक्षेन एआईएमआईएम पक्षस्य सर्वे विधायकाः पूर्वं दलान्तरीकृताः यस्मात् पक्षस्य प्रतिष्ठा अपकृष्टा। एआईएमआईएम पक्षेन पञ्चवर्षाणि भूमौ परिश्रमं कृतम् अस्मिन् निर्वाचने प्रतिशोधः प्राप्तः। तेजस्वीयादवस्य रणनीतिः अपि प्रश्नचिह्नं प्राप्नोति यत् महागठबन्धनं एआईएमआईएम पक्षं निराकृत्य स्थितम्।

सनातनेन २०२० तमे वर्षे अपि एआईएमआईएम दलस्य पञ्च प्रत्याशी विजयीभवन्ति स्म किन्तु अख्तरुलेमानं विनाऽन्ये चत्वारो विधायकाः राजददले प्रविष्टाः। तदा एआईएमआईएम पक्षे एकं दशमांशं द्विसप्ततितमांशं च मतानां लब्धम्।

गौरवनीयम् यत् २०२५ तमे निर्वाचनपूर्वं एआईएमआईएम राजददलेन सह गठबन्धनस्य यत्नं कृतवती आसीत् यत्र अख्तरुलेमानः ढोलवाद्यैः सह राब्रीदेव्याः निवासं गतः। तथापि तेजस्वीयादवेन गठबन्धनं निषिद्धम् अदत्तं च तेषां चत्वाराणां विधायकानां टिकट् अपि उपहृतम्।

विश्लेषकाः मन्यन्ते यत् एआईएमआईएम पक्षस्य दृढं प्रदर्शनं महागठबन्धनस्य विशेषतः राजद कांग्रेसयोः मतभेदजनकं जातम्। २०२० तमे वर्षे अपि तदेव घटना जाताऽभूत्। तथापि महागठबन्धनं ओवैसी पक्षं न मानितवद् तस्य रणनीतिः महागठबन्धनस्य खाद्यं जातम्।

एआईएमआईएम पक्षस्य एतत् प्रदर्शनं महागठबन्धनस्य कृते महत्सन्देशः अस्ति यत् ओवैसीपक्षेण सह असंमेलनस्य महतीं मूल्यव्ययम् अपि भुग्नम्।

---

हिन्दुस्थान समाचार