“भारतस्य सभ्यतागतनिक्षेपं धर्मं च प्रत्याधारित सामुदायिक शासने” देहलीविश्वविद्यालये संगोष्ठी आयोजिता
नव दिल्ली, 15 नवंबरमासः (हि.स.)। दिल्लीविश्वविद्यालयस्य (डीयू) विधिसंकायस्य पञ्चवर्षीयैकीकृतविधिपाठ्यक्रमस्य (आईएलसी) साहित्यिकविवादसमित्याः डीयू-संस्कृतिसंघस्य सहयोगेन “भारतीयसभ्यतायाः वारसा च धर्माधारितसामुदायिकशासनम्” इति शीर्षकेन संगोष्ठी आयोज
दिल्ली विश्वविद्यालय के कुलपति प्रो. योगेश सिंह सेमिनार में।


नव दिल्ली, 15 नवंबरमासः (हि.स.)।

दिल्लीविश्वविद्यालयस्य (डीयू) विधिसंकायस्य पञ्चवर्षीयैकीकृतविधिपाठ्यक्रमस्य (आईएलसी) साहित्यिकविवादसमित्याः डीयू-संस्कृतिसंघस्य सहयोगेन “भारतीयसभ्यतायाः वारसा च धर्माधारितसामुदायिकशासनम्” इति शीर्षकेन संगोष्ठी आयोजिता।

दिल्लीविश्वविद्यालयस्य वाइसरीगललॉजस्थिते कन्वेन्शन्हले आयोजिते अस्मिन संगोष्ठौ प्रमुखविधिविशेषज्ञैः कानूनीढाँचाभिः भारतस्य स्थापत्यधाराणां धार्मिकवारस्य संरक्षणं, ऐतिहासिकराममन्दिरनिर्णयः च समकालीनभारते धर्माधारितसामुदायिकशासनमॉडेलानां कार्यान्वयनस्य अनिवार्यता च चर्चिता।

कार्यक्रमस्य मुख्यअतिथी वरिष्ठअधिवक्ता जे. साईं दीपकः उच्चतमन्यायालयात् तथा एडवोकेटऑनरकोर्ड् विष्णुशंकरः जैनः विशिष्टअतिथेः रूपेण उपस्थिताः। अध्यक्षतां दिल्लीविश्वविद्यालयस्य कुलपति प्रो. योगेशसिंहः कुर्वन्।

संबोधनकाले कुलपति प्रो. योगेशसिंहः उक्तवन्तः यत् भारतदेशे धर्माधारितशासनव्यवस्थायाः आग्रहः सदा आसीत्। भारतदेशः शत्रुभ्यः अपि धर्माधारितव्यवहारं कुर्वन्। एतद् राष्ट्रं स्वाभाविकगुणानन्तरं अपि गुलामत्वं भुंजत। भारतस्य च समाजस्य च अधिकोत्कृष्टत्वं एव गुलामीकारणं जातम्। तेन भगवद्गीतायाः श्लोकस्य हवालेन उक्तम् — अहिंसा परमोधर्म इति, किन्तु तस्यै श्लोके धर्मार्थं हिंसा अपि स्वीकार्यते।

अस्मिन् अवसरे मुख्यअतिथिः वरिष्ठअधिवक्ता जे. साईं दीपकः विधिसंकायं धन्यवादयन् नवसंस्‍थापितकेंद्रस्य माध्यमेन भारतीयदर्शनं व्यावहारिकरूपेण कार्यान्वयनेयम् इति आवाहनम् अकरोत्। ते 1911-1947 औपनिवेशिकतुष्टिकरणकालस्य भारतस्य लवचिकतायां चर्चां कुर्वन् इतिहासं, भाषां, धर्मशास्त्रं, विधिं अर्थशास्त्रञ्च एकीकृत्य सभ्यतायाः अध्ययनाय अन्तःविषयदृष्टिकोनस्य पक्षपोषणम् अकुर्वन्।

ते चेतावनीं दत्तवन्तः यत् “शहरीकरणं” च “आधुनिकीकरणं” पारंपरिकस्थानानां हेतुशङ्करूपेण सन्ति। यथार्थसामुदायिकशासनं केवलं तदा प्रभावकारी भवति यदा समुदायः मूल्यं वहति। यूरोपस्य “ग्रामीकरणस्य” प्रचलनं एकं पाठरूपेण उद्धृतम्। ते उद्धृतवन्तः — “समुदायः तं प्राप्नोति यस्मिन् निवेशं करोति।

एडवोकेटऑनरकोर्ड् विष्णुशंकरः जैनः खजुराहोविष्णुमन्दिरादीनां वारसास्थलानां जीर्णोद्धारस्य महत्त्वं प्रकाशयन् एएसआईअधिनियमसम्बन्धिनि भ्रांतयः दूरीकृतवन्तः। ते उक्तवन्तः यत् धारा 16(1) स्मारकाणां धार्मिकस्वरूपं रक्षति तथा उचितपूजा-अर्चनायाः अनुमति प्रदत्ते। राममन्दिरनिर्णयं ऐतिहासिकमोड़ः इति प्रतिपाद्य “एकवारमन्दिरं, सदा मन्दिरं” सिद्धान्तस्य न्यायिकव्यक्तित्वस्य च भूमिका प्रकाश्यते। वक्फ् इत्यादीनि विधीनि अपि चर्चितुं आवाहनं कृतम्।

संगोष्ठ्यां विधिविशेषज्ञैः सह प्रोफेसर (डॉ.) अंजू वली टिकू, विधिसंकायस्य विभागाध्यक्षः तथा डीनः प्रोफेसर (डॉ.) रजनी अब्बी, दक्षिणकम्पसस्य निर्देशकः डॉ. विकास गुप्ता, डीयू-संस्कृतिसंघाध्यक्षः प्रोफेसर (डॉ.) रविन्दर कुमार, लिट-डीईबीएसओसी च अनेके शिक्षकाः छात्राश्च उपस्थिताः।

--------------------

हिन्दुस्थान समाचार