Enter your Email Address to subscribe to our newsletters

माता भूत्वा दीपिका पादुकोण इति नट्या अष्टघण्टानां कार्यावधेश्च विकलपी अभिलाषा सामाजिकमाध्यमेषु महान् विमर्शं प्रवर्तितवती। एतेषां मध्ये समाचाराः अपि अभवन् यत् अस्याः अभिलाषायाः कारणेन एव ताम् स्पिरिट इति कल्कि द्वितीयभाग इति च द्वाभ्याम् महतीभ्यां परियोजनाभ्यां बहिःकृताम्। इदानीं तु दीपिका स्वस्य मतं स्पष्टतया प्रकट्य उक्तवती यत् मातृत्वेन तस्याः दृष्टिकोणः कथं परिवर्तितः।
साक्षात्कारसमये सा निवेदितवती यत् अतिश्रमः सामान्यवस्तु इति न मननीयम्। कश्चन कदाचित् श्रान्तिं निष्ठा इति मन्यते यत् न युक्तम्। माता भूत्वा मे अन्तःकार्ये नूतना कार्यबुद्धिः अभवदिति कथितवती। अद्य तु मम मातुः प्रति अधिकः सम्मानः जायते। कार्यं मातृत्वं च सम्यक् संयोजयितुं यत् सरलम् इति मन्यते तत् वस्तुतः बहु दुस्तरम्। नूतनानां मातॄणां पुनः कार्यस्थले प्रत्यावर्तनकाले दृढसमर्थनम् अत्यावश्यकम्। एतत् विषयं गभीरतया चिन्तयितुं मम अभिलाषा अस्ति।
अतिश्रमसमस्यायाः विषये सा अवदत् यत् दीर्घसमयं कार्यं कुर्वतः स्वास्थ्यम् कार्यगुणश्च उभौ ह्रासं यान्ति। वयं अतिश्रमम् एव सामान्यत्वेन स्वीकृतवन्तः। अष्टघण्टाकालः पर्याप्तः। यावत् न स्वस्थाः भवथ तावत् स्वस्य श्रेष्ठं कार्यं कर्तुं न शक्नुथ। श्रान्तता न कलाकारस्य हितकरम् न कार्यस्थलस्य हितकरम् न तन्त्रस्य।
सा अपि उक्तवती यत् स्वकीयं दलं प्रति अपि उत्तमानि कल्याणनीतयः स्थापिताः। मम कार्यालयदलस्य सोमवासरात् शुक्रवासरपर्यन्तम् केवलं अष्टघण्टैकं कार्यम्। मातृत्वस्य पितृत्वस्य च विषये अस्माकं नीतयः सन्ति। बालान् कार्यस्थलम् आनयितुं च सामान्यं कर्तव्यमिति मम मतम्।
कल्कि द्वितीयभागात् बाह्याकरणात् किञ्चन सप्ताहानन्तरं दीपिका माध्यमैः सह संवादसमये कार्यस्थलस्थितीनां पारितोषिकस्य च विषये वर्तमानप्रश्नानां चर्चां कृतवती। एते प्रश्नाः मम कृते नूतनाः न। पारितोषिकं प्रति अपि मम प्रति नानाविधाः आपत्तयः अभवन्। अहं तु मम समरान् सदा शान्त्या गौरवेण च एव अनुष्ठे। कदाचित् एते विषयाः सार्वजनिका भवन्ति यद्यपि एषा न मम प्रवृत्तिः। तथापि दृढतया सम्मानपूर्वकं मम मतं सदा स्थापयामि।
अस्य वर्षस्य आरम्भे दीपिका प्रभासे मुख्यनटके स्पिरिट कल्कि द्वितीयभागे च त्यक्ता आसीत्। वार्तासु अभवत् यत् द्वे प्रमुखे अभिलाषे तया प्रस्तुतौ आस्ताम् पारितोषिकवृद्धिः अष्टघण्टपरिमितकार्यकालश्च। निर्मातृभिः चर्चा कृता अपि सा स्वमतं न त्यक्तवती। एतेषां शर्तानां कारणेन एव परियोजनाभ्यां तस्याः अपवर्तनम् अभवत् इति आक्षिप्यते।
हिन्दुस्थान समाचार