भगवतः बिरसा मुंडा इत्यस्य जयंत्यां जबलपुरे भव्य जनजातीय गौरव दिवसो, मुख्यमंत्री डॉ. यादवः करिष्यति शुभारंभम्
जबलपुरम्, 15 नवंबरमासः (हि.स.)।भगवानबिरसमुण्डस्य जयन्त्यां राष्ट्रियजनजातिगौरवदिवसस्य राज्यस्तरीयो भव्यसमारोहः अद्य शुक्रवासरे मध्यप्रदेशस्य संस्कारधानीयां जबलपुरनगरे आयोज्यते। अस्य कार्यक्रमस्य उद्घाटनं मुख्यमन्त्रिणा डॉ मोहनयादवेन करिष्यते। अस्मि
जनजाति गौरव दिवस आज, जबलपुर में भव्‍य आयोजन


जबलपुरम्, 15 नवंबरमासः (हि.स.)।भगवानबिरसमुण्डस्य जयन्त्यां राष्ट्रियजनजातिगौरवदिवसस्य राज्यस्तरीयो भव्यसमारोहः अद्य शुक्रवासरे मध्यप्रदेशस्य संस्कारधानीयां जबलपुरनगरे आयोज्यते। अस्य कार्यक्रमस्य उद्घाटनं मुख्यमन्त्रिणा डॉ मोहनयादवेन करिष्यते। अस्मिन् आयोजनसमये राज्यस्य विभिन्नजनपदात् निसृताः जनजातिगौरवरथयात्राः जबलपुरं समागमिष्यन्ति, यत्र पारम्परिकवेशभूषाभिः लोकवाद्यैः सह जनजातिसमुदायस्य महती जनता स्वसंस्कृतिं स्वपरम्परां च प्रदर्शयिष्यति।

एतस्मिन् अवसरि प्रधानमन्त्रिणा नरेन्द्रमोदिनाः गुजरातराज्यस्य नर्मदाजिलातः वर्चुअलमाध्यमेन संबोधनं दास्यते तथा विविधविकासपरियोजनानां शुभारम्भः अपि करिष्यते। एषः कार्यक्रमः राष्ट्रस्य विविधराज्येषु आयोज्यमानैः राज्यस्तरीयसमारोहैः संयुक्तः राष्ट्रीयस्तरे जनजातिगौरवस्य योगदानस्य च संदेशं दास्यति।

समारोहस्य प्रमुखेषु अतिथिषु उपमुख्यमंत्री जगदीशदेवडा जनजातिकर्ममन्त्री डॉ कुँवरविजयशाह लोकनिर्माणमन्त्री राकेशसिंह इत्यादयः अनेकाः जनप्रतिनिधयः जनजातिसमाजस्य प्रमुखव्यक्तयः च सन्ति। राज्यशासनम् अस्य आयोजनं जनजातीयसंस्कृतेः सम्मानाय तेषां उपलब्धीनां प्रदर्शने च विशालमञ्चरूपेण स्थापयितुं बहुमुखीं गतिविधीनां रूपरेखां निर्मितवती।

मुख्यमंत्री डॉ यादव अस्मिन् अवसरि जनजातिगौरवम् अविष्कुर्वतीं विस्तीर्णां प्रदर्शनीम् उद्घाटयिष्यन्ति। अस्यां प्रदर्शनीयां भगवानबिरसमुण्डस्य जीवनम् संघर्षः आदिवासीसमुदायाय दीयमाननिर्देशः अत्यन्तं प्रमुखतया उपस्थाप्यते। तत्रैव रानीदुर्गावती शंकर्षाह रघुनाथशाह टंट्याभील इत्यादयः जनजातीयस्वातन्त्र्यसंग्रामनायकाः अपि प्रदर्शिताः भविष्यन्ति। एषा प्रदर्शनी जनजातिसमाजस्य गौरवपूर्णइतिहासस्य समृद्धसांस्कृतिकविरासतस्य च नूतनपीढ्यां प्रति संवहनस्य साधनं भविष्यति।

मुख्यमंत्री कार्यक्रमे जनजातीयधर्मगुरूनाम् सत्कारं करिष्यन्ति। तथा क्रीडा शिक्षण कला सामाजिकसेवा इत्यादिविषयेṣu विशिष्टसफलतां प्राप्ताः जनजातीयप्रतिभाश्च सम्मानिताः भविष्यन्ति। अन्तर्राष्ट्रीयमहिलाक्रिकेटर्या सुश्री क्रान्तिगौडेः लन्दननगरे राज्यशासनस्य सहाय्येन अध्ययमानयोः आसारामपलविस्य रविमेडस्य च विशेषसम्मानः भविष्यति। लिसेस्टर विश्वविद्यालये अध्ययनरताः अन्ये जनजातीययुवा अपि सम्मानं प्राप्स्यन्ति।

कार्यक्रमस्थले केन्द्रशासनस्य राज्यशासनस्य च जनजातिकल्याणसंबद्धाः योजनाः उपलब्धयः नूतनप्रयत्नाश्च विषयाधारितैः पृथक्कृतैः स्टालैरुपस्थापयिष्यन्ते। जनजातीयस्वातन्त्र्यसंग्रामसेनानां विषयकं डिजिटलसामग्री पारम्परिकव्यञ्जनानि जनजातीयउद्यमिनां स्टार्टअप् कार्यक्रमाः एकजनपद एकउत्पादयोजनायाः प्रदर्शनम् प्राकृतिककृषेः श्रीअन्नमॉडेलानि स्वास्थ्यपरीक्षणशिबिराणि वनोपजोत्पादनम् रोजगाराधारितगतिविधयः च विस्तीर्णरूपेण प्रदर्श्यन्ते। बैगा कोल गोंड भारिया सहरिया जनजातीनां विशेषसांस्कृतिकचिह्नानि दर्शयन्तः स्टालाः विशेषाकर्षणस्य केन्द्रं भविष्यन्ति।

सम्मानसमारोहे डिण्डोरीजनपदस्य धुरकुटाग्रामवासी पद्मश्री अर्जुनसिंहधुर्वे प्रमुखतया सम्मानं प्राप्स्यन्ति येन जनजातीयलोकगीतनृत्ययोः राष्ट्रीयपहचान प्रदत्तम्। तत्रैव पाटनगढग्रामस्य पद्मश्री भज्जुसिंहश्याम महोदयेन पारम्परिकगोंडीचित्रकलां विश्वस्तरे प्रसिद्धिं नीतवती महत्वपूर्णं योगदानं च कृतम्। समनापुरविकासखण्डस्य श्रीमती फुल्झरियाबाई देशजानाजबीजसंरक्षणे उत्पादनवृद्धौ च योगदानात् सम्मानं लप्स्यते। उजियारोबाई जलसंरक्षणार्थं कृतकार्ये विशेषसम्मानं प्राप्स्यति।

क्रीडाक्षेत्रे सुश्री रागिनीमार्को २०२३ २४ आर्चरीप्रतियोगायां विशिष्टप्रदर्शनस्य फलरूपेण प्राप्य विक्रमपुरस्कारं समारोहे पुनः सम्मानं प्राप्स्यति। सुश्री सृष्टिसिंह अपि अन्ताराष्ट्रियआर्चरीग्राण्डप्रिक्स भूटानमध्ये प्राप्तस्वर्णपदकस्य आर्चरीवर्ल्डकप् स्टेज चतुर्थस्य सहभागितायाः निमित्तं सम्मानं लप्स्यति। कक्षा दशमी द्वादशी च बोर्डपरीक्षायाम् उत्कृष्ठफलप्राप्ताः जनजातीयविद्यार्थिनः शंकरशाह रानीदुर्गावती मेधावीविद्यार्थिपुरस्कारैः सम्मानिताः भविष्यन्ति।

मुख्यमंत्री डॉ मोहनयादवः कार्यक्रमे नानाविधानां विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यन्ति। छिन्दवाडाजिलस्य हर्षरै खमर्पानि दमुवा इत्येषु सांदीपनिविद्यालयानां लोकार्पणम् जबलपुरस्य कुइंम्तहसीलायां संयुक्ततहसील अनुभागीयाधिकारीकार्यालयस्य लोकार्पणम् अन्यविभागीयनिवासगृहाणां उद्घाटनम् च भविष्यति। तथा छिन्दवाडाजनपदस्य हर्षरै अमरवाडा मलाजखण्ड परसवाडा इत्येषु पञ्चाशत् विद्यार्थिसंख्या शतविद्यार्थिसंख्या च युक्तानां छात्रावासानां भूमिपूजनम् अपि करिष्यते। एतेषां नवसुविधानां माध्यमेन जनजातीयप्रदेशेषु शिक्षण सेवाप्रशासनं छात्रावासनिर्वहणम् च सुदृढं भविष्यति।

उल्लेखनीयम् यत् जबलपुरे आयोजितं एतत् राज्यस्तरीयसमारोहं केवलं जनजातीयगौरवसंस्कृतेः संगममात्रं न भवति अपि तु प्रधानमन्त्रिणः मोदिनः मुख्यमन्त्रिणः यादवस्य च जनजातीयसमाजे प्रति दृढप्रतिबद्धतायाः सशक्तसंदेशकं भवति। शिक्षायाम् कले खेल रोजगार निर्माणकार्येषु च जनजातीयक्षेत्राणि यैः कार्यैः सुदृढीकृतानि भवन्ति तानि राज्ये जनजातीयोन्नयनस्य नूतनयुगस्य आरम्भरूपेण दृष्टानि भवन्ति।

---------------

हिन्दुस्थान समाचार