राज्य सर्वकार झारखंडस्य जनान् स्वावलंबिनः निर्मातुं निरंतरं कुरुते कार्यम् : मंत्री
पश्चिमी सिंहभूमम्, 15 नवंबरमासः (हि.स.)।भगवान् बिरसा मुंडा इत्यस्य १५०-मीं जयंती तथा झारखण्डराज्यस्य २५-वर्षीयोत्सवस्य अवसरे शनिवासरे चाईबासा नगरे बसस्थानकचौकस्थितं आदिमकदप्रतिमायाम् माल्यार्पणं कृत्वा श्रद्धांजलिः समर्पिता। कार्यक्रमे झारखण्डसरका
धरती आबा” बिरसा मुंडा की 150वीं जयंती पर श्रद्धांजलि, राज्य स्थापना दिवस की 25वीं वर्षगांठ का भी हुआ समारोह*


धरती आबा” बिरसा मुंडा की 150वीं जयंती पर श्रद्धांजलि, राज्य स्थापना दिवस की 25वीं वर्षगांठ का भी हुआ समारोह*


पश्चिमी सिंहभूमम्, 15 नवंबरमासः (हि.स.)।भगवान् बिरसा मुंडा इत्यस्य १५०-मीं जयंती तथा झारखण्डराज्यस्य २५-वर्षीयोत्सवस्य अवसरे शनिवासरे चाईबासा नगरे बसस्थानकचौकस्थितं आदिमकदप्रतिमायाम् माल्यार्पणं कृत्वा श्रद्धांजलिः समर्पिता।

कार्यक्रमे झारखण्डसरकारस्य राजस्व-, भूमिसुधार- तथा परिवहनमन्त्री श्री दीपक बिरुवा, उपायुक्तः चन्दनकुमारः, पुलिस अधीक्षकः अमित रेनू, जिल्ला परिषदाध्यक्षा लक्ष्मी सुरेन, उपविकासायुक्तः संदीपकुमार मीणा, अपरउपायुक्तः प्रवीण केरकेट्टा च सहिताः अनेकाः वरिष्ठाः पदाधिकारी उपस्थिताः।

तस्मिन् अवसरे सदरअनुमण्डलपदाधिकारी, सदरअनुमण्डलपुलिसपदाधिकारी, विभिन्नजिल्लास्तरीयाः अधिकारी, नगरपरिषदप्रतिनिधयः, स्थानीयथानाप्रभारी तथा सामाजिकसंगठनसदस्याः अपि “धरतीआबा” प्रतिमायाम् माल्यार्पणं कृत्वा तस्मै नमनं कृतवन्तः।

अस्मिन् अवसरे मन्त्री श्री दीपक बिरुवा उक्तवन्तः – भगवान् बिरसा मुंडस्य १५०-मीं जयंती च राज्यनिर्माणस्य २५-वर्षपूर्ति सर्वेभ्यः झारखण्डवासिभ्यः गौरवमयः क्षणः। ते च उक्तवन्तः – २५ वर्षाणि युवावस्थायाः प्रतीकं, तथा यथाक्रमं राज्यस्य विकासः प्रगत्याश्च सर्वेषां दायित्वं। मन्त्री अवदत् यत् राज्यसरकार झारखण्डजनान् स्वावलम्बिनः कुर्वाणाः सततं कार्यं कुर्वन्ति।

अन्ते मन्त्री, उपायुक्तः, पुलिस अधीक्षकः अन्याः च अधिकारी च झारखण्डवासिभ्यः झारखण्डस्थापनादिनस्य २५-वर्षीयोत्सवस्य शुभकामनाः प्रदत्तवन्तः।

---------------

हिन्दुस्थान समाचार