Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 नवंबरमासः (हि.स.)।सहस्त्रधारा मार्गस्य हेलिपैडस्य समक्षे मसूरी–देहरादून विकासप्राधिकरणेन विकसितः सिटी फॉरेस्ट् पार्कः देहरादूननगराय नवम् व्यक्तित्वं प्रदत्तम् अस्ति। प्रधानमन्त्रिणा पुष्करसिंहधामिना योजनातः एषः केवलं देहरादूनवासिनां प्रथमः प्रियं स्थानं न भवति, अपितु राज्ये आधुनिकहरितविकासस्य एकः आदर्शः अपि ददाति। १२.४५ हेक्टरपरिमिते क्षेत्रे अस्य पार्कस्य स्वरूपे प्रकृतिः, स्वास्थ्यं, आयुर्वेदः, योगः, मनोरञ्जनं च पर्यटनं च अद्वितीयसंगमे समाहितम् अस्ति।
प्रकृतेः मध्ये हसन्तः आनन्दन्तः च पलानि दृश्यन्ते। बालकानां असाधारणजनसमूहः पार्के दृश्यते। विद्यालयेभ्यः आगतानां समूहानां बालकाः प्राकृतिपथेषु भ्रमन्तः, बाम्बूकुट्यायाम् उपविष्टाः, वृक्षगृहेषु क्रीडन्तः दिनस्य पूर्णआनन्दं अनुभवन्ति। विद्यालयशिक्षकैः उक्तं यत् देहरादूननगरे बालकानां कृते एतत् एवम् महद् सुरक्षितं प्रकृतिसमृद्धं मुक्तस्थानं लभ्यते, यत् उपहारसमानम् अस्ति। एषः दृश्यः स्पष्टयति यत् पार्कः केवलं अवकाशस्थानं न स्यात्, किन्तु बालकेषु प्रकृतिप्रेम तथा जागरूकता संवर्धयितुं साधनम् अपि भवति। एमडीडीए द्वारा सर्वबालकेषु लघु जलपानस्य व्यवस्थान् अपि कृतम् अस्ति।
वनसमं वातावरणम्, आधुनिकसुविधाः च – एषा सिटी फॉरेस्ट् पार्कस्य प्रमुखविशेषता। विकासकार्येण प्राकृतिक ढलनाः, वृक्षावरणम्, मौसमी नद्यः, वनस्पतयः, भूमिसंरचनाः च हानिं न प्राप्नुवन्ति। अतः आगतः नगरस्य शोरः क्षणेन शान्तः भवति च वनसमानः शान्तिः अनुभवते।
सर्ववयोवर्गेभ्यः आकर्षकं पार्कं कर्तुं अनेकाः सुविधाः विकसिताः। पार्के सायक्लिङ् मार्गः, १.२ कि.मी. लम्बः वनवॉक फिटनेस ट्रेल्, सुव्यवस्थित जॉगिंग् ट्रेल्, बालकेषु रोचके मेजः च निर्मितः। प्राकृतिकसौन्दर्येन अनुरूपं झूलापुल्, योगध्यानकेंद्रं, स्वास्थ्यलाभाय एक्यूपंक्चर क्षेत्रं च आगन्तृणां मानसिक-शारीरिकसुखाय निर्मितम्। तस्य अतिरिक्तं सुन्दरबाम्बूकुट्यः, रंगवर्णफूलक्यारिका, सुरक्षितवृक्षगृहः, सांस्कृतिकक्रियासु ओपनएयर थिएटर्, विश्रामकफेटेरिया, पठनक्षेत्रम्, युवकेषु स्केटिङ्ग रिंक्, प्राकृतिकस्पर्शयुक्तः पेबल् क्रॉसिंग्, जैवविविधतासंरक्षणाय वेटलैंड रिस्टोरेशन् क्षेत्रं च विकसितम्। एतेषां सुविधासु उद्देश्यम् एव यत् आगन्तृणां स्वास्थ्यं, मनोरञ्जनं, शिक्षा च प्रकृतिः एकस्मिन स्थल् लभ्यते।
एमडीडीए द्वारा ४०.०७ करोडरुप्यकाणां व्ययेन निर्मितः एषः पार्कः आधुनिकहरितसंरचनायाः उत्कृष्टम् उदाहरणम्। पर्यावरणं, पर्यटनं, जनसुविधा च समतोलनेन विकसितः। प्रवेशद्वारः महासूदेवतिमन्दिरस्य पारंपरिकशैलीन प्रेरितः। पर्याप्तं वाहनस्थापनं, शीर्षदृश्य क्षेत्रं, टिकटघरं, सूचना केन्द्रं, आरामदायक बेंचः, स्वच्छशौचालयः, सजावटी तथा स्थानीयवृक्षयुक्तं प्राकृतिकहरितं क्षेत्रं च आगन्तृणां सुविधां ददाति। ३.५ मी. विस्तृतः परिधिमार्गः, ०.६ मी. चौडः मौसमी नाला, झाड़ीनिरितः किनारः, फूलक्यारिकाः च पार्कस्य सौन्दर्यं वर्धयन्ति।
आगन्तृणां स्वास्थ्याय एक्यूपंक्चर क्षेत्रं, योगध्यानस्थलम्, बालकानां सुरक्षितक्रीडाक्षेत्रम्, जॉगिंग् तथा फिटनेस ट्रेल्, पठनक्षेत्रम् च निर्मितम्। आधुनिकसुविधायाः कृते वृक्षछायायां नर्सरीस्थानं, १.२ किमी लम्बः वनवॉक ट्रेल् च। शुद्धता सुनिश्चिताय गीले-सूखे कचरे डस्टबिन्, खादगड्ढा, पेयजलफव्वारे सहितं कफेटेरिया च। बालकानां वयस्कानां च पृथक् वृक्षगृहाः, बाम्बू बेंचः, सायक्लिङ् ट्रेल्, स्केटिङ्ग रिंक्, सांस्कृतिककार्येषु ओपन थिएटर्, पुस्तक तथा योगसामग्री हेतु स्टोर् च विशेषताः। वैज्ञानिक दृष्टिकोनात् मृत्तिकासंरक्षणं, जलसंचयनं, वर्षाजलव्यवस्थापनं, शहरी जैवविविधता संरक्षणं, स्थानीयवृक्षरक्षणं च योजनायाम् अन्तर्भूतम्।
उद्घाटनानन्तरं प्रतिदिनं आगन्तृणां संख्या वर्धमानम्। जॉगिंग्, भ्रमणं, योगं, मनोरञ्जनं कृते हजाराः आगच्छन्ति। वृद्धेभ्यः सुरक्षित उपवेशस्थानम्, स्त्रिभ्यः फिटनेस ट्रेल्, बालकानां मुक्तक्रीडाक्षेत्रम् च परिवाराणां नवप्रियगन्तव्यं कुर्वन्ति।
पर्यटनं तथा स्थानीयअर्थव्यवस्थायाः लाभः – सम्पूर्णविकसिते प्रकल्पे सहस्त्रधाराक्षेत्रे पर्यटनाय नवीनदृष्टिः, स्थानीयदुकानानां, कफे, गाइड्, लघुव्यवसायानां, रोजगारसाधनानां वृद्धिः च। एमडीडीए अभिमतिः एषः पार्कः देहरादूनस्य पर्यटनपरिचयं नवीनदिशा प्रदास्यति।
हरितपर्यटनपरिचयं – एमडीडीए उपाध्यक्षः बंशीधर तिवारी उक्तवान् यत् सिटी फॉरेस्ट् पार्कः प्रधानमन्त्रिणा पुष्करसिंहधामिना दीर्घदृष्ट्या विकसितः। प्रत्येकवयोवर्गे स्वास्थ्यं, मनोरञ्जनं, प्रकृतिः अनुभवितुं पार्कस्य लक्ष्यं। बालदिने विद्यालयानां बालकानां उपस्थिति स्पष्टयति एषः पार्कः आगामिपीढीषु उपयोगी आकर्षक च भवति।
देहरादूनस्य भविष्यः प्रकृतिसहः एमडीडीए सचिवः मोहनसिंह बर्निया उक्तवान् यत् सिटी फॉरेस्ट् पार्कः केवलं पार्कं न भवति, किन्तु देहरादूनस्य हरितधरोहरम् अस्ति। अत्र प्रकृतिः, स्वास्थ्यं, योगायुरवेदः, बालकानां हास्यम्, पर्यटनं च आधुनिक, स्वच्छ, स्थायी नगरस्य दर्पणं च दृश्यते। आगामिवर्षेषु एषः पार्कः राजधानी देहरादूनस्य मान, गौरवम्, मुख्यआकर्षणं च विश्वस्तरे प्रवर्तयितुं प्रयत्नः भविष्यति।
---------------------
हिन्दुस्थान समाचार