भगवान् बिरसा मुण्डाः स्वातन्त्र्य-आन्दोलनस्य कृते, आदिवासिनाम् उत्थानस्य च कृते सर्वदा स्मर्यते भविष्यति - योगी आदित्यनाथः
सोनभद्रनगरम्, 15 नवम्बरमासः (हि.स.) भगवान् बिरसा मुण्डाः उक्तवान् अबुआ दिशुम, अबुआ राज अर्थात् स्व देश स्व राज एतत् भगवान बिरसा मुण्डा इत्यस्य घोषवाक्यम् आसीत् यत् सः आङ्ग्लैः सह युद्धस्य आन्दोलनस्य समये अददात्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी
जनपद सोनभद्र में बिरसा मुंडा की जयंती पर जनसभा को संबोधित करते योगी आदित्यनाथ


सोनभद्रनगरम्, 15 नवम्बरमासः (हि.स.) भगवान् बिरसा मुण्डाः उक्तवान् अबुआ दिशुम, अबुआ राज अर्थात् स्व देश स्व राज एतत् भगवान बिरसा मुण्डा इत्यस्य घोषवाक्यम् आसीत् यत् सः आङ्ग्लैः सह युद्धस्य आन्दोलनस्य समये अददात्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः 'धरती आबा' (पृथिव्याः पिता) भगवान् बिरसा मुण्डा इत्यस्य 150 तमस्य जन्मवार्षिकस्य स्मरणार्थं आयोजिते कार्यक्रमे भाषणं कुर्वन् आसीत्।

ते अभ्यवदन् यत् आङ्ग जनैः राँचीकारागारे दत्तया यातनया भगवान् बिरसामुण्डस्य पञ्चविंशतिवर्षीयायां एव आयौ मृत्युर्निर्वृत्ता। योगी अवदत् यत् तस्य निधनस्य अनन्तरम् अपि तस्य संघर्षः फलितः जातः तथा च ब्रिटिश-सरकारा नम्रतां कर्तुं बाध्याभवत्, ये च अधिकाराः स जनजातीयसमुदायस्य हितार्थं याचितवान् आसीत्, तान् देयितुं तान् बाध्याँ अकुर्वन्। अवदत् च यत् भगवान् बिरसामुण्डस्य एव कृपा अस्ति यत् अस्माकं जनजातीयसमाजः शीघ्रं विकासमार्गे अग्रसरीभूय राष्ट्रस्य विकासे अपि योगदानं ददाति।

सः अवदत् यत् 125 वर्षेभ्यः पूर्वं, संसाधनानां सर्वान् अभावान् सत्सु अपि, जनजातीयसमाजः देशस्य मुख्यधारायाम् सम्मिल्य भारतस्य स्वातन्त्र्यस्य कृते आन्दोलनं कुर्वन् आसीत्। सः अवदत् यत् एन.डी.ए. तथा बी.जे.पी. इत्येतयोः द्वि-यन्त्र-सर्वकारेण आदिवासि-समाजाय सम्मानं दातुं कार्यं कृतम् अस्ति इति। प्रधानमन्त्री-मोदी-वर्यस्य कारणेन, वयं सर्वे अस्मिन् जनजातीय-गौरव-दिवस् इत्यस्मिन् सम्मिलयितुं अवसरम् आप्नोत्। सः अवदत् यत् जनजातीय-गौरव-पखवारा इत्यस्य अन्तर्गतं 15 दिनानि यावत् विभिन्नाः कार्यक्रमाः आयोज्यन्ते इति। आदिवासि-समाजः स्वस्य पुरातनैः वाद्यैः लोककलां सजीवतया रक्षितवान् अस्ति।

योगी अवदत् यत् शतपञ्चविंशतिवर्षपूर्वं संसाधनानां सर्वेषां अभावेऽपि जनजातिसमाजः राष्ट्रस्य मुख्यधारायुक्तः भूत्वा भारतस्य स्वतंत्र्याय आन्दोलनं कुर्वन् आसीत्। स अवदत् यत् जनजातिसमाजस्य सम्मानप्राप्त्यर्थं कार्यं द्विचक्रस्य (डबल् एञ्जिन) एन.डी.ए.-भाजपाशासनस्य कृतम् अस्ति। प्रधानमन्त्रेण मोदिना कारणात् अस्माभिः सर्वैः अस्मिन् जनजातिगौरवदिने सहभागीभवितुं अवसरः लभ्यते। स अवदत् यत् जनजातिगौरवपख्वारस्य अन्तर्गते पञ्चदशदिनानि विविधप्रकाराः आयोजनाः क्रियमाणाः सन्ति। जनजातिसमाजेन स्वैः प्राचीनवाध्ययन्त्रैः लोककलां सजीवां कृतां धार्यते।

मुख्यमन्त्रेण अवदत् यत् यथा बलरामपुरजनपदे जनजातीयसंग्रहालयस्य स्थापना अस्माभिः कृता, तथा एव विंध्याचलमण्डलेऽपि संग्रहालयः निर्मीयते। स सोनभद्रे विद्यमानस्य सलखनजीवाश्मउद्यानस्य, शिवद्वारस्थितस्य शिवपार्वतीमन्दिरस्य, तथा अन्येषाम् अपि पर्यटनस्थलानां चर्चा अकुरुत। योगी अवदत् यत् राज्ये कुलं पञ्चदश जनजातयः सन्ति, तासु चतुर्दश जनजातयः केवलं सोनभद्रजनपदे निवसन्ति; देशे च एकस्मिन् जनपदे सर्वाधिकाः जनजातयः—चत्वारि लाखाधिकाः—सोनभद्रे एव निवसन्ति। स अवदत् यत् प्रधानमन्त्रिणा पीएम्-जनमन-योजनायाः अन्तर्गतं राज्यस्य 517 जनजातिबाहुल्यग्रामेषु धरत्याबाग्राम-उत्कर्ष-योजना आरब्धा, यस्य अन्तर्गतं तेषु ग्रामेषु मूलभूतसुविधाः सह सर्वासां योजनानां लाभः प्रदास्यते। मुख्यमन्त्री अवदत् यत् पूर्वसरकाराः जनजातिसमाजम् अत्याचारयन्ति स्म। अस्माकं सरकारेण वनाधिकारनियमस्य संशोधनं कृत्वा अद्यापि 23000 अधिकानां भूमिपट्टानां वितरणं कृतम् अस्ति। अद्यापि 1000 अधिकपट्टानां वितरणं प्रवर्तमानम् अस्ति। स अवदत् यत् अभ्युदय-अभ्यास-प्रशिक्षणम्-योजनया जनजातिसमुदायस्य बालकेभ्यः अभ्यास-प्रशिक्षणदाने कृतत्वात् एम-बी-बी-एस तथा आई-आई-टी इत्यत्र दशशः छात्राः प्रवेशं प्राप्तवन्तः। तेन प्रदेशे जनजातिसमाजाय सञ्चालितानां विविधयोजनानां विषयेऽपि माहिती दत्ता।

अस्मिन् अवसरे तेन जनपदे 548 कोट्यधिकमूल्यस्य 432 योजनानां लोकार्पण-शिलान्यासः कृतः। कार्यक्रमे मुख्यमन्त्रिणा जनजातिसमाजस्य स्वतन्त्रतासेनानीनां परिजनेभ्यः स्मृतिचिह्नानि दत्तानि, तथा जनजातिसमाजस्य लोकेभ्यः भूमिपट्टाः, आवासादयः च वितरिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता